ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       6. Paṭhamanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti nāvāvimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ
viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā "bhagavantaṃ
passissāma, dhammañca suṇissāmā"ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ
paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā
kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti.
Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati.
Atha te bhikkhū taṃ disvā "yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ
sakkā"ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā
avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū
disvā "ime ayyā udakena atthikā pipāsitā"ti ñatvā garucittīkāraṃ
upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā
Parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā
itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu.
     Sā taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge
kālaṃ katvā tāvatiṃsabhavena nibbatti, tassā puññānubhāvena kapparukkhopasobhitaṃ
mahantaṃ vimānaṃ uppajji, taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya
sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu
tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha
suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī
laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ
devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto:-
     [43]  "suvaṇṇacchadanaṃ nāvaṃ        nāri āruyha tiṭṭhasi
           ogāhasi pokkharaṇiṃ        padmaṃ chindasi pāṇinā.
        1- Kūṭāgārā nivesā te     vibhattā bhāgaso mitā
           daddallamānā ābhanti      samantā caturo disā. 1-
     [44]  Kena te'tādiso vaṇṇo    kena te idha mijjhati
           uppajjanti  ca te bhogā   ye keci manaso piyā.
     [45]           Pucchāmi taṃ devi mahānubhāve
                    manussabhūtā kimakāsi puññaṃ
                    kenāsi evañjalitānubhāvā
                    vaṇṇo ca te sabbadisā pabhāsatī"ti
āha.
@Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati
Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi:-
      [46] "sā devatā attamanā    moggallānena pucchitā
           pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalan"ti
ayaṃ gāthā vuttā.
      [47]          "ahaṃ manussesu manussabhūtā
                     purimāya jātiyā manussaloke
                     disvāna bhikkhū tasite kilante
                     uṭṭhāya pātuṃ udakaṃ adāsiṃ.
      [48]           Yo ve kilantāna pipāsitānaṃ
                     uṭṭhāya pātuṃ udakaṃ dadāti
                     sītodakā tassa bhavanti najjo
                     pahūtamalyā bahupuṇḍarīkā.
      [49]           Taṃ āpagā 1- anupariyanti sabbadā
                     sītodakā vālukasanthatā nadī
                     ambā ca sālā tilakā ca jambuyo
                     uddālakā pāṭaliyo ca phullā.
      [50]           Taṃ bhūmibhāgehi upetarūpaṃ
                     vimānaseṭṭhaṃ bhusa sobhamānaṃ
                     tasseva 2- kammassa ayaṃ vipāko
                     etādisaṃ puññakatā 3- labhanti.
@Footnote: 1 Sī. tamāpagā  1 cha.Ma. tassīdha, evamuparipi  2 Sī. katapuññā
             1- Kūṭāgārā nivesā me        vibhattā bhāgaso mitā
                daddallamānā ābhanti         samantā caturo disā. 1-
          [51]  Tena me'tādiso vaṇṇo       tena me idha mijjhati
                uppajjanti ca me bhogā       ye keci manaso piyā.
          [52]       Akkhāmi te bhikkhu mahānubhāva
                     manussabhūtā yamamakāsi puññaṃ
                     tenamhi evañjalitānubhāvā
                     vaṇṇo ca me sabbadisā pabhāsatī"ti
ayaṃ devatāya vissajjitākāro.
         #[43] Tattha suvaṇṇacchadananti vicittabhittiviracanehi 2- rattasuvaṇṇamayehi
ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena
uparichāditatāya 3- ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati
gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya
ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya
pakatiyā seṭṭhatthena puri setīti "puriso"ti vuccati, evaṃ nayanaṭṭhena "naro"ti.
Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva
bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā
ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppala-
nīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ
tattha yebhuyyena atthitāya "pokkharaṇī"ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā 4-
@Footnote: 1 cha.Ma. ayaṃ gāthā na dissati  2 Ma. vicittavividhachadanehi
@3 Sī. chāditekadesatāya  4 Sī.,i. jalavihārābhiratiyā
Anupavisasi. Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ 1- padumarāgaratanamayapattasaṅghātaṃ
kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ 2- kattukāmatāya tava
hatthena bhañjasi.
    #[47]  Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca
kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.
    #[48]   Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udaka-
dānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ
dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti
ca yathāvuttapuññakārinaṃ paccāmasati.
    #[49]  Anupariyantīti anurūpavasena parikkhipanti.  tassa vasanaṭṭhānaparikkhipanena
sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā
rukkhajāti. Uddālakāti vātaghātakā, ye "rājarukkhā"tipi vuccanti.
    #[50]  Taṃ bhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadī-
uyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ,
tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti
bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.
                     Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. marakatamayanāḷaṃ  2 Ma. kīḷāravindaṃ



             The Pali Atthakatha in Roman Book 30 page 40-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=870              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=870              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=119              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=129              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=129              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]