ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     83. 9. Maṭṭhakuṇḍalīvimānavaṇṇanā
     alaṅkato maṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho 2-
mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti,
adānato eva "adinnapubbako"ti paññāyittha. So micchādiṭṭhibhāvena ca luddha-
bhāvena tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍaliṃ 3- nāma
attano puttañca sikkhāpesi "tāta tayā samaṇo gotamo tassa sāvakā ca
na upasaṅkamitabbā na daṭṭhabbā"ti. Sopi tathā akāsi. Athassa putto gilāno
ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje
pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā "atekiccho"ti taṃ ñatvā
@Footnote: 1 ka. anussavanattho  2 ka. aḍḍho  3 Sī. maṭṭakuṇḍaliṃ
Pakkamiṃsu. Brāhmaṇo "putte abbhantare mate nīharaṇaṃ dukkhan"ti puttaṃ gahetvā 1-
bahidvārakoṭṭhake nipajjāpesi.
     Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento
addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ
katokāsaṃ. "sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke
nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca
tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā
dhamme desite mahādhammābhisamayo bhavissatī"ti evaṃ pana ñatvā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya mahatā bhikkhusaṃghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho
maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi.
Tā disvā māṇavo "kimetan"ti ito cito ca vilokento addasa bhagavantaṃ
dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi
byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena
buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi "buddho nu kho bhagavā
idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati kantabhāvena
candimaṃ upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ,
ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto"ti
buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro 2- anappakaṃ pītisomanassaṃ paṭisaṃvedento
pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā "alaṃ imassa ettakena 3-
saggūpapattiyā"ti pakkāmi.
     Sopi taṃ pītisomanassaṃ avijjahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike
kanakavimāne 4- nibbatti. Pitā panassa sarīrasakkāraṃ karitvā 5- dutiyadivase
paccūsavelāyaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 ka. phuṭṭhasarīro  3 Sī.,i. ettakaṃ  4 cha.Ma. vimāne
@5 ka. kāretvā
Āḷāhanaṃ gantvā "hā hā 1- maṭṭhakuṇḍali, hā  hā 1- maṭṭhakuṇḍalī"ti paridevamāno
āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ 2- oloketvā
"kuto nu kho ahaṃ idhāgato kiñci kammaṃ katvā"ti upadhārento attano purimattabhāvaṃ
ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ
disvā "aho mahānubhāvā buddhā bhagavanto"ti sātisayaṃ tathāgate sañjātappasāda-
bahumāno "adinnapubbakabrāhmaṇo nu kho kiṃ karotī"ti upadhārento āḷāhane
rodamānaṃ disvā "ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ
āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī"ti devalokato
āgantvā maṭṭhakuṇḍalīrūpena rodamāno "hā hā 1- canda, hā hā 1- sūriyā"ti
bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo "ayaṃ maṭṭhakuṇḍalī
āgato"ti cintetvā gāthāya ajjhabhāsi:-
     [1207]        "alaṅkato maṭṭhakuṇḍalī
                    māladhārī 3- haricandanussado
                    bāhā paggayha kandasi
                    vanamajjhe kiṃ dukkhito tuvan"ti.
     Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ
mālālatādayo adassetvā maṭṭhākāreneva 4- katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti
visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena
majjitakuṇḍaloti attho. Māladhārīti mālaṃ dhārento, pilandhitamāloti attho.
Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhi-
toti dukkhappatto. Kiṃ dukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho.
@Footnote: 1 Sī.,i. hā  2 Ma. vibhavasampadaṃ
@3 mālābhārī dhamMa.A. 1/2/26 (syā)  4 Sī. maṭṭākāreneva
     Atha naṃ devaputto āha:-
     [1208]        "sovaṇṇamayo pabhassaro
                    uppanno rathapañjaro mama
                    tassa cakkayugaṃ na vindāmi
                    tena dukkhena jahāmi 1- jīvitan"ti.
     Atha naṃ brāhmaṇo āha:-
     [1209]        "sovaṇṇamayaṃ maṇimayaṃ
                    lohitakamayaṃ atha rūpiyamayaṃ
                    ācikkha 2- me bhaddamāṇava
                    cakkayugaṃ paṭipādayāmi te"ti.
     Taṃ sutvā māṇavo "ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā
rodanto `suvaṇṇādimayaṃ rathacakkaṃ karomī'ti vadati, hotu niggaṇhissāmi nan"ti
cintetvā "kīva mahantaṃ me cakkayugaṃ karissasī"ti vatvā "yāva mahantaṃ ākaṅkhasī"ti
vutte "candimasūriyehi me attho, te me dehī"ti yācanto:-
     [1210]        "so māṇavo tassa pāvadi
                    candasūriyā ubhayettha dissare
                    sovaṇṇamayo ratho mama
                    tena cakkayugena sobhatī"ti.
     Atha naṃ brāhmaṇo āha:-
@Footnote: 1 Sī. jahissaṃ, i.,ka. jahissāmi  2 i. ācikkhatha
     [1211]        "bālo kho tvaṃ asi māṇava
                    yo tvaṃ patthayase apatthiyaṃ
                    maññāmi tuvaṃ marissasi
                    na hi tvaṃ lacchasi candasūriye"ti.
     Atha naṃ māṇavo "kiṃ pana paññāyamānassatthāya rodanto bālo hoti,
udāhu apaññāyamānassā"ti vatvā:-
     [1212]        "gamanāgamanampi dissati
                    vaṇṇadhātu ubhayattha vīthiyā
                    peto 1- kālakato na dissati
                    ko nidha kandataṃ bālyataro"ti.
     Taṃ sutvā brāhmaṇo "yuttaṃ esa vadatī"ti sallakkhetvā:-
     [1213]        "saccaṃ kho vadesi māṇava
                    ahameva kandataṃ bālyataro
                    candaṃ viya dārako rudaṃ
                    petaṃ kālakatābhipatthayin"ti
vatvā tassa kathāya 2- nissoko hutvā māṇavassa thutiṃ karonto imā gāthā
abhāsi:-
     [1214] "ādittaṃ vata maṃ santaṃ          ghatasittaṃva pāvakaṃ
             vārinā viya osiñcaṃ 3-       sabbaṃ nibbāpaye daraṃ.
@Footnote: 1 Sī.,ka. peto pana  2 i. tassā gāthāya  3 Ma. osiñci
     [1215]  Abbahī 1- vata me sallaṃ       sokaṃ hadayanissitaṃ
             yo me sokaparetassa         puttasokaṃ apānudi.
     [1216]  Svāhaṃ abbūḷhasallosmi        sītibhūtosmi nibbuto
             na socāmi na rodāmi         tava sutvāna māṇavā"ti.
     #[1208-10] Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi.
Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena
jīvitaṃ pajahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse
dissanti. Yakāro padasandhikaro, ubhaye etthāti vā padavibhāgo.
    #[1212]  Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ
gamanañca āgamanañca dissati. "gamanogamanan"tipi pāḷi, uggamanaṃ ogamanañcāti
attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkha-
bhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande ca sūriye cāti dvīsupi vaṇṇadhātu
dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā.
"ubhayetthā"tipi pāṭho, ubhaye 2- etthāti padavisandhi. Bālyataroti bālataro
atisayena bālo.
    #[1213]  Imaṃ pana kathaṃ sutvā "alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ
sokagginā dayhāmi, 3- kiṃ me niratthakena anayabyasanenā"ti paṭisaṅkhāne aṭṭhāsi.
Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi,
brāhmaṇo pana taṃ anoloketvā 4- māṇavavohāreneva voharanto "saccaṃ kho
vadesi māṇavā"tiādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ
@Footnote: 1 i. abbuḷhi  2 i. ubhayā  3 Sī. ādayhāmi  4 Ma. anuviloketvā
Rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ.
"abhipatthayan"tipi pāṭho.
    #[1214-5]  Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi
darathaṃ sokapariḷāhaṃ. Abbahīti uddhari. 1-
     Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ
disvā "ko nāma tvan"ti pucchanto:-
     [1217] "devatā nusi gandhabbo       adu sakko purindado
             ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayan"ti.
Gāthamāha. 2- Sopi tassa:-
     [1218]         "yañca kandasi yañca rodasi
                     puttaṃ āḷāhane sayaṃ dahitvā
                     svāhaṃ kusalaṃ karitvā kammaṃ
                     tidasānaṃ sahabyataṃ gato"ti
attānaṃ kathesi. 3- Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ
uddissa rodasi, assūni muñcasi.
     Atha naṃ brāhmaṇo āha:-
     [1219]        "appaṃ vā bahuṃ vā nāddasāma
                    dānaṃ dadantassa sake agāre
                    uposathakammaṃ vā tādisaṃ
                    kena kammena gatosi devalokan"ti.
@Footnote: 1 ka. abbuhi uddhari  2 cha.Ma. āha  3 ka. byākāsi
     Tattha "uposathakammaṃ vā tādisaṃ nāddasāmā"ti yojanā. Atha naṃ  māṇavo
āha:-
     [1220]          "ābādhikohaṃ dukkhito gilāno
                      āturarūpomhi sake nivesane
                      buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
                      addakkhiṃ sugataṃ anomapaññaṃ.
     [1221]           Svāhaṃ muditamano pasannacitto
                      añjaliṃ akariṃ tathāgatassa
                      tāhaṃ kusalaṃ karitvāna kammaṃ
                      tidasānaṃ sahabyataṃ gato"ti.
    #[1220-21]  Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhika-
bhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanā-
bhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ
samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti
attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ.
     Evaṃ tasmiṃ kathenteyeva 1- brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ
pītiṃ pavedento:-
     [1222]         "acchariyaṃ vata abbhutaṃ vata
                     añjalikammassa ayamīdiso vipāko
                     ahampi muditamano pasannacitto
                     ajjeva buddhaṃ saraṇaṃ vajāmī"ti āha.
@Footnote: 1 Sī. kathente kathenteyeva
     Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti 1- acchariyaṃ, abhūta-
pubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā 2- "ahampi muditamano
pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī"ti āha.
     Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento:-
     [1223]        "ajjeva buddhaṃ saraṇaṃ vajāhi
                    dhammañca saṃghañca pasannacitto
                    tatheva sikkhāya padāni pañca
                    akhaṇḍaphullāni samādiyassu.
     [1224]         Pāṇātipātā viramassu khippaṃ
                    loke adinnaṃ parivajjayassu
                    amajjapo mā 3- ca musā bhaṇāhi
                    sakena dārena na hohi tuṭṭho"ti
gāthādvayamāha.
    #[1223]  Tattha tathevāti yathā pasannacitto "sammāsambuddho bhagavā"ti
buddhaṃ saraṇaṃ vajesi, tatheva "svākkhāto dhammo, suppaṭipanno saṃgho"ti pasannacitto
dhammañca saṃghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi,
tatheva "ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho"ti  pasanna-
citto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicittaadhipaññāsikkhāya vā
upāyabhūtāni pañcasīlāni avikopanato ca asaṅkilissanato ca akhaṇḍaphullāni
samādiyassu, samādāya vattassūti attho.
@Footnote: 1 Ma. accharāpaharaṇayogganti  2 i. dasseti  3 Ma. no
     Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa
vacanaṃ sirasā sampaṭicchanto:-
     [1225] "atthakāmosi me yakkha     hitakāmosi devate
             karomi tuyhaṃ vacanaṃ        tvamasi ācariyo mamā"ti
gāthaṃ vatvā tattha patiṭṭhahanto:-
     [1226] "upemi saraṇaṃ buddhaṃ        dhammañcāpi anuttaraṃ
             saṃghañca naradevassa        gacchāmi saraṇaṃ ahaṃ.
     [1227]          Pāṇātipātā viramāmi khippaṃ
                     loke adinnaṃ parivajjayāmi
                     amajjapo no ca musā bhaṇāmi
                     sakena dārena ca homi tuṭṭho"ti
gāthādvayamāha. Tampi suviññeyyameva.
     Tato devaputto "kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva
bhagavantaṃ upasaṅkamissatī"ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjāta-
pasādabahumāno devatāya ca codiyamāno "samaṇaṃ gotamaṃ upasaṅkamissāmī"ti
vihārābhimukho gacchati. Taṃ disvā mahājano "ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ
anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī"ti
taṃ anubandhi.
     Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha "sakkā
nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu
pasādamattena sagge nibbattitun"ti. "nanu brāhmaṇa ajja paccūsavelāyaṃ
Maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathitan"ti bhagavā
avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo
vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamanataṃ aṭṭhāsi. Atha
bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ
ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi, desanāpariyosāne devaputto ca brāhmaṇo
ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
                    Maṭṭhakuṇḍalīvimānavaṇṇanā  niṭṭhitā.
                    ------------------------



             The Pali Atthakatha in Roman Book 30 page 379-389. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7983              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7983              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2705              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2817              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]