ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     67.  3. Phaladāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ
icchā uppajji. So ārāmapālaṃ āha "mayhaṃ kho bhaṇe ambaphalesu icchā
uppannā, tasmā ambāni me ānetvā dehī"ti. Deva natthi ambesu ambaphalaṃ,
apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā nacirasseva

--------------------------------------------------------------------------------------------- page335.

Phalaṃ gaṇhantīti. Sādhu bhaṇe tathā karohīti. Ārāmapālo ārāmaṃ gantvā ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, 1- yathā nacirasseva ambarukkhā sacchinnapattā 2- ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusaka- kasaṭamissakaṃ 3- pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ 4- udakaṃ adāsi. Tadā ambarukkhā nacireneva korakitā pallavitā kuḍumalakajātā hutvā pupphiṃsu, 5- atha salāṭukajātā hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilā- cuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ. So tāni gahetvā "rañño dassāmī"ti gacchanto antarāmagge āyasmantaṃ mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi "imāni ambāni aggaphalabhūtāni imassa ayyassa dassāmi, kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi samparāyikampi aparimāṇaphalaṃ bhavissatī"ti. Evaṃ pana cintetvā tāni phalāni therassa datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise āṇāpesi "vīmaṃsatha tāva bhaṇe yathāyaṃ āhā"ti. Thero pana tāni phalāni bhagavato upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānat- therassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ rañño ārocesuṃ. Rājā taṃ sutvā "dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī"ti tuṭṭhacitto tassa ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā "yaṃ tayā bhaṇe ambaphaladānena puññaṃ pasutaṃ, tato me pattiṃ dehī"ti āha. So "demi deva, yathāsukhaṃ pattiṃ gaṇhāhī"ti @Footnote: 1 Sī. adāsi 2 Sī. saṃsīnapattā @3 Sī. phārusakakasaṭaparimissakaṃ 4 Ma. madhuraṃ 5 i. sapallavitā hutvā pupphiṃsu

--------------------------------------------------------------------------------------------- page336.

Avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Tassa soḷasa- yojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā mahāmoggallāno pucchi:- [1060] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato soḷasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [1061] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā tidasacarā uḷārā naccanti gāyanti pamodayanti. [1062] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [1063] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1064] "phaladāyī phalaṃ vipulaṃ labhati dada'mujugatesu pasannamānaso so hi pamodati saggagato tidive anubhoti ca puññaphalaṃ vipulaṃ.

--------------------------------------------------------------------------------------------- page337.

[1065] Tavevāhaṃ 1- mahāmuni adāsiṃ caturo phale. [1066] Tasmā hi phalaṃ alameva dātuṃ niccaṃ manussena sukhatthikena dibbāni vā patthayatā sukhāni manussasobhaggatamicchatā vā. [1067] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [1068] Akkhāmi taṃ bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti sopissa byākāsi. #[1061] Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhi- parimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā sukhavihāriniyo. Uḷārāti uḷāravibhavā. #[1064] Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathā'haṃ, evaṃ aññopīti attho. @Footnote: 1 Sī. tathevāhaṃ

--------------------------------------------------------------------------------------------- page338.

#[1066] Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā, tasmā. Alameva yuttameva. Niccanti sabbakālaṃ dibbānīti devalokapariyāpannāni. Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva. Phaladāyakavimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7061&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7061&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2370              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2399              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]