ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page45.

7. Dutiyanāvāvimānavaṇṇanā suvaṇṇacchadanaṃ nāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ addhānamaggapaṭipanno maggaparissamena kilanto tasito antarāmagge aññataraṃ gāmaṃ sampatto bahigāme tādisaṃ chāyūdakasampannaṃ ṭhānaṃ apassanto parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā "kuto bhante āgatatthā"ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā "etha bhante"ti gehaṃ pavesetvā "idha nisīdathā"ti āsanaṃ paññāpetvā adāsi. Tattha nisinne pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā vīji. Pariḷāhe vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi apubbaṃ natthi. Tena vuttaṃ:- [53] "suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. 1- Kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. 1- [54] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. @Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati

--------------------------------------------------------------------------------------------- page46.

[55] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [56] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [57] Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhuṃ tasitaṃ kilantaṃ uṭṭhāya pātuṃ udakaṃ adāsiṃ. [58] Yo ve kilantassa pipāsitassa uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. [59] Taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. [60] Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tasseva kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti.

--------------------------------------------------------------------------------------------- page47.

[61] Tena me'tādiso vaṇṇo tena me idha majjhati uppajjanti ca me bhogā ye keci manaso piyā. [62] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi. Dutiyanāvāvimānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 30 page 45-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=966&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=966&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=169              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]