ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                         cuddasavatthupaṭimaṇḍitassa
                pañcamassa mahārathavaggassa atthavaṇṇanā niṭṭhitā.
                      ---------------------

--------------------------------------------------------------------------------------------- page332.

6. Pāyāsikavagga 1- 65. 1. Paṭhamaagāriyavimānavaṇṇanā yathā vanaṃ cittalataṃ pabhāsatīti paṭhamaagāriyavimānaṃ. 2- Tassa kā uppatti? bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā 3- ratanattayaṃ uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasa- yojanikaṃ 4- kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā mahāmoggallānotiādi heṭṭhā vuttanayeneva veditabbaṃ. [1048] "yathā vanaṃ cittalataṃ pabhāsati uyyānaseṭṭhaṃ tidasānamuttamaṃ tathūpamaṃ tuyhamidaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. [1049] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. Thero pucchi. [1050] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1051] "ahañca bhariyā ca manussaloke opānabhūtā gharamāvasimha @Footnote: 1 cha.Ma. pāyāsivagga 2 cha.Ma. agāriyavimānaṃ @3 Ma. jāyampatikā 4 Sī.,i. dasayojanikaṃ

--------------------------------------------------------------------------------------------- page333.

Annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adamha. [1052] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [1053] Akkhāmi taṃ bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi. Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 331-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7001&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7001&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2339              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2365              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]