ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                        5.  Kuñjaravimānavaṇṇanā
     kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ
ghositaṃ, nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni
vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ
nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano
vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, 1- sakalanagaraṃ devanagaraṃ viya
alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa
cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā
rājānubhāvena oḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.
     Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ
@Footnote: 1 Sī. kīḷati
Sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā "ayaṃ deviddhisadisā
vibhavasampatti kīdisena nu kho kammunā labbhatī"ti paṇḍitasammate pucchi. Te tassā
kathesuṃ "bhadde puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā
cittasampattiyā ca sati yaṃ yaṃ patthetvā karonti, 1- taṃ taṃ nipphādetiyeva. Apica
āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena
vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampatti-
paṭilābho, āvāsadānena sabbasampattipaṭilābho hotī"ti. Sā taṃ sutvā
"devasampatti ito uḷārā hoti maññe"ti tattha cittaṃ ṭhapetvā puññakiriyāya
ativiya ussāhajātā ahosi.
     Mātāpitaro ca tassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā
taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā "ahañca dānaṃ
dātukāmā, ayañca me deyyadhammo paṭiladdho"ti 2- tuṭṭhamānasā dutiyadivase
dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā tassa parivārabhāvena
aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā
vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu 3- āsanaṃ paññāpetvā ahatena
setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni
mālāguḷañca ṭhapetvā āsanassa upari vitānaṃ bandhitvā mālādāmaolambakadāmāni
olambetvā āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ
santharitvā "dakkhiṇeyye āgate pūjessāmī"ti pupphapūritaṃ caṅkoṭakaṃ ekamante
ṭhapesi.
      Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃ nhātā suddhavatthanivatthā suddhuttarāsaṅgā
velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi "gaccha je amhākaṃ tādisaṃ dakkhiṇeyyaṃ
@Footnote: 1 cha.Ma. karoti  2 cha.Ma. laddhoti  3 Sī. katvā vikasitesu padumesu
Pariyesāhī"ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto
viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī
theraṃ vanditvā āha "bhante tumhākaṃ pattaṃ me dethā"ti. "ekissā upāsikāya
anuggahatthaṃ ito ethā"ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ
gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā
"nisīdatha bhante, idamāsanaṃ paññattan"ti vatvā there tattha nisinne
sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā
pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi.
Parivisantī ca "imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā
dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū"ti
patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi
pūretvā pīṭhe 1- atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there
ca anumodanaṃ katvā pakkamante dve purise āṇāpesi "therassa hatthe pattaṃ
imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā"ti. Te
tathā akaṃsu.
     Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne
nibbatti accharāsahassaparivārā, patthanāvasena cassā pañcayojanubbedho paduma-
mālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso
vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti, tassūpari yathāvutta-
sobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī
antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā
devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ
@Footnote: 1 cha.Ma. pallaṅke
Dibbānubhāvena uyyānakīḷanatthaṃ nandanavan gacchantīsūtiādinā sabbaṃ paṭhama-
pīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha
pana thero 1-:-
     [31]   "kuñjaro te varāroho     nānāratanakappano
             ruciro thāmavā javasampanno  ākāsamhi samīhati.
     [32]    Padumī padmapattakkhī         padmuppalajutindharo
             padmacuṇṇābhikiṇṇaṅgo       soṇṇapokkharamāladhā.
     [33]    Padumānusaṭaṃ maggaṃ          padmapattavibhūsitaṃ
             ṭhitaṃ vaggumanugghātī         mitaṃ gacchati vāraṇo.
     [34]    Tassa pakkamamānassa        soṇṇakaṃsā ratissarā
             tesaṃ suyyati nigghoso      tūriye pañcaṅgike yathā.
     [35]    Tassa nāgassa khandhamhi      sucivatthā alaṅkatā
             mahantaṃ accharāsaṅghaṃ        vaṇṇena atirocasi.
     [36]    Dānassa te idaṃ phalaṃ       atho sīlassa vā pana
             atho añjalikammassa        taṃ me akkhāhi pucchitā"ti
āha.
@Footnote: 1-1  Sī. sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā
@sakabhavanā nikkhamitvā taṃ kuñjaravimānaṃ abhiruyha mahatiyā deviddhiyā mahantena
@sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. tena ca
@samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ
@upagato tassā devatāya avidūre attānaṃ dassesi. atha sā devatā taṃ disvā
@uppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena
@vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. atha naṃ thero tāya
@devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo.
     #[31]  Tattha kuñjaro te varārohoti kuñje giritaṭe 1- ramati abhiramati,
tattha vā ravati 2- koñcanādaṃ nadanto vicarati, kuṃ vā paṭhaviṃ tadabhighātena 3- jarayatīti
kuñjaro. Giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya
evaṃ vutto. Āruyhatīti āroho, ārohaṇīyoti attho. Varo aggo seṭṭho
ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni
ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkāRā. Tehi vihito
kappano sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro,
manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo,
sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā
īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho.
     #[32]  Padumīti padumasamānavaṇṇatāya "paduman"ti laddhanāmena kumbhavaṇṇena
samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ 4- tassā
devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ
vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padmuppalajutindharo. Padma-
cuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto.
Soṇṇapokkharamāladhāti hemamayakamalamālābhārī.
    #[33]  Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe
padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ,
nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato
maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, paduma-
pattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañacetaṃ,
@Footnote: 1 Ma. giritale  2 Ma. carati  3 ka. tadabhighāṭena  4 Sī. ālapanaṃ hetaṃ
Makāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi
khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti 1- attho. Ayaṃ
hettha attho "vaggu cāru padanikkhepaṃ katvā gacchatī"ti. Mitanti vā parimitaṃ
pamāṇayuttaṃ, nātisīghaṃ nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi
paccatthikavāraṇato gamanaparikkilesavāraṇato ca "vāraṇo"ti vuccati.
    #[34] Tassa pakkamamānassa, soṇṇakaṃsā ratissarāti tassa yathāvuttassa
kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇḍā ratissarā ramaṇīyasaddā
manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu
mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇḍā
tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato
ativiya manoharasaddo niccharati. Tenāha "tesaṃ suyyati nigghoso, tūriye
pañcaṅgike yathā"ti.
     Tassattho:- yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike
tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena
samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ soṇṇakaṃsānaṃ
tapanīyaghaṇḍānaṃ nigghoso suyyatīti.
    #[35] Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyā-
mahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena.
    #[36] Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa.
Vāsaddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti.
@Footnote: 1 Sī. mitanti timitaṃ, padanikkhepapadavītikkamanti
     Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ:-
     [37] "sā devatā attamanā  moggallānena pucchitā
          pañhaṃ puṭṭhā viyākāsi   yassa kammassidaṃ phalan"ti
ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva.
     [38] "disvāna guṇasampannaṃ    jhāyiṃ jhānarataṃ sataṃ
          adāsiṃ pupphābhikiṇṇaṃ     āsanaṃ dussasanthataṃ.
     [39] Upaḍḍhaṃ padmamālāhaṃ     āsanassa samantato
          abbhokirissaṃ pattehi    pasannā sehi 1- pāṇihi.
     [40] Tassa kammakusalassa      idaṃ me īdisaṃ phalaṃ
          sakkāro garukāro ca   devānaṃ apacitā ahaṃ.
     [41] Yo ve sammāvimuttānaṃ  santānaṃ brahmacārinaṃ
          pasanno āsanaṃ dajjā   evaṃ nande yathā ahaṃ.
     [42] Tasmā hi attakāmena   mahattamabhikaṅkhatā
          āsanaṃ dātabbaṃ hoti    sarīrantimadhārinan"ti
devatāya vuttagāthā.
    #[38] Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā
paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti
ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenapi jhānena jhāyanasīlaṃ, tena
@Footnote: 1 ka. sakehi
Vā jhāpetabbaṃ sabbasaṅkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne
ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho.
Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho.
Dussasanthatanti vatthena upari atthataṃ.
    #[39] Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa
samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti
abhiokiriṃ abhippakiriṃ. Kathaṃ? pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi
pattehi pupphavassābhivassanakaniyāmena okirinti attho.
    #[40]  Idaṃ me īdisaṃ phalanti iminā "kuñjaro te varāroho"tiādinā
therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato
dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ 1- "sakkāro
garukāro"tiādimāha. Tena "na kevalaṃ bhante tumhehi yathāvuttameva idha
mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī"ti dasseti. Tattha
sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā
garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā.
    #[41] Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṅkilesappahāyīnaṃ.
Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa
ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti  kammaphalasaddhāya ratanattaya-
saddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande ya
yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva
aññopi nandeyya modeyya.
@Footnote: 1 Sī. dassentī
    #[42] Tasmāti tena kāraṇena. Hisaddo nipātamattaṃ. Attakāmenāti
attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so
attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ,
     khīṇāsavānanti attho. Ayaṃ hettha attho:- yasmā arahataṃ āsanadānena ahaṃ
evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena
antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Sesaṃ
vuttasadisamevāti.
                      Kuñjaravimānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 30 page 32-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=695              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=695              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=91              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]