ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                          7.  Sunikkhittavagga
                     75. 1. Cittalatāvimānavaṇṇanā
     yathā vanaṃ cittalataṃ pabhāsatīti cittalatāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsako daliddo
appabhogo paresaṃ kammaṃ katvā jīvati. So saddho pasanno jiṇṇe vuḍḍhe mātāpitaro
posento "itthiyo nāma patikule ṭhitā issariyaṃ karonti, sassusasurānaṃ
manāpacāriniyo dullabhā"ti mātāpitūnaṃ cittadukkhaṃ pariharanto dārapariggahaṃ akatvā
sayameva ne upaṭṭhahati, sīlāni rakkhati, uposathaṃ upavasati, yathāvibhavaṃ dānāni deti.
So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Taṃ
āyasmā mahāmoggallāno heṭṭhā vuttanayena gantvā 2- katakammaṃ imāhi gāthāhi
paṭipucchi:-
@Footnote: 1 Sī.,i. saṃvibhāgamakāsiṃ  2 Ma. tena

--------------------------------------------------------------------------------------------- page351.

[1114] "yathā vanaṃ cittalataṃ pabhāsati uyyānaseṭṭhaṃ tidasānamuttamaṃ tathūpamaṃ tuyhamidaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. [1115] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [1116] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1117] "ahaṃ manussesu manussabhūto daliddo atāṇo kapaṇo kammakaro ahosiṃ jiṇṇe ca mātāpitaro abhāriṃ piyā ca me sīlavanto ahseuṃ annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. [1118] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. .pe. Tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti sopi tassa byākāsi. Sesaṃ vuttanayameva. Cittalatāvimānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 30 page 350-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7383&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7383&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=75              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2554              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2554              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]