ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     74. 14.  Mahārathavimānavaṇṇanā
     sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
@Footnote: 1 ka. hohitīti  2 Sī. nandanopavane  3 ka. mātāpitaro

--------------------------------------------------------------------------------------------- page315.

Vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañca- patiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi. Tassidaṃ pubbakammaṃ:- so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā "imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā nibbattatū"ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇa- mālālābhena "uracchadamālā"ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo gopālo nāma brāhmaṇo hutvā sasāvakasaṃghassa kassapassa bhagavato asadisadānādīni mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriya- meva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti, anekakoṭiaccharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhitti- vicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ 1- dibbo āsaññaratho nibbatti. So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva saṃsaranto imasmimpi 2- buddhuppāde tasseva kammassa vipākāvasesena yathāvutta- sampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti. Taṃ sandhāya vuttaṃ "tena ca samayena āyasmā mahāmoggallāno .pe. Añjaliṃ sirasi paggayha aṭṭhāsī"ti. @Footnote: 1 Sī. divasakaramaṇḍalaṃ 2 cha.Ma. imasmiṃ

--------------------------------------------------------------------------------------------- page316.

Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi gāthāhi pucchi:- [1015] "sahassayuttaṃ hayavāhanaṃ subhaṃ āruyhimaṃ sandanaṃ nekacittaṃ uyyānabhūmiṃ abhito anukkamaṃ purindado bhūtapatīva vāsavo. [1016] Sovaṇṇamayā te rathakubbarā ubho phalehi aṃsehi atīva saṅgatā sujātagumbā naravīraniṭṭhitā virocati pannaraseva cando. [1017] Suvaṇṇajālāvatato ratho ayaṃ bahūhi nānāratanehi cittito sunandighoso ca subhassaro ca virocatī cāmarahatthabāhubhi. [1018] Imā ca nābhyo manasābhinimmitā rathassa pādantaramajjhabhūsitā imā ca nābhyo satarājicittitā sateratā vijjurivappabhāsare. [1019] Anekacittāvatato ratho ayaṃ puthū ca nemī ca sahassaraṃsiko tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ tūriyamivappavāditaṃ.

--------------------------------------------------------------------------------------------- page317.

[1020] Sirasmiṃ cittaṃ maṇicandakappitaṃ sadā visuddhaṃ ruciraṃ pabhassaraṃ suvaṇṇarājīhi atīva saṅgataṃ veḷuriyarājīva atīva sobhati. [1021] Ime ca vāḷī maṇicandakappitā ārohakambū sujavā brahūpamā brahā mahantā balino mahājavā mano tavaññāya tatheva siṃsare. [1022] Ime ca sabbe sahitā catukkamā mano tavaññāya tatheva siṃsare samaṃ vahantī mudukā anuddhatā āmodamānā turagānamuttamā. [1023] Dhunanti vagganti patanti cambare abbhuddhunantā sukate pilandhane tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ tūriyamivappavāditaṃ. [1024] Rathassa ghoso apilandhanāna ca khurassa nādo abhihiṃsanāya ca ghoso suvaggū samitassa suyyati gandhabbatūriyāni vicitrasaṃvane. [1025] Rathe ṭhitātā migamandalocanā āḷārapamhā hasitā piyaṃvadā

--------------------------------------------------------------------------------------------- page318.

Veḷuriyajālāvatatā tanucchavā sade'va gandhabbasuraggapūjitā. [1026] Tā rattarattambarapītavāsasā visālanettā abhirattalocanā kule sujātā sutanū sucimhitā rathe ṭhitā pañjalikā upaṭṭhitā. [1027] Tā kambukeyūradharā suvāsasā sumajjhimā ūruthanūpapannā vaṭṭaṅguliyo sumukhā sudassanā rathe ṭhitā pañjalikā upaṭṭhitā. [1028] Aññā suveṇī susu missakesiyo samaṃ vibhattāhi pabhassarāhi ca anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. [1029] Āveḷiniyo padumuppalacchadā alaṅkatā candanasāravāsitā 1- anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. [1030] Tā māliniyo padumuppalacchadā alaṅkatā candanasāravāsitā @Footnote: 1 Ma. candanaṃsāraropitā

--------------------------------------------------------------------------------------------- page319.

Anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. [1031] Kaṇṭhesu te yāni piḷandhanāni ca hatthesu pādesu tatheva sīse obhāsayantī dasa sabbaso 1- disā ubbhuddayaṃ sāradikova bhāṇumā. [1032] Vātassa vegena ca sampakampitā bhujesu mālā apiḷandhanāni ca muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ sabbehi viññūhi sutabbarūpaṃ. [1033] Uyyānabhūmyā ca duvaddhato ṭhitā rathā ca nāgā tūriyāni ca saro tameva devinda pamodayanti vīṇā yathā pokkharapattabāhubhi. [1034] Imāsu vīṇāsu bahūsu vaggūsu manuññarūpāsu hadayeritaṃ pītiṃ 2- pavajjamānāsu atīva accharā bhamanti kaññā padumesu sikkhitā. [1035] Yadā ca gītāni ca vāditāni ca naccāni cimāni samenti ekato @Footnote: 1 ka. sabbato 2 Sī...pati

--------------------------------------------------------------------------------------------- page320.

Athettha naccanti athettha accharā obhāsayantī ubhato varitthiyo. [1036] So modasi tūriyagaṇappabodhano mahīyamāno vajirāvudhoriva imāsu vīṇāsu bahūsu vaggūsu manuññarūpāsu hadayeritampītiṃ. 1- [1037] Kiṃ tvaṃ pure kammamakāsi attanā manussabhūto purimāya jātiyā uposathaṃ kaṃ vā tuvaṃ upāvasi kaṃ dhammacariyaṃ vatamābhirocayi. [1038] Nayīda'mappassa katassa 2- kammuno pubbe suciṇṇassa uposathassa vā iddhānubhāvo vipulo ayaṃ tava yaṃ devasaṅghaṃ abhirocase bhusaṃ. [1039] Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa tamme akkhāhi pucchito"ti. #[1015] Tattha sahassayuttanti sahassena 3- yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? "hayavāhanan"ti anantaraṃ vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ. Keci pana "sahassayuttahayavāhanan"ti anunāsikalopaṃ ekameva samāsapadaṃ katvā @Footnote: 1 Sī....pati 2 Sī. nayidaṃ appassa katassa 3 ka. sahassehi

--------------------------------------------------------------------------------------------- page321.

Vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassa- yuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana "sahassayuttanti sahassadibbājañña- yuttan"ti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ. Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. "abhito"ti hi padaṃ apekkhitvā sāmiatthe etaṃ upayogavacanaṃ. Keci pana "uyyānabhūmyā"tipi paṭhanti, te saddanayampi anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti sambandho. #[1016] Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva kubbaroti adhippeto. Tenevāha "ubho"ti. Aññattha pana rathīsā kubbaroti vuccati. Phalehīti 1- rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhimaaṃsehi. Atīva saṅgatāti ativiya suṭṭhu saṅgatā suphassitā nibbivaRā. Idañca sippiviracite kittimarathe labbhamāna- visesaṃ tattha āropetvā vuttaṃ, so pana aporisatāya akittimo sayaṃ jāto kenaci aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā susaṇṭhitaghaṭakādiavayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ "sujātagumbā"ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasahisā. Sippācariyā hi attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu vīriyavantoti idha "naravīrā"ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti pariyositā paripuṇṇasobhātisayā. "naravīranimmitā"ti vā pāṭho, naresu dhitisampannehi nimmitasadisāti @Footnote: 1 Sī. thalehīti

--------------------------------------------------------------------------------------------- page322.

Attho. Evaṃ vidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? pannaraseva cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya. #[1017] Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. "suvaṇṇa- jālāvitato"tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti padumarāgaphussarāgādīhi nānāvividharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso, savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, "kālena kālaṃ āsīvādanavasena suṭṭhu payuttanandighoso"ti ca vadanti. Subhassaroti suṭṭhu ativiya obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna- 1- cāmarakalāpehi devatānaṃ bhujehi tathābhūtāhi devatāhi vā virocati. #[1018] Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti "ime īdisā hontū"ti cittena nimmitasadisā. Rathassa pādantaramajjhabhūsitāti rathassa pādānaṃ rathacakkānaṃ antena 2- neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā. Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā 3- vicittabhāvaṃ gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā 4- viya pabhāsare vijjotanti. 5- #[1019] Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo. "anekacittāvitato"tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ. Puthū ca nemī cāti puthulanemi 6- ca, eko cakāro nipātamattaṃ. Sahassaraṃsikoti anekasahassaraṃsiko. "sahassaraṃsiyo"tipi pāḷi. Apare pana "natā raṃsiyo"ti ca @Footnote: 1 Ma. vidhūpayamāna... 2 i. antare 3 ka. cittitā viya @4 Ma. sateritā indadhanusaṅkhātā vijjulatā 5 Sī.,i. vijjotante 6 Ma. vipulanemi

--------------------------------------------------------------------------------------------- page323.

Paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassa- raṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti olambamānakiṅkiṇikajālānaṃ nemippadesānaṃ. #[1020] Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe. Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti, sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājī vāti antarantarā suvaṇṇarājīhi khacittamaṇimaṇḍalattā 1- veḷuriyarājīhi viya sobhati. "veḷuriyarājīhī"ti ca paṭhanti. #[1021] Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati. "vājī"ti vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā. Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti brahā viya paminitabbā attano pamāṇato adhikā viya paññāyantāti attho. Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare, pavattareti attho. #[1022] Imeti yathāvuttaasse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho. Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti "sahitā"ti padena @Footnote: 1 cha.Ma. khacita...

--------------------------------------------------------------------------------------------- page324.

Vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho. Tenāha "anuddhatā"ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho. #[1023] Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti, laṅghantīti attho. "plavantī"ti ca keci paṭhanti, soyeva attho. Abbhuddhunantāti kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādiassālaṅkāre abhiuddhunantā adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ. #[1024] Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti akāro nipātamattaṃ. Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇa- pariyāyoti vā vadanti, rathassānaṃ ābharaṇānañca ghosoti attho. Khurassa nādoti turaṅgānaṃ khuranipātasaddo, kiñcāpi assā ākāsena gacchanti, madhurassa pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca, antarantarā assehi pavattitahesanena 1- cāti attho. "abhihesanāya cā"ti keci paṭhanti. Samitassāti samuditassa 2- dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati. Kiṃ viyāti āha "gandhabbatūriyāni vicitrasaṃvane"ti, citralatāvane gandhabbadeva- puttānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi saddo "tūriyānī"ti vutto nissayavohārena. "gandhabbatūriyānaṃ ca vicitrasaṃvane"ti ca pāṭho, "tūriyānañca iti anunāsikaṃ ānetvā yojetabbaṃ. Apare "gandhabbatūriyāni vicitrapavane"ti paṭhanti. #[1025] Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho. @Footnote: 1 i. pavattitahasanena 2 Sī. pamuditassa

--------------------------------------------------------------------------------------------- page325.

Hasitāti pahasitā, pahaṃsitamukhāti attho. Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti veḷuriyamaṇimayena jālena chāditasarīRā. Tanucchavāti sukhumacchaviyo. Sadevāti sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi ca aggadevatāhi laddhapūjā. 1- #[1026] Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca. Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīRā. Sucimhitāti suddhasitakaraṇā. 2- #[1027] Tā kambukeyūradharāti suvaṇṇamayakeyūradhaRā. Sumajjhimāti vilaggamajjhā. Ūruthanūpapannāti sampannaūruthanā, kadalikhandhasadisaūru ceva samuggasadisathanā ca. Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sukhumāti sundaramukhā, pamuditamukhā vā. Sudassanāti dassanīyā. #[1028] Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti dahaRā. Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? samaṃ vibhattāhi pabhassarāhi Cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi indanīlamaṇiādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti anukūlakiriyā. Tāti accharāyo. #[1129] Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā. #[1031] Kaṇṭhesūtiādinā gīvūpagahatthūpagapādūpagasīsūpagādiābharaṇāni dasseti. Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā. @Footnote: 1 Ma. laddhapūjitā 2 Sī. suṭṭhu sitakaraṇā

--------------------------------------------------------------------------------------------- page326.

Evaṃ sesesupi. Abbhuddayanti abhiuggacchanto, "abbhuddasan"tipi 1- pāṭho, soyeva attho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena dasapi disā suṭṭhu obhāseti. #[1032] Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti yojanā. #[1033] Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. 2- "dubhato ca ṭhitā"tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge. Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā vīṇā sammadeva yojitehi doṇipattabāhudaṇḍehi taṃ taṃ mucchanānurūpaṃ avaṭṭhitehi vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti. Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti. #[1034] Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho:- imāsu ujukoṭi- vaṅkabrahatīnandinīti saraādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu tato eva manuññarūpāsu dahayeritaṃ hadayaṅgamaṃ hadayahārinī pītiṃ pītinimittaṃ pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti. @Footnote: 1 Ma. abbhussayantipi 2 i. duhatthatoti dvīhi hatthapassehi

--------------------------------------------------------------------------------------------- page327.

#[1035] Imānīti idaṃ paccekaṃ yojetabbaṃ "imāni gītāni imāni vāditāni imāni naccāni cā"ti. Samenti ekatoti ekajjhaṃ samarasāni 1- honti. Atha vā samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena, gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase aparihāpentiyo samenti samānentīti attho. Athettha naccanti athettha accharā obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo attano sarīrobhāsena ceva vatthābharaṇaobhāsena ca ettha etasmiṃ padese ubhato dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho. #[1036] Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya. #[1037] Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati, tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādi- puññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti attho. "abhirādhayī"tipi pāṭho, sādhesi nipphādesīti attho. #[1038] Idanti nipātamattaṃ, idaṃ vā phaphanti adhippāyo. Abhirocaseti abhibhavitvā vijjotasi. Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ:- [1040] "so devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti. @Footnote: 1 i. samāni samarasāni

--------------------------------------------------------------------------------------------- page328.

[1041] Jitindriyaṃ buddhamanomanikkamaṃ naruttamaṃ kassapamaggapuggalaṃ avāpurantaṃ amatassa dvāraṃ devātidevaṃ satapuññalakkhaṇaṃ. [1042] Ta'maddasaṃ kuñjaramoghatiṇṇaṃ suvaṇṇasiṅgīnadabimbasādisaṃ disvāna taṃ khippamahuṃ sucīmano tameva disvāna subhāsitaddhajaṃ. [1043] Ta'mannapānaṃ atha vāpi cīvaraṃ suciṃ paṇītaṃ rasasā upetaṃ pupphābhikiṇṇamhi sake nivesane patiṭṭhapesiṃ sa asaṅgamānaso. [1044] Ta'mannapānena ca cīvarena ca khajjena bhojjena ca sāyanena ca santappayitvā dvipadānamuttamaṃ so saggaso devapure ramāmahaṃ. [1045] Etenupāyena imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhaṃ payāyahaṃ mānusakaṃ samussayaṃ indūpamo devapure ramāmahaṃ. [1046] Āyuñca vaṇṇañca sukhaṃ balañca paṇītarūpaṃ abhikaṅkhatā muni

--------------------------------------------------------------------------------------------- page329.

Annañca pānañca bahuṃ susaṅkhataṃ patiṭṭhapetabbamasaṅgamānase. [1047] Nayimasmiṃ loke parasmiṃ vā pana buddhena seṭṭhova samova vijjati āhuneyyānaṃ paramāhutiṃ gato puññatthikānaṃ vipulapphalesinan"ti. #[1041] Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva agga- maggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Paripuṇṇavīriyatāya anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa 1- bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbatta- mahāpurisalakkhaṇaṃ. #[1042] Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃ. Suvaṇṇasiṅgīnada- bimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho. Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva "sammāsambuddho bhagavā"ti pasādavasena kilesamalāpagamanena sucimano visuddhamano ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ. @Footnote: 1 ka. konāgamanassa

--------------------------------------------------------------------------------------------- page330.

#[1043] Ta'mannapānanti tamhi bhagavati annañca pānañca. Atha vāpi cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho. Pupphābhikiṇṇamhīti ganthitehi ca aganthitehi ca pupphehi olambanavasena santharaṇavasena ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alagga- citto so ahanti yojanā. #[1044] Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure sudassanamahānagare. Ramāmīti kīḷāmi modāmi. #[1045] Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṃghassa kassapassa bhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha saṅkilesābhāveneva 1- visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā, mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā āha "iman"ti. #[1046] Evaṃ 2- devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ pavedento "āyuñca vaṇṇañcā"tiādinā gāthādvayamāha. Tattha abhikaṅkhatāti icchantena. Munīti theraṃ ālapati. #[1047] Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati. Parasminti tato aññasmiṃ. 3- Etena sabbepi sadevake loke dasseti. Samova @Footnote: 1 cha.Ma. eva-saddo na dissati 2 Sī. iti evaṃ 3 Sī.,i. aññaṃ

--------------------------------------------------------------------------------------------- page331.

Vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. "dakkhiṇeyyānaṃ paramaggataṃ gato"ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha "puññatthikānaṃ vipulapphalesinan"ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana "āhuneyyānaṃ paramaggataṃ gato"ti paṭhanti, soyeva attho. Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā matamthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Mahārathavimānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 30 page 314-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6631&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6631&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]