ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    72. 8.  Paṭhamakuṇḍalīvimānavaṇṇanā
     alaṅkato malyadharo suvatthoti paṭhamakuṇḍalīvimānaṃ. 1- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu
cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā
tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā
pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya
ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā
pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne
nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi:-
     [1094]       "alaṅkato malyadharo suvattho
                   sukuṇḍalī kappitakesamassu
                   āmuttahatthābharaṇo yasassī
                   dibbe vimānamhi yathāpi 2- candimā.
@Footnote: 1 cha.Ma. kuṇḍalīvimānaṃ  2 Sī.,i. yathāsi
     [1095]        Dibbā ca vīṇā pavadanti vagguṃ
                   aṭṭhaṭṭhakā sikkhitā sādhurūpā
                   dibbā ca kaññā tidasacarā uḷārā
                   naccanti gāyanti pamodayanti.
     [1096]        Deviddhipattosi mahānubhāvo
                   manussabhūto kimakāsi puññaṃ
                   kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti
sopi tassa imāhi gāthāhi byākāsi:-
     [1097]  So devaputto attamano     moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1098]       "ahaṃ manussesu manussabhūto
                   disvāna samaṇe sīlavante
                   sampannavijjācaraṇe yasassī
                   bahussute taṇhakkhayūpapanne
                   annañca pānañca pasannacitto
                   sakkacca dānaṃ vipulaṃ adāsiṃ.
     [1099]  Tena me'tādiso vaṇṇo .pe.
                   Vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[1094]  Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo.
"sakuṇḍalī"tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī,
Yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesa-
massūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo.
    #[1098]  Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate,
adhigatavanteti attho. Sesaṃ vuttanayameva.
                    Paṭhamakuṇḍalīvimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 344-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7261              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7261              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2441              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2481              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2481              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]