ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     84. 10. Serīsakavimānavaṇṇanā
     suṇotha yakkhassa ca vāṇijāna cāti serīsakavimānaṃ. 1- Tassa kā uppatti?
bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ
sampatto tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā
sammādassane patiṭṭhāpesi, so tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ
dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ
katvā cātumahārājikabhavane suññe serīsake 2- vimāne nibbatti.
     Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ
gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi.
Taṃ disvā eko gopālako "ayyo sūriyātapena kilamatī"ti pasannacitto catūhi
sirīsathamkehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti
ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti,
@Footnote: 1 Sī. serissakavimānaṃ  2 Sī. serissake
Tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi
pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ "serīsakan"ti paññāyittha. So ca
devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde
yasattherassa catūsu vimalādīsu gihisahāyesu gavampati 1- nāma hutvā bhagavato
dhammadivāvihāraṃ gacchati.
     So aparabhāge pāyāsidevaputtaṃ tattha disvā "kosi tvaṃ āvuso"ti pucchitvā
tena "ahaṃ bhante pāyāsirājañño idhūpapanno"ti vutte "nanu tvaṃ micchādiṭṭhiko
viparītadassano kathamidhūpapanno"ti āha. Atha naṃ pāyāsidevaputto "ayyenamhi
kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya 2- pana
suññe vimāne nibbatto, sādhu bhante manussalokaṃ gatakāle mama parijanassa
ārocetha `pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ 3- upapanno,
tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā"ti. Thero
tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya
puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇa-
mahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussa-
paripanthamocanatthaṃ maggarakkhakaṃ ṭhapesi.
     Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā
sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā
rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu,
tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā
@Footnote: 1 Sī. gavampatī  2 ka. puññakiriyāya asakkacca katāya  3 Sī. suññe serīsakavimāne
Upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto
serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana "kasmā
tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā"ti pucchi. Te cassa tattha
attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa ca vāṇijānañca
vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ
dhammasaṅgāhakehi ṭhapitā:-
     [1228]          "suṇotha yakkhassa ca vāṇijāna ca
                      samāgamo yattha tadā ahosi
                      yathā kathaṃ itaritarena cāpi
                      subhāsitaṃ tañca suṇātha sabbe.
     [1229]           Yo so ahu rājā pāyāsi nāma 1-
                      bhummānaṃ sahabyagato yasassī
                      so modamānova sake vimāne
                      amānuso mānuse ajjhabhāsī"ti.
    #[1228-9]  Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma,
tañca 2- suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca
pūjanīyabhāvato "yakkho"ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇa-
pārisajjāpi purisopi "yakkho"ti vuccati. Tathā hi "atibāḷhaṃ kho ayaṃ yakkho
pamatto viharati, yannūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan"tiādīsu 3- sakko "yakkho"ti
vutto. "cattāro yakkhā khaggahatthā"tiādīsu mahārājāno. "santi hi bhante uḷārā
yakkhā bhagavato appasannā"tiādīsu 4- vessavaṇapārisajjā. "ettāvatā yakkhassa
@Footnote: 1 Sī. nāmo  2 cha.Ma. ca-saddo na dissati
@3 Ma.mūla. 12/393/350  4 dī.pā. 11/276/169
Suddhī"tiādīsu 1- puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna
cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti
yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena
cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayaṃ hettha attho:-
serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇātha, yathā
vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā
suṇāthāti. Bhummānanti bhummadevānaṃ.
     Idāni yakkhassa pucchāgāthāyo honti:-
     [1230]         "vaṅke araññe amanussaṭṭhāne
                     kantāre appodake appabhakkhe
                     suduggame vaṇṇupathassa majjhe
                     vaṅkaṃbhayā 2- naṭṭhamanā manussā.
     [1231]          Nayidha phalā mūlamayā ca santi
                     upādānaṃ natthi kuto'dha bhakkho
                     aññatra paṃsūhi ca vālukāhi ca
                     tattāti uṇhāhi ca dāruṇāhi ca.
     [1232]          Ujjaṅgalaṃ tattamivaṃ kapālaṃ
                     anāyasaṃ paralokena tulyaṃ
                     luddānamāvāsamidaṃ purāṇaṃ
                     bhūmippadeso abhisattarūPo.
@Footnote: 1 khu.su. 25/483/425  2 Ma. dhaṅkaṃbhayā
     [1233]          Atha tumhe kena vaṇṇena
                     kimāsamānā imaṃ padesaṃ hi
                     anupaviṭṭhā sahasā samecca
                     lobhā bhayā atha vā sampamūḷhā"ti.
    #[1230]  Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ "jīvissāma nu kho,
marissāma nu kho"ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ
pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe,
kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha
"appodake"ti. Appasaddo hettha abhāvattho "appiccho appanigghoso"tiādīsu 1-
viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi
bhītā. Vaṅkehi bhayaṃ etesanti "vaṅkabhayā"ti 2- vattabbe gāthāsukhatthaṃ sānunāsikaṃ
katvā "vaṅkaṃbhayā"ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ
sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho.
Manussāti tesaṃ ālapanaṃ.
    #[1231]  Idhāti imasmiṃ marukantāre. Phalāti ambajambutāla-
nāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni
sandhāya vadati. Upādānaṃ natthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā
indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre
bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ "aññatra paṃsūhī"tiādi
vuttaṃ.
@Footnote: 1 aṅ.aṭṭhaka. 23/93,113/157,221 (syā), vi.cūḷa. 7/456/300
@2 Ma. dhaṅkaṃbhayāti dhaṅkehi bhītā, dhaṅkehi kākehi bhayaṃ etesanti dhaṅkabhayāti
    #[1232]  Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ
pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha "ujjaṅgalan"ti. Tenāha "tattamivaṃ
kapālan"ti tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā
vuttaṃ. Tattamiva icceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ,
tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti 1- anāyasaṃ.
Paralokenāti narakena tulyaṃ. Narakaṃ hi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto
lokoti visesato "paraloko"ti vuccati, samantato ayomayattā āyasañca, idaṃ
pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti
dasseti, "anassayan"ti  ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho.
Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ
pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti "evaṃ lūkho ghorākāro hotū"ti porāṇehi
isīhi sapitasadiso, dinnasapo viyāti attho.
    #[1233]  Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccā-
sīsantā. 2- Hīti nipātamattaṃ. "padesampī"ti ca paṭhanti, imampi nāma padesanti
attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā
sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā 3- lobhato kenaci
amanussādinā 4- paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ
padesaṃ anupaviṭṭhāti yojanā.
     Idāni vāṇijā āhaṃsu:-
     [1234]         Magadhesu aṅgesu ca satthavāhā
                    āropayitvā paṇiyaṃ puthuttaṃ
@Footnote: 1 Sī. na āyusanti  2 Sī. paccāsiṃsantā  3 Sī.,i. patāritā  4 Ma. amanussādīhi
                    Te yāmase sindhusovīrabhūmiṃ
                    dhanatthikā uddayaṃ patthayānā.
     [1235]         Divā pipāsaṃ'nadhivāsayantā
                    yoggānukampañca samekkhamānā
                    etena vegena āyāmasabbe
                    rattiṃ maggaṃ paṭipannā vikāle.
     [1236]         Te duppayātā aparaddhamaggā
                    andhākulā vippanaṭṭhā araññe
                    suduggame vaṇṇupathassa majjhe
                    disaṃ na jānāma pamūḷhacittā.
     [1237]         Idañca disvāna adiṭṭhapubbaṃ
                    vimānaseṭṭhañca tvañca yakkha
                    tatuttariṃ jīvitamāsamānā
                    disvā patītā sumanā udaggā"ti.
    #[1234]  Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe
ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva
satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti
sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ.
    #[1235]  Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti
goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava 1-
@Footnote: 1 i. tvaṃ
Dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā.
Vikāleti akāle avelāyaṃ.
    #[1236]  Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā.
Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena
andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti
gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti
disāsaṃsayasumūḷhacittā. 1-
    #[1237]  Tvañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti
yo "ito paraṃ amhākaṃ jīvitaṃ natthī"ti jīvitasaṃsayo uppanno, idāni tato
uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti
somanassappattā. Udaggāti udaggāya pītiyā 2- udaggacittā.
     Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi
pucchi:-
     [1238]       "pāraṃ samuddassa imañca 3- vaṇṇuṃ
                   vettācaraṃ saṅkupathañca maggaṃ
                   nadiyo pana pabbatānañca duggā
                   puthuddisā gacchatha bhogahetu.
     [1239]        Pakkhandiyāna vijitaṃ paresaṃ
                   verajjake mānuse pekkhamānā
                   yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ
                   accherakaṃ taṃ vo suṇoma tātā"ti.
@Footnote: 1 Ma. satipamūḷhacittā  2 Sī. odaggiyapītiyā  3 Sī.,i. idañca
     Tassattho:- pāraṃ samuddassāti samuddassa paratīraṃ imañca īdisaṃ vaṇṇuṃ
vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke
koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā pabbatānañca
visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca
pakkhandiyāna pakkhanditvā anupavisitvā paresaṃ rājūnaṃ vijitaṃ tattha verajjake
videsavāsike  mānuse 1- pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā
atha vā diṭṭhiṃ vā accherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti
attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati.
     Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu:-
     [1240]       "itopi accherataraṃ kumāra
                   na no sutaṃ vā atha vāpi diṭṭhaṃ
                   atītamānusakameva sabbaṃ
                   disvā na tappāma anomavaṇṇaṃ.
     [1241]        Vehāyasaṃ pokkharañño savanti
                   pahūtamalyā bahupuṇḍarīkā
                   dumā cime niccaphalūpapannā
                   atīva gandhā surabhiṃ pavāyanti.
     [1242]        Veḷūriyathambhā satamussitāse
                   silāpavāḷassa ca āyataṃsā
                   masāragallā sahalohitaṅgā
                   thambhā ime jotirasāmayāse.
@Footnote: 1 cha.Ma. manusse
     [1243]        Sahassathambhaṃ atulānubhāvaṃ
                   tesū'pari sādhumidaṃ vimānaṃ
                   ratanantaraṃ kañcanavedimissaṃ
                   tapanīyapaṭṭehi ca sādhuchannaṃ.
     [1244]        Jambonaduttattamidaṃ sumaṭṭho
                   pāsādasopānaphalūpapanno
                   daḷho ca vaggu ca susaṅgato ca 1-
                   atīva nijjhānakhamo manuñño.
     [1245]        Ratanantarasmiṃ bahuannapānaṃ
                   parivārito accharāsaṅgaṇena
                   murajaālambaratūriyaghuṭṭho 2-
                   abhivanditosi thutivandanāya.
     [1246]        So modasi nārigaṇappabodhano
                   vimānapāsādavare manorame
                   acintiyo sabbaguṇūpapanno
                   rājā yathā vessavaṇo naḷinyā.
     [1247]        Devo nu āsi udavāsi yakkho
                   udāhu devindo manussabhūto
                   pucchanti taṃ vāṇijā satthavāhā
                   ācikkha ko nāma tuvaṃsi yakkho"ti.
@Footnote: 1 Sī. vaggu sumukho susaṅgato  2 ka.....turiyasaṅghuṭṭho
    #[1240-2]  Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti
devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo.
Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā 1-
pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasa-
duvattiṃsādiaṃsavanto.
    #[1243]  Tesū'parīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava
vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi
ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ  parikkhittaṃ.
Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha
tattha suṭṭhu chāditaṃ.
    #[1244]  Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunada-
bhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho
suṭṭhu majjito. Tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi
ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. 2- Susaṅgatoti suṭṭhu
saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi
ativiya olokanakkhamo. Manuññoti manoramo.
    #[1245]  Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa
abbhantare. Bahuannapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti
adhippāyo. Murajaālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca
saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha
"thutivandanāyā"ti.
@Footnote: 1 Sī.,i. phalikasilāmayā  2 Sī. sumukho
    #[1246]  Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃ nāmake kīḷanaṭ-
ṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā. 1-
    #[1247]  Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti
manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ
āsaṅkantā vadanti.
     Idāni so devaputto attānaṃ jānāpento:-
     [1248]      "serīsako nāma ahamhi 2- yakkho
                  kantāriyo vaṇṇupathamhi gutto
                  imaṃ padesaṃ abhipālayāmi
                  vacanakaro vessavaṇassa rañño"ti.
Āha. 3- Tattha ahamhi yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ
kantāre niyutto. Guttoti gopako. Tenāha "abhipālayāmī"ti.
     Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu:-
     [1249]      "adhiccaladdhaṃ pariṇāmajaṃ te
                  sayaṃkataṃ udāhu devehi dinnaṃ
                  pucchanti taṃ vāṇijā satthavāhā
                  kathaṃ tayā laddhamidaṃ manuññan"ti.
     Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ
teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ,
@Footnote: 1 Sī. dasseti  2 Sī. ahampi  3 ka. gāthamāha
Deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā
ārādhitehi devehi pasādavasena nissaṭṭhaṃ.
     Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto:-
     [1250]          "nādhiccaladdhaṃ na pariṇāmajaṃ me
                      na sayaṃkataṃ na hi devehi dinnaṃ
                      sakehi kammehi  apāpakehi
                      puññehi me laddhamidaṃ manuññan"ti.
Gāthamāha.
     Taṃ sutvā vāṇijā puna "nādhiccaladdhan"ti gāthāyaṃ puññādhikameva te
caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu:-
     [1251]          "kiṃ te vataṃ kiṃ pana brahmacariyaṃ
                      kissa suciṇṇassa ayaṃ vipāko
                      pucchanti taṃ vāṇijā satthavāhā
                      kathaṃ tayā laddhamidaṃ vimānan"ti.
     Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.
     Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca
dassento:-
     [1252]          "mamaṃ pāyāsīti ahu samaññā
                      rajjaṃ yadā kārayiṃ kosalānaṃ
                      natthikadiṭṭhi kadariyo pāpadhammo
                      ucchedavādī ca tadā ahosiṃ.
     [1253]           Samaṇo ca kho āsi kumārakassapo
                      bahussuto cittakathī uḷāro
                      so me tadā dhammakathaṃ abhāsi 1-
                      diṭṭhivisūkāni vinodayī me.
     [1254]           Tāhaṃ tassa 2- dhammakathaṃ suṇitvā
                      upāsakattaṃ paṭivedayissaṃ
                      pāṇātipātā virato ahosiṃ
                      loke adinnaṃ parivajjayissaṃ
                      amajjapo no ca musā abhāṇiṃ
                      sakena dārena ca ahosiṃ tuṭṭho.
     [1255]           Taṃ me vataṃ taṃ pana brahmacariyaṃ
                      tassa suciṇṇassa ayaṃ vipāko
                      teheva kammehi apāpakehi
                      puññehi me laddhamidaṃ vimānan"ti.
Āha. Taṃ suviññeyyameva.
     Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā
attano kammaphale saddhaṃ pavedentā:-
     [1256]          "saccaṃ kirāhaṃsu narā sapaññā
                      anaññathā vacanaṃ paṇḍitānaṃ
                      yahiṃ yahiṃ gacchati puññakammo
                      tahiṃ tahiṃ modati kāmakāmī.
@Footnote: 1 Sī. akāsi  2 Ma. tāhaṃ
     [1257]           Yahiṃ yahiṃ sokapariddavo ca
                      vadho ca bandho ca parikkileso
                      tahiṃ tahiṃ gacchati pāpakammo
                      na muccati duggatiyā kadācī"ti.
Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo 1- ca. Parikkilesoti vuttā
anaṭṭhuppatti.
     Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā
paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi.
Taṃ disvā vāṇijā:-
     [1258]          "sammūḷharūpova jano ahosi
                      asmiṃ muhutte kalalīkatova
                      janassimassa tuyhañca kumāra
                      appaccayo kena nu kho ahosī"ti.
Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti
devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte. Kalalīkatoti kalalaṃ viya kato,
kalalanissitaudakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava
parijanassa tuyhañca. Appaccayoti domanassaṃ.
     Taṃ sutvā devaputto:-
     [1259]          "ime ca sirīsavanā 2- tātā
                      dibbā gandhā surabhī sampavanti
@Footnote: 1 Sī. pariddavo  2 Sī. ime sirīsūpavanā ca
                      Te sampavāyanti imaṃ vimānaṃ
                      divā ca ratto ca tamaṃ nihantvā.
     [1260]           Imesañca kho vassasataccayena
                      sipāṭikā phalati ekamekā
                      mānussakaṃ vassasataṃ atītaṃ
                      yadagge kāyamhi idhūpapanno.
     [1261]           Disvānahaṃ vassasatāni pañca
                      asmiṃ vimāne ṭhatvāna tātā
                      āyukkhayā puññakkhayā cavissaṃ
                      teneva sokena pamucchitosmī"ti 1- āha.
    #[1259]  Tattha sirīsavanāti sirīsavipinato. 2- Tātāti vāṇije ālapati. Ime
tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva
samantato pavanti pavāyanti, te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ
sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho
attano pabhāya tamampi nihanti. Tenāha "divā ca ratto ca tamaṃ
nihantvā"ti.
    #[1260-61]  Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā
vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā
vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā
mayhaṃ mānussakaṃ vassasataṃ atītaṃ, yadagge yato paṭṭhāya kāyamhi idha imasmiṃ
devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu,
@Footnote: 1 i. samucchitosmīti  2 Sī. sirīsūpavanāti sirīsūpavanato
Tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha "disvāna'haṃ
vassasatāni pañca .pe. Teneva sokena pamucchitosmī"ti.
     Atha naṃ vāṇijā samassāsentā:-
     [1262]       "kathaṃ nu soceyya tathāvidho so
                   laddhā vimānaṃ atulaṃ cirāya
                   ye cāpi kho ittaramupapannā
                   te nūna soceyyuṃ parittapuññā"ti
āhaṃsu. Tattha yādisehi appāyukehi 1- maraṇaṃ paṭicca socitabbaṃ siyā, tādiso
pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na
socitabbamevāti adhippāyo.
     Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca
upadesaṃ dento 2-:-
     [1263]       "anucchaviṃ ovadiyañca me taṃ
                   yaṃ maṃ tumhe peyyavācaṃ vadetha
                   tumhe ca kho tātā mayānuguttā
                   yenicchakaṃ tena paletha sotthin"ti
gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca
me tanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā maṃ
mayhaṃ tumhe "kathaṃ nu soceyyan"tiādinā peyyavācaṃ piyavacanaṃ vadetha, yaṃ vā
peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ
@Footnote: 1 i. yādisehi appapuññehi, ka. yādisehi appāyukehi appapuññehi
@2 Sī.,i. upadesento
Yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ
ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha "tumhe ca kho
tātā"tiādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva
kantārātikkamā mayā anuguttā rakkhitā yenicchakaṃ yathārucitena sotthiṃ khemena
paletha gacchathāti attho.
     Atha vāṇijā kataññubhāvaṃ pakāsentā:-
     [1264]       "gantvā mayaṃ sindhusovīrabhūmiṃ
                   dhanatthikā uddayaṃ patthayānā
                   yathāpayogā paripuṇṇacāgā
                   kāhāma serīsamahaṃ 1- uḷāran"ti
gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti
samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ.
     Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento:-
     [1265]       "mā ceva serīsamahaṃ akattha
                   sabbañca vo bhavissati yaṃ vadetha
                   pāpāni kammāni vivajjayātha
                   dhammānuyogañca adhiṭṭhahāthā"ti
gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca
vipulaṃ uddayaṃ lābhaṃ paccāsīsantā "gantvā mayan"tiādīni vadatha, sabbaṃ taṃ vo
tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha. Tumhe pana ito paṭṭhāya pāpāni
@Footnote: 1 Sī. serissamahaṃ
Kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusala-
dhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti.
     Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa
guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha:-
     [1266]       "upāsako atthi imamhi saṃghe
                   bahussuto sīlavatūpapanno
                   saddho ca cāgī ca supesalo ca
                   vicakkhaṇo santusito mutīmā.
     [1267]        Sañjānamāno na musā bhaṇeyya
                   parūpaghātāya na cetayeyya
                   vebhūtikaṃ pesuṇaṃ 1- no kareyya
                   saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
     [1268]        Sagāravo sappatisso vinīto
                   apāpako adhisīle visuddho
                   so mātaraṃ pitarañcāpi jantu
                   dhammena poseti ariyavutti.
     [1269]        Maññe so mātāpitūnaṃ kāraṇā
                   bhogāni pariyesati na attahetu
                   mātāpitūnañca yo accayena
                   nekkhammapoṇo carissati brahmacariyaṃ.
@Footnote: 1 ka. pisuṇaṃ
     [1270]        Ujū avaṅko asaṭho amāyo
                   na lesakappena ca vohareyya
                   so tādiso sukatakammakārī
                   dhamme ṭhito kinti labhetha dukkhaṃ.
     [1271]        Taṃkāraṇā pātukatomhi attanā
                   tasmā dhammaṃ passatha vāṇijāse
                   aññatra teniha bhasmī bhavetha
                   andhākulā vippanaṭṭhā araññe
                   taṃ khippamānena lahuṃ parena
                   sukho have sappurisena saṅgamo"ti.
    #[1266]  Tattha saṃgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya
kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ
munanato 1- mutimā.
    #[1267]  Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. 2-
Vebhūtikanti sahitānaṃ vinābhāvakaraṇato "vebhūtikan"ti laddhanāmaṃ pisuṇaṃ no kareyya
na vadeyya.
    #[1268]  Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ,
saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabbaadhisīlasikkhāya.
Ariyavuttīti parisuddhavutti.
    #[1269]  Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ
sāsanabrahmacariyaṃ carissati.
@Footnote: 1 ka. munamato  2 ka. bhaṇeyya
    #[1270]  Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena
vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme
ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya.
    #[1271]  Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi
attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. "attānan"tipi pāṭho, mama attānaṃ
tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ
rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā
oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā,
imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti
evaṃ khippantena vambhantena 1- pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena
vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho
kenaci kiñci vuttopi na paṭippharatīti adhippāyo.
     Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā:-
     [1272]       "kiṃ nāma so kiñca karoti kammaṃ
                   kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ
                   mayampi naṃ daṭṭhukāmamha yakkha
                   yassānukampāya idhāgatosi
                   lābhā hi tassa yassa tuvaṃ pihesī"ti
gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca
karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃ nāmadheyyanti mātāpitūhi
kataṃ pana "tisso phusso"tiādīsu tassa kiṃ nāmadheyyaṃ. "bhaggavo bhāradvājo"ti-
ādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi.
@Footnote: 1 i. vambhentena
     Idāni devaputto taṃ nāmagottādivasena dassento:-
     [1273]       "yo kappako sambhavanāmadheyyo
                   upāsako kocchaphalūpajīvī
                   jānātha naṃ tumhākaṃ pesiyo so
                   mā kho naṃ hīḷittha supesalo so"ti.
Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo.
Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādi-
saṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyoti pesanakārako veyyāvaccakaro.
     Idāni vāṇijā taṃ sañjānitvā āhaṃsu:-
     [1274]       "jānāmase yaṃ tvaṃ pavadesi 1- yakkha
                   na kho naṃ jānāma sa edisoti
                   mayampi naṃ pūjayissāma yakkha
                   sutvāna tuyhaṃ vacanaṃ uḷāran"ti.
     Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisotīti
guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā
taṃ aviddasunoti adhippāyo.
     Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ
gāthamāha:-
     [1275]       "ye keci imasmiṃ satthe manussā
                   daharā mahantā atha vāpi majjhimā
@Footnote: 1 Sī.,ka. vadesi
                   Sabbeva te ālambantu vimānaṃ
                   passantu puññānaṃ phalaṃ kadariyā"ti.
     Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino
adānasīlā. 1-
     Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā:-
     [1276]       "te tattha sabbeva ahaṃ pureti
                   taṃ kappakaṃ tattha purakkhatvā 2-
                   sabbeva te ālambiṃsu vimānaṃ
                   masakkasāraṃ viya vāsavassa.
     [1277]        Te tattha sabbeva ahaṃ pureti
                   upāsakattaṃ paṭivedayiṃsu
                   pāṇātipātā viratā ahesuṃ
                   loke adinnaṃ parivajjayiṃsu
                   amajjapā no ca musā bhaṇiṃsu
                   sakena dārena ca ahesuṃ tuṭṭhā.
     [1278]        Te tattha sabbeva ahaṃ pureti
                   upāsakattaṃ paṭivedayitvā
                   pakkāmi sattho anumodamāno
                   yakkhiddhiyā anumato punappunaṃ.
@Footnote: 1 ka. acāgasīlā  2 Sī. purakkhipitvā
     [1279]        Gantvāna te sindhusovīrabhūmiṃ
                   anatthikā uddayaṃ 1- patthayānā
                   yathāpayogā paripuṇṇalābhā
                   paccāgamuṃ pāṭaliputtamakkhataṃ.
     [1280]        Gantvāna te saṃgharaṃ sotthivanto
                   puttehi dārehi samaṅgibhūtā
                   ānandī vittā sumanā patītā
                   akaṃsu serīsamahaṃ uḷāraṃ
                   serīsakaṃ te pariveṇaṃ māpayiṃsu.
     [1281]        Etādisā sappurisāna sevanā
                   mahatthikā dhammaguṇāna sevanā
                   ekassa atthāya upāsakassa
                   sabbeva sattā sukhitā 2- ahesun"ti.
    #[1276]  Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti 3- attho.
Te tattha sabbevāti vatvā puna "sabbeva te"ti vacanaṃ "sabbeva te yathā
vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci
āruhane antarāyo ahosī"ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti
"masakkasāran"ti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ
veditabbaṃ. Tenāha "masakkasāraṃ viya vāsavassā"ti.
    #[1277-8]  Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa deva-
puttassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena
@Footnote: 1 i. udaya  2 i. sukhino  3 Ma. ahaṃkārāti
Sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ "te tattha sabbevā"tiādi. Tattha
anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana
anumatoti? yakkhenāti pākaṭoyamattho.
    #[1279]  Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddha-
lābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ,
anantarāyenāti attho.
    #[1280]  Saṃgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino.
Ānandītiādīhipi 1- catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ
māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ
nāma paricchedavaseneva 2- veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādi-
sampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.
    #[1281]  Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti
mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa
hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā sukhitā 3- sukhappattā
khemappattā ahesuṃ.
     Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ
vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi.
Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā
mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ
accayena pabbajitvā arahatte patiṭṭhāsi.
                     Serīsakavimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 cha.Ma. ādīhi  2 cha.Ma. eva-saddo na dissati  3 i. sukhino



             The Pali Atthakatha in Roman Book 30 page 389-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8196              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8196              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2896              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2896              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]