ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    74. 10. Uttaravimānavaṇṇanā 1-
     yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? bhagavati
parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ
@Footnote: 1 cha.Ma. uttara (pāyāsi) vimānavaṇṇanā
Saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā
aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā
kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā 1- siṃsapāvane vasi.
Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto
taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha
naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihita-
hetūpamālaṅkataṃ 2- diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ desetvā 3-
taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi.
     So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento
anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni
ca vatthāni. Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji
cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma
māṇavo ahosi dāne byāvaṭo, so sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno,
tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena
kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ
paggayha aṭṭhāsi. Taṃ thero:-
     [1108]       "yā devarājassa sabhā sudhammā
                   yatthacchati devasaṅgho samaggo
                   tathūpamaṃ tuyhamidaṃ vimānaṃ
                   obhāsayaṃ tiṭṭhati antalikkhe.
@Footnote: 1 Sī. patvā  2 Ma....hetusamalaṅkataṃ  3 dī.mahā. 10/406 ādi/270
     [1109]        Deviddhipattosi mahānubhāvo .pe.
                   Vaṇṇo ca te sabbadisā pabhāsatī"ti
gāthāhi paṭipucchi.
     [1110]  So devaputto attamano     kumārakassapena pucchito
             pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1111]       "ahaṃ manussesu manussabhūto
                   rañño pāyāsissa ahosiṃ māṇavo
                   laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ
                   piyā ca me sīlavanto ahesuṃ
                   annañca pānañca pasannacitto
                   sakkacca dānaṃ vipulaṃ adāsiṃ.
     [1112]  Tena me'tādiso vaṇṇo .pe.
                   Vaṇṇo ca me sabbadisā pabhāsatī"ti
sopi 1- devaputto tassa imāhi gāthāhi byākāsi.
    #[1108]  Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ
santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo.
Samaggoti sahito sannipatito.
    #[1111]  Pāyāsissa ahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro
daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva
@Footnote: 1 cha.Ma. pi-saddo na dissati
Abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. 1- Annañca
pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? sakkaccaṃ.
Kīdisaṃ? annañca pānañcāti yojetabbaṃ.
                      Uttaravimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
                chaṭṭhassa pāyāsikavaggassa atthavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 347-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7330              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7330              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2529              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]