ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     63.  13. Cūḷarathavimānavaṇṇanā
     daḷhadhammā nisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherap-
pamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā
veneyyāpekkhāya 1- attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā
mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena
assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto
sujāto  nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā
@Footnote: 1 i. sāvakaveneyyāpekkhāya

--------------------------------------------------------------------------------------------- page303.

Raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe assakarañño aggamahesiyā kucchismiṃ nibbatti, "sujāto"tissa nāmaṃ ahosi. So mahantena parivārena vaḍḍhati. Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne ṭhapesi, sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno 1- "bhadde tayā icchitaṃ varaṃ gaṇhāhī"ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha "deva tumhehi mama puttaṃ disvā tuṭṭhicittehi varo dinno, taṃ idāni dethā"ti. Gaṇha devīti. Mayhaṃ puttassa rajjaṃ dethāti. "nassa vasali mama jeṭṭhaputte devakumārasadise sujātakumāre ṭhite kasmā evaṃ vadasī"ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī manaṃ alabhitvā ekadivasaṃ āha "deva yadi sacce tiṭṭhasi, dehi evā"ti. Rājā anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī"ti vippaṭisārī hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā "anujānāhi deva, ahaṃ aññattha gamissāmī"ti āha. Taṃ sutvā raññā "aññaṃ te nagaraṃ māpessāmi, tattha vaseyyāsī"ti vatte kumāro na icchi, "mama sahāyānaṃ rājūnaṃ santike pesessāmī"ti ca vutte tampi nānujāni, kevalaṃ "deva araññaṃ gamissāmī"ti āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā "mamaccayena idhāgantvā rajje patiṭṭhahā"ti vutvā vissajjesi. @Footnote: 1 Sī. pasannamano

--------------------------------------------------------------------------------------------- page304.

So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato, tassa samaṇakāle sahāyavaro 1- eko devaputto hitesitāya migarūpena taṃ palobhento dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So "imaṃ migaṃ idāni gaṇhissāmī"ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi. Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto ajānanto viya saṅgahaṃ karonto pucchi:- [981] "daḷhadhammā nisārassa dhanuṃ olubbha tiṭṭhasi khattiyo nusi rājañño adu luddo vanecaro"ti. Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa paṭhavito muccati. Nisārassāti niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ. Sāratararukkhamayaṃ dhanunti attho. Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro. Atha so attānaṃ āvikaronto āha:- [982] "assakādhipatissāhaṃ bhante putto vanecaro nāmaṃ me bhikkhu te brūmi sujāto iti maṃ vidū. 2- [983] Mige gavesamānohaṃ ogāhanto brahāvanaṃ migaṃ tañceva 3- nāddakkhiṃ tañca disvā ṭhito ahan"ti. @Footnote: 1 Sī. sahāyacaro 2 Sī. viduṃ 3 ka. gantveva

--------------------------------------------------------------------------------------------- page305.

Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ āpalati. Mige gavesamānoti mige sūkarādike gavesanto, migavaṃ carantoti attho. Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto āha:- [984] "svāgatante mahāpuñña atho te adurāgataṃ etto udakamādāya pāde pakkhālayassu te. [985] Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā rājaputta tato pitvā santhatasmiṃ upāvisā"ti. #[984] Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña te idhāgamanaṃ svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassa- jananatoti adhippāyo. "adhunāgatan"tipi pāṭho, idāni āgamananti attho. #[985] Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ tiṇasanthārake nisīdāti. Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha:- [986] "kalyāṇī vata te vācā savanīyā mahāmuni nelā atthavatī 1- vaggu mantvā atthañca bhāsasi. 2- [987] Kā te rati vane viharato isinisabha vadehi puṭṭho tava vacanapathaṃ nisāmayitvā atthadhammapadaṃ samācaremase"ti. @Footnote: 1 Sī. catthavatī 2 Sī. bhāsase

--------------------------------------------------------------------------------------------- page306.

#[986] Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhuRā. Mantvāti jānatvā paññāya paricchinditvā. Atthanti atthato anapetaṃ ekantahitāvahaṃ. #[987] Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ. Vacanameva hi atthādhigamassa upāyabhāvato "vacanapathan"ti vuttaṃ. Atthadhammapadaṃ samācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ paṭipajjāmase. Idāni thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto āha:- [988] "ahiṃsā sabbapāṇīnaṃ kumāramhāka ruccati theyyā ca aticārā ca majjapānā ca ārati. [989] Ārati samacariyā ca bāhusaccaṃ kataññutā diṭṭheva dhamme pāsaṃsā dhammā ete pasaṃsiyā"ti. #[989] Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati, paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā. Pasaṃsiyāti viññūhi pasaṃsitabbā. Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena āyusaṅkhāre olokento "pañcamāsamattamevā"ti disvā taṃ saṃvejetvā daḷhaṃ tattha sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha:-

--------------------------------------------------------------------------------------------- page307.

[990] "santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi rājaputta vijānāhi attānaṃ parimocayā"ti. Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi. Tato kumāro attano muttiyā upāyaṃ pucchanto āha:- [991] "kamataṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñca porisaṃ kāya vā pana vijjāya bhaveyyaṃ ajarāmaro"ti. Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ. Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca:- [992] "na vijjate so padeso kammaṃ vijjā ca porisaṃ yattha gantvā bhave macco rājaputtā'jarāmaro. [993] Mahaddhanā mahābhogā raṭṭhavantopi khattiyā pahūtadhanadhaññāse tepi no ajarāmaRā. [994] Yadi te sutā andhakaveṇḍuputtā 1- sūrā vīrā vikkantappahārino tepi āyukkhayaṃ pattā viddhastā sassatīsamā. [995] Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete caññe ca jātiyā tepi no ajarāmaRā. @Footnote: 1 Sī. andhakaveṇhuputtā

--------------------------------------------------------------------------------------------- page308.

[996] Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete caññe ca vijjāya tepi no ajarāmaRā. [997] Isayo cāpi ye santā saññatattā tapassino sarīraṃ tepi kālena vijahanti tapassino. [998] Bhāvitattāpi arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā"ti. #[992] Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho. #[993] Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti mahābhogā. Raṭṭhavantoti raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā, attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarā- marāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ nivattetuṃ na sakkontīti attho. #[994] Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ vikkamma 1- pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho. #[995] Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ nivattetuṃ na sakkotīti attho. @Footnote: 1 Ma. vītikkamma

--------------------------------------------------------------------------------------------- page309.

#[996] Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijoti- satthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi cintitaṃ paññācakkhunā diṭṭhaṃ #[997] santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā. Tapassinoti tapanissitā. Idāni kumāro attanā kattabbaṃ vadanto:- [999] "subhāsitā atthavatī gāthāyo te mahāmuni nijjhattomhi subhaṭṭhena tvañca me saraṇaṃ bhavā"ti āha. Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato 1- amhi. Subhaṭṭhenāti suṭṭhu bhāsitena. Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi:- [1000] "mā maṃ tvaṃ saraṇaṃ gaccha tameva saraṇaṃ vaja 2- sakyaputtaṃ mahāvīraṃ yamahaṃ saraṇaṃ gato"ti. Tato rājakumāro evamāha 3-:- [1001] "katarasmiṃ so janapade satthā tumhāka mārisa ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalan"ti. Puna thero āha:- @Footnote: 1 Sī. dhammasaññāya saññattigato, Ma. dhammojapaññāya paññattigato @2 Ma. bhaja 3 cha.Ma. āha

--------------------------------------------------------------------------------------------- page310.

[1002] "puratthimasmiṃ janapade okkākakulasambhavo tatthāpi purisājañño so ca kho parinibbuto"ti. Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhagattā vuttaṃ "puratthimasmiṃ janapade"ti. Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhahi. Tena vuttaṃ:- [1003] "sace hi buddho tiṭṭheyya satthā tumhāka mārisa yojanāni sahassāni gaccheyyaṃ payirupāsituṃ. [1004] Yato ca kho 1- parinibbuto satthā tumhāka mārisa nibbutampi mahāvīraṃ gacchāmi saraṇaṃ ahaṃ. [1005] Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ saṃghañca naradevassa gacchāmi saraṇaṃ ahaṃ. [1006] Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho"ti. Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha "rājakumāra tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare eva kālaṃ karissasi, tasmā tava pitusantikameva gantvā dānādīni puññāni @Footnote: 1 i. yato ca

--------------------------------------------------------------------------------------------- page311.

Katvā saggaparāyano bhaveyyāsī"ti vatvā attano santike dhātuyo datvā vissajjesi. So gacchanto "ahaṃ bhante tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ anukampāya tattha āgantabban"ti vatvā therassa adhivāsanaṃ viditvā vanditvā padakkhiṇaṃ katvā pitunagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño nivedesi. Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ netvā abhisiñcitukāmo ahosi. Kumāro "deva mayhaṃ appakaṃ āyu, ito catunnaṃ māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva karissāmī"ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane nibbatti, tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho uppajji, anekāni cassa accharāsahassāni parivāro ahosi. Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṃghassa ca mahādānaṃ pavattetvā cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya "gantvā theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī"ti cintetvā dibbarathaṃ āruyha mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā

--------------------------------------------------------------------------------------------- page312.

Pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi. Taṃ thero imāhi gāthāhi paṭipucchi 1-:- [1007] "sahassaraṃsīva yathāmahappabho disaṃ yathā bhāti nabhe anukkamaṃ tathāpakāro tavāyaṃ 2- mahāratho samantato yojanasatattamāyato. [1008] Suvaṇṇapaṭṭehi samantamotthaṭo urassa muttāhi maṇīhi cittito lekhā suvaṇṇassa ca rūpiyassa ca sobhenti veḷuriyamayā sunimmitā. [1009] Sīsañcidaṃ veḷuriyassa nimmitaṃ yugañcidaṃ lohitakāya cittitaṃ yuttā suvaṇṇassa ca rūpiyassa ca sobhanti assā ca ime 3- manojavā. [1010] So tiṭṭhasi hemarathe adhiṭṭhito devānamindova sahassavāhano pucchāmi tāhaṃ yasavantakovidaṃ kathaṃ tayā laddho ayaṃ uḷāro"ti. #[1007] Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya "sahassa- raṃsī"ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi @Footnote: 1 ka. pucchi 2 Sī.,i. tava yaṃ 3 ka. assāpi cime

--------------------------------------------------------------------------------------------- page313.

Mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe anukkamanti nabhe ākāse yatheva 1- disaṃ anukkamanto gacchanto yathā yena pakārena bhāti dibbati jotati. Tathāpakāroti tādisākāro. 2- Tavāyanti tava ayaṃ. #[1008] Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭoti samantato chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ "suvaṇṇassa ca rūpiyassa cā"ti. Sobhentīti rathaṃ sobhayanti. #[1009] Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ, veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā vā. Yuttāti yojitā, atha vā yottā 3- suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca rūpiyamayā ca yottā, saṅkhalikāti attho. #[1010] Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito. Sahassavāhanoti sahassayuttavāhano, sahassaājānīyayuttaratho devānamindo yathāti adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, 4- rathārohane vā chekaṃ. 5- Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo. Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi:- [1011] "sujāto nāmahaṃ bhante rājaputto pure ahuṃ tvañca maṃ anukampāya saññamasmiṃ nivesayi. @Footnote: 1 Sī. yathocitaṃ 2 Ma. tādiso pakāro 3 Ma. yuttā @4 Ma. kovidāti kusalañāṇavanta 5 Ma. cheka

--------------------------------------------------------------------------------------------- page314.

[1012] Khīṇāyukañca maṃ ñatvā sarīraṃ pādāsi satthuno imaṃ sujāta pūjehi taṃ te atthāya hehiti. 1- [1013] Tāhaṃ gandhehi mālehi pūjayitvā samuyyuto pahāya mānusaṃ dehaṃ upapannomhi nandanaṃ. [1014] Nandane ca vane 2- ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhito"ti. #[1012-3] Tattha sarīranti sarīradhātuṃ. Hehitīti 1- bhavissati. Samuyyutoti sammā uyyutto, yuttappayuttoti attho. Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā pitaraṃ 3- āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammikathaṃ kathesi, sā dhammakathā mahājanassa sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti. Cūḷarathavimānavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 30 page 302-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6377&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6377&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2133              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]