ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    70.  6. Bhikkhādāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno
aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharadvāre aṭṭhāsi. Tattha aññataro puriso
dhotahatthapādo "bhuñjissāmī"ti nisinno bhojanaṃ upanetvā pātiyā 1- pakkhitte
taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena "ekadesameva
dehī"ti vuttopi sabbameva ākiri, so bhikkhu anumodanaṃ vatvā pakkāmi. So
@Footnote: 1 i. bhājane

--------------------------------------------------------------------------------------------- page341.

Puriso "../../bdpicture/chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinnan"ti anussaranto uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi:- [1081] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [1082] Deviddhipattosi mahānubhāvo .pe. Vaṇṇo ca te sabbadisā pabhāsatī"ti. Sopi tassa imāhi gāthāhi byākāsi:- [1083] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1084] "ahaṃ manussesu manussabhūto disvāna bhikkhuṃ tasitaṃ kilantaṃ ekāhaṃ bhikkhaṃ paṭipādayissaṃ samaṅgi bhattena tadā āsiṃ. [1085] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti. #[1084] Tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhatta- vaḍḍhitakanti attho. Paṭipādayissanti paṭipādesiṃ adāsiṃ. Samaṅgi bhattenāti bhattena

--------------------------------------------------------------------------------------------- page342.

Samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucarita- kamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato taṃ pavattiṃ sammā- sambuddhassa kathesi, satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Bhikkhādāyakavimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 340-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7185&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7185&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2451              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2451              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]