ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       79. 5. Ambavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti ambavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato
hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye
@Footnote: 1 cha.Ma. vihārañca

--------------------------------------------------------------------------------------------- page359.

Sūriyātapasantatte uṇhavālikānippīḷite 1- vipphandamānamarīcijālavitthate 2- bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā sañjātagāravabahumāno upasaṅkamitvā evamāha "mahā ayaṃ bhante ghammapariḷāho ativiya parissantarūpo 3- viya dissati, sādhu bhante ayyo imaṃ ambārāmaṃ pavisitvā muhutta vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā"ti. Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa ambarukkhassa mūle nisīdi. Puna so puriso āha "sace bhante nhāyitukāmattha, ahaṃ ito kūpato udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī"ti. Theropi adhivāsesi tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi, nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā pakkāmi. Atha so puriso "ghammābhitattassa vata sāriputtattherassa 4- ghammapariḷāhaṃ paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasutan"ti uḷārapītisomanassaṃ paṭisaṃvedesi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahā- moggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi:- [1146] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. @Footnote: 1 Sī. uṇhavālikānicite 2 Sī.,i. vipphandamānamarīcijālavitate @3 ka. kilantarūpo 4 cha.Ma. therassa

--------------------------------------------------------------------------------------------- page360.

[1147] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [1148] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. .pe. Kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [1150] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1151] "gimhānaṃ pacchime māse patapante 1- divaṅkare paresaṃ bhatako poso ambārāmaṃ asiñcati. [1152] Atha tenā'gamā bhikkhu sāriputtoti vissuto kilantarūpo kāyena akilantova cetasā. [1153] Tañca disvāna āyantaṃ avocaṃ ambasiñcako sādhu taṃ bhante nhāpeyyaṃ yaṃ mamassa sukhāvahaṃ. [1154] Tassa me anukampāya nikkhipi pattacīvaraṃ nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro. @Footnote: 1 Ma. patāpente

--------------------------------------------------------------------------------------------- page361.

[1155] Tañca acchena vārinā pasannamānaso naro nhāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ. [1156] Ambo ca sitto samaṇo ca nhāpito mayā ca puññaṃ pasutaṃ anappakaṃ iti so pītiyā kāyaṃ sabbaṃ pharati attano. [1157] Tadeva ettakaṃ kammaṃ akāsiṃ tāya jātiyā pahāya mānusaṃ dehaṃ upapannomhi nandanaṃ. [1158] Nandane ca vane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato"ti sopi tassa imāhi gāthāhi byākāsi. #[1151] Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya dippante, 2- sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva vā pāṭho. Asiñcatīti siñcati, akāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ jalasekaṃ karotīti attho. "asiñcathā"ti ca pāṭho, siñcitthāti attho. "asiñcahan"ti ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho. #[1152] Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi. Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno kilantarūpo kāyena tena maggena agamāti yojanā. #[1153-4] Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaro nhāyitukāmoti adhippāyo. @Footnote: 1 Ma. dīpente

--------------------------------------------------------------------------------------------- page362.

#[1156] Itīti evaṃ "ambo ca litto, samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito"ti iminā ākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho. #[1157] Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Sesaṃ vuttanayameva. Ambavimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7552&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7552&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2642              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]