ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     81. 7. Kaṇṭhakavimānavaṇṇanā 1-
     puṇṇamāse yathā candoti kaṇṭhakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayeneva devacārikaṃ caramāno tāvatiṃsabhavanaṃ gato, tasmiṃ khaṇe kaṇṭhako 2- devaputto
sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā
deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagārava-
bahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā
sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero:-
     [1171]   "puṇṇamāse yathā cando      nakkhattaparivārito
               samantā anupariyāti         tārakādhipatī saSī.
     [1172]    Tathūpamaṃ idaṃ byamhaṃ          dibbaṃ devapuramhi ca
               atirocati vaṇṇena          udayantova raṃsimā.
@Footnote: 1 cha.Ma. kaṇḍakavimāna... evamuparipi  2 Sī.,i. kanthako
     [1173]    Veḷūriyasuvaṇṇassa           phalikā rūpiyassa ca
               masāragallamuttāhi          lohitaṅgamaṇīhi ca.
     [1174]    Citrā manoramā bhūmi        veḷūriyassa santhatā
               kūṭāgārā subhā rammā      pāsādo te sumāpito.
     [1175]    Rammā ca te pokkharaṇī      puthulomanisevitā
               acchodakā vippasannā       soṇṇavālukasanthatā.
     [1176]    Nānāpadumasañchannā         puṇḍarīkasamotatā
               surabhiṃ sampavāyanti          manuññā māluteritā.
     [1177]    Tassā te ubhato passe     vanagumbā sumāpitā
               upetā puppharukkhehi        phalarukkhehi cūbhayaṃ.
     [1178]    Sovaṇṇapāde pallaṅke      muduke gonakatthate 1-
               nisinnaṃ devarājaṃva          upatiṭṭhanti acchaRā.
     [1179]    Sabbābharaṇasañchannā         nānāmālāvibhūsitā
               ramenti taṃ mahiddhikaṃ         vasavattīva modasi.
     [1180]    Bherisaṅkhamudiṅgāhi          vīṇāhi paṇavehi ca
               ramasi ratisampanno          naccagīte suvādite.
     [1181]    Dibbā te vividhā rūpā      dibbā saddā atho rasā
               gandhā ca te adhippetā     phoṭṭhabbā ca manoramā.
@Footnote: 1 Sī. colasanthate
     [1182]    Tasmiṃ vimāne pavare        devaputta mahappabho
               atirocasi vaṇṇena          udayantova bhāṇumā.
     [1183]    Dānassa te idaṃ phalaṃ        atho sīlassa vā pana
               atho añjalikammassa         taṃ me akkhāhi pucchito"ti
adhigatasampattikittanamukhena katakammaṃ pucchi.
     [1184]    So devaputto attamano     moggallānena pucchito
               pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1185]   "ahaṃ kapilavatthusmiṃ           sākiyānaṃ puruttame
               suddhodanassa puttassa        kaṇṭhako sahajo ahaṃ.
     [1186]    Yadā so aḍḍharattāyaṃ       bodhāyamabhinikkhami
               so maṃ mudūhi pāṇīhi         jālitambanakhehi 1- ca.
     [1187]    Satthiṃ ākoṭayitvāna       `vaha sammā'ti ca bravi
              `ahaṃ lokaṃ tārayissaṃ         patto sambodhimuttamaṃ.'
     [1188]    Taṃ me giraṃ suṇantassa        hāso me vipulo ahu
               udaggacitto sumano         abhisīsiṃ 2- tadā ahaṃ.
     [1189]    Abhirūḷhañca maṃ ñatvā        sakyaputtaṃ mahāyasaṃ
               udaggacitto mudito         vahissaṃ purisuttamaṃ.
     [1190]    Paresaṃ vijitaṃ gantvā        uggatasmiṃ divākare
               mamaṃ channañca ohāya        anapekkho so apakkami.
@Footnote: 1 Sī. jālatambanakhehi  2 Sī. abhisīsiṃ, i. abhisīsi
     [1191]    Tassa tambanakhe pāde       jivhāya parilehisaṃ
               gacchantañca mahāvīraṃ         rudamāno udikkhisaṃ.
     [1192]    Adassanenahaṃ tassa          sakyaputtassa sirīmato
               alatthaṃ garukābādhaṃ          khippaṃ me maraṇaṃ ahu.
     [1193]    Tasseva ānubhāvena        vimānaṃ āvasāmihaṃ
               sabbakāmaguṇūpetaṃ           devo devapuramhiva. 1-
     [1194]    Yañca me ahuvā hāso      saddaṃ sutvāna bodhiyā
               teneva kusalamūlena         phusissaṃ āsavakkhayaṃ.
     [1195]    Sace hi bhante gaccheyyāsi   satthu buddhassa santike
               mamāpi naṃ vacanena          sirasā vajjāsi vandanaṃ.
     [1196]    Ahampi daṭṭhuṃ gacchissaṃ        jinaṃ appaṭipuggalaṃ
               dullabhaṃ dassanaṃ hoti         lokanāthāna tādinan"ti
sopi attanā katakammaṃ kathesi. Ayaṃ hi anantare attabhāve amhākaṃ bodhisattena
sahajāto kaṇṭhako assarājā ahosi. So abhinikkhamanasamaye abhiruḷho teneva
rattāvasesena tīṇi rajjāni mahāpurisaṃ atikkamāpetvā anomānadītīraṃ sampāpesi.
Atha so mahāsattena sūriye uggate ghaṭikāramahābrahmunā 2- upanītāni pattacīvarāni
gahetvā pabbajitvā channena saddhiṃ kapilavatthuṃ uddissa vissajjito sinehabhārikena
hadayena mahāpurisassa pāde attano jivhāya lehitvā pasādasommāni akkhīni
ummīletvā yāva dassanapathā olokento dassanūpacāraṃ pana atikkante lokanāthe
"evaṃ vidhaṃ nāma lokagganāyakaṃ mahāpurisaṃ ahaṃ vahiṃ, saphalaṃ vata me sarīraṃ ahosī"ti
@Footnote: 1 Ma. dibbaṃ devapuramhi ca  2 Sī. ghaṭīkāramahābrahmunā
Pasannamānaso hutvā puna cirakālaṃ saṅgatassa pemassa vasena viyogadukkhaṃ asahanto
bhāviniyā dibbasampattiyā vasena dhammatāya codiyamāno kālaṃ katvā tāvatiṃsa-
bhavane nibbatti. Taṃ sandhāya vuttaṃ "puṇṇamāse yathā cando .pe. Ahaṃ
kapilavatthusmin"tiādi.
    #[1171]  Tattha puṇṇamāseti puṇṇamāsiyaṃ sukkapakkhe pannarasiyaṃ.
Tārakādhipatīti tārakānaṃ adhipati. Sasīti sasalañchanavā. "tārakādhipa dissatī"ti keci
paṭhanti, tesaṃ tārakādhipāti avibhattiko niddeso, tārakānaṃ adhipo hutvā dissati
anupariyāti cāti yojanā kātabbā.
    #[1172]  Dibbaṃ devapuramhi cāti devapurasmimpi dibbaṃ. Yathā manussānaṃ
ṭhānato devapuraṃ uttamaṃ, evaṃ devapurato cāpi idaṃ tava vimānaṃ uttamanti dasseti.
Tenāha "atirocati vaṇṇena, udayantova raṃsimā"ti, uggacchanto sūriyo viyāti
attho.
    #[1173]  Veḷūriyasuvaṇṇassāti veḷuriyena suvaṇṇena ca idaṃ byamhaṃ nimmitanti
vacanasesena yojanā. Phalikāti phalikamaṇinā.
    #[1175]  Pokkharaṇīti pokkharaṇiyo.
    #[1177-8]  Tassāti tassā pokkharaṇiyā. Vanagumbāti uyyāne supupphagacche
sandhāya vadati. Devarājaṃvāti sakkaṃ viya. Upatiṭṭhantīti upaṭṭhānaṃ karonti.
    #[1179] Sabbābharaṇasañchannāti sabbehi itthālaṅkārehi paṭicchāditā,
sabbaso vibhūsitasarīrāti attho. Vasavattīvāti vasavattidevarājā viya.
    #[1180]  Bherisaṅkhamudiṅgāhīti liṅgavipallāsena vuttaṃ, bherīhi ca saṅkhehi ca
mudiṅgehi cāti yojanā. Ratisampannoti dibbāya ratiyā samaṅgībhūto. Naccagīte
Suvāditeti nacce ca gīte ca sundare vādite ca, naccane ca gāyane ca sundare
vādite ca hetubhūte. Nimittatthe hi etaṃ bhummaṃ, pavattiteti vā vacanaseso.
    #[1181]  Dibbā te vividhā rūpāti devalokapariyāpannā nānappakārā
cakkhuviññeyyā rūpā tuyhaṃ adhippetā yathādhippetā manoramā vijjantīti kiriyāpadaṃ
ānetvā yojetabbaṃ. Dibbā saddātiādīsupi eseva nayo.
    #[1185]  Kaṇṭhako sahajo ahanti ettha ahanti nipātamattaṃ. "ahū"ti 1- keci
paṭhanti, kaṇṭhako nāma assarājā mahāsattena saha ekasmiṃyeva divase jātattā
sahajo ahosinti attho.
    #[1186]  Aḍḍharattāyanti aḍḍharattiyaṃ, majjhimayāmasamayeti attho.
Bodhāyamabhinikkhamīti makāro padasandhikaro, abhisambodhiatthaṃ mahābhinikkhamanaṃ nikkhamīti
attho. Mudūhi pāṇīhīti muduhatthataṃ mahāpurisalakkhaṇaṃ vadati. Jālitambanakhehīti
jālavantehi 2- abhilohitanakhehi. Tena jālahatthataṃ mahāpurisalakkhaṇaṃ tambanakhataṃ
anubyañjanañca dasseti.    #[1187]  satthi nāma jaṅghā, idha pana satthino
āsannaṭṭhānabhūto ūruppadeso "satthī"ti vutto. Ākoṭayitvānāti appoṭhetvā.
`vaha Sammā'ti cabravīti "samma kaṇṭhaka ajjekarattiṃ maṃ vaha, mayhaṃ opavuyhaṃ hohī"ti ca
kathesi. Vahane pana payojanaṃ tadā mahāsattena dassitaṃ vadanto "ahaṃ lokaṃ tārayissaṃ,
patto sambodhimuttaman"ti āha. Tena "ahaṃ uttamaṃ anuttaraṃ sammāsambodhiṃ patto
adhigato hutvā sadevakaṃ lokaṃ saṃsāramahoghato tārayissāmi, tasmā nayidaṃ gamanaṃ
yaṃ kiñcīti cinteyyāsī"ti gamane payojanassa anuttarabhāvaṃ dasseti.
@Footnote: 1 ka. ahunti  2 Sī. jālavaṇṇehi
    #[1188-9]  Hāsoti tuṭṭhi. Vipuloti mahāuḷāro. Abhisīsinti āsisiṃ icchiṃ
sampaṭicchiṃ. Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasanti patthaṭavipulayasaṃ sakya-
rājaputtaṃ mahāsattaṃ maṃ abhiruyha nisinnaṃ jānitvā. Vahissanti vahiṃ nesiṃ.
    #[1190-91]  Paresanti pararājūnaṃ. Vijitanti desaṃ pararajjaṃ. Ohāyāti
vissajjitvā. Apakkamīti apakkamituṃ ārabhi. "paribbajī"ti ca paṭhanti. Parilehisanti
parito lehiṃ. Udikkhisanti olokesiṃ.
    #[1192-3]  Garukābādhanti garukaṃ bāḷhaṃ ābādhaṃ, maraṇantikaṃ dukkhanti
attho. Tenāha "khippaṃ me maraṇaṃ ahū"ti. So hi anekāsu jātīsu mahāsattena
daḷhabhattiko hutvā āgato, tasmā viyogadukkhaṃ sahituṃ nāsakkhi, "sammāsambodhiṃ
adhigantuṃ nikkhanto"ti pana sutvā nirāmisaṃ uḷāraṃ pītisomanassañca uppajji, tena
maraṇānantaraṃ tāvatiṃsesu nibbatti, uḷārā cassa dibbasampattiyo pāturahesuṃ. Tena
vuttaṃ "tasseva ānubhāvenā"ti, ṭhānagatassa pasādamayapuññassa balena. Devo
devapuramhivāti tāvatiṃsabhavane sakko devarājā viya.
    #[1194]  Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyāti "patto
sambodhimuttaman"ti paṭhamataraṃ bodhisaddaṃ sutvā tadā mayhaṃ hāso ahu, yaṃ hāsassa
bhavanaṃ tussanaṃ, teneva kusalamūlena teneva kusalabījena phusissanti phusissāmi
pāpuṇissāmi.
    #[1195]  Evaṃ devaputto yathādhigatāya anāgatāya bhavasampattiyā kāraṇabhūtaṃ
attano kusalakammaṃ kathento idāni attanā bhagavato santikaṃ gantukāmopi puretaraṃ
therena satthu vandanaṃ pesento "sace"ti gāthamāha. Tattha sace gaccheyyāsīti
yadi gamissasi. "sace gacchasī"ti keci paṭhanti, so evattho. Mamāpi naṃ
Vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti
vadeyyāsi mamāpi sirasā vandananti yojanā.
    #[1196]  Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti
dassento āha "ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan"ti. Gamane pana
daḷhataraṃ kāraṇaṃ dassetuṃ "dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan"ti āha.
     [1197]  "so kataññū katavedī       satthāraṃ upasaṅkami
              sutvā giraṃ cakkhumato      dhammacakkhuṃ visodhayi.
     [1198]   Visodhetvā 1- diṭṭhigataṃ   vicikicchaṃ vatāni ca
              vanditvā satthuno pāde   tatthevantaradhāyathā"ti
imā dve gāthā saṅgītikārehi ṭhapitā.
    #[1197]  Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammā-
sambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi.
Adhigamoyeva hi tassa visodhanaṃ.
    #[1198]  Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni
cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca "sīlabbatehi suddhī"ti pavattanaka-
sīlabbataparāmāse ca visodhayīti yojanā. Tattha hi 2- saha pariyāyehi tathā pavattā
parāmāsā "vatānī"ti vuttaṃ. Sesaṃ vuttanayameva.
                      Kaṇṭhakavimānavaṇṇanā  niṭṭhitā.
                        -----------------
@Footnote: 1 ka. visodhayitvā  2 i. vatassa hi



             The Pali Atthakatha in Roman Book 30 page 367-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7732              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7732              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2622              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2722              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]