ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                 Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                       petavatthuvaṇṇanā
                         --------
             namo tassa bhagavato arahato sammāsambuddhassa.
                        Ganthārambhakathā
           mahākāruṇikaṃ nāthaṃ           ñeyyasāgarapāraguṃ
           vande nipuṇagambhīra-          vicitranayadesanaṃ.
           Vijjācaraṇasampannā          yena niyyanti lokato
           vande tamuttamaṃ dhammaṃ         sammāsambuddhapūjitaṃ.
           Sīlādiguṇasampanno           ṭhito maggaphalesu yo
           vande ariyasaṃghaṃ taṃ           puññakkhettaṃ anuttaraṃ.
           Vandanājanitaṃ puññaṃ           iti yaṃ ratanattaye
           hatantarāyo sabbattha         hutvāhaṃ tassa tejasā.
           Petehi ca 1- kataṃ kammaṃ      yaṃ yaṃ purimajātisu
           petabhāvāvahaṃ taṃ taṃ          tesaṃ hi phalabhedato.
           Pakāsayantī buddhānaṃ          desanā yā visesato
           saṃvegajananī kamma-           phalapaccakkhakārinī.
           Petavatthūti nāmena          supariññātavatthukā
           yaṃ khuddakanikāyasmiṃ           saṅgāyiṃsu mahesayo.
@Footnote: 1 Ma. tehi tehi
           Tassa sammāvalambitvā        porāṇaṭṭhakathānayaṃ
           tattha tattha nidānāni         vibhāvento visesato.
           Suvisuddhaṃ asaṅkiṇṇaṃ           nipuṇatthavinicachayaṃ
           mahāvihāravāsīnaṃ            samayaṃ avilomayaṃ.
           Yathābalaṃ karissāmi           atthasaṃvaṇṇanaṃ subhaṃ
           sakkaccaṃ bhāsato taṃ me       nisāmayatha sādhavoti.
     Tattha petavatthūti seṭṭhiputtādikassa tassa tassa sattassa petabhāvahetubhūtaṃ
kammaṃ, tassa pana pakāsanavasena pavatto "khettūpamā arahanto"tiādiko pariyattidhammo
idha "petavatthū"ti adhippeto.
     Tayidaṃ petavatthu kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca
bhāsitanti. Vuccate:- idaṃ hi petavatthu duvidhena pavattaṃ aṭṭhuppattivasena
pucchāvissajjanavasena ca. Tattha yaṃ aṭṭhuppattivasena pavattaṃ, taṃ bhagavatā  1- bhāsitaṃ,
itaraṃ nāradattherādīhi pucchitaṃ tehi tehi petehi 2- bhāsitaṃ. Satthā pana yasmā
nāradattherādīhi tasmiṃ tasmiṃ pucchāvissajjane ārocite taṃ taṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, tasmā sabbampetaṃ petavatthu  3-  satthārā bhāsitameva
nāma jātaṃ. Pavattitavaradhammacakke hi satthari tattha tattha rājagahādīsu viharante yebhuyyena
tāya tāya aṭṭhuppattiyā pucchāvissajjanavasena sattānaṃ kammaphalapaccakkhakaraṇāya
taṃ taṃ petavatthu desanāruḷhanti ayaṃ tāvettha "kena bhāsitan"tiādīnaṃ padānaṃ
sādhāraṇato vissajjanā. Asādhāraṇato pana tassa tassa vatthussa atthavaṇṇanāyameva
āgamissati.
     Taṃ panetaṃ petavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
@Footnote: 1 Sī.,i. bhagavatā tāva    2 Ma. pucchitehi petehi   3 Sī. sabbaṃ petavatthu
Suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu
gāthāsaṅgahaṃ.
         "dvāsīti 1- buddhato gaṇhiṃ    dve sahassāni bhikkhuto
          caturāsīti sahassāni         ye me dhammā pavattino"ti 2-
evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ, bhāṇavārato catubhāṇavāramattaṃ, vaggato uragavaggo ubbarivaggo
cūḷavaggo mahāvaggoti catuvaggasaṅgahaṃ. Tesu paṭhamavagge dvādasa vatthūni, dutiyavagge
terasa vatthūni, tatiyavagge dasa vatthūni, catutthavagge soḷasa vatthūnīti vatthuto
ekapaññāsavatthupaṭimaṇḍitaṃ. Tassa 3- vaggesu uragavaggo ādi, vatthūsu
khettūpamapetavatthu ādi, tassāpi "khettūpamā arahanto"ti ayaṃ gāthā ādi.
                         --------------
@Footnote: 1 Sī. dvāsītiṃ    2 khu.thera. 26/1027/399   3 Sī.,i. tattha
                            1. Uragavagga
                    86. 1. Khettūpamapetavatthuvaṇṇanā
     taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ
seṭṭhiputtapetaṃ ārabbha kathesi.
     Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo
anekakoṭidhanasannicayo seṭṭhī ahosi, tassa mahādhanasampannatāya "mahādhanaseṭṭhī"tveva
samaññā ahosi. Ekova putto 1- ahosi piyo manāPo. Tasmiṃ viññutaṃ patte
mātāpitaro evaṃ cintesuṃ "amhākaṃ puttassa divase sahassaṃ sahassaṃ paribbayaṃ
karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa
sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū"ti sippaṃ na
sikkhāpesuṃ. Vayappatte  2- pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ
dhammasaññābhimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi
anuppādetvā samaṇabrāhmaṇagurujanesu anādaro 3- hutvā dhuttajanaparivuto rajjamāno
pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā mātāpitūsu
kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva
pārijuññappatto hutvā iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā
iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā kapālahattho bhikkhaṃ
caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati.
     Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu "ambho purisa kiṃ tuyhaṃ
iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo
viya acchasi, ehi amhehi saha corikāya paresaṃ santikaṃ gahetvā sukhena jīvikaṃ
@Footnote: 1 Ma. athassa ekaputto  2 Sī.,i. vayappattassa  3 Ma. agāravo
Kappehī"ti. So "nāhaṃ corikaṃ kātuṃ jānāmī"ti āha. Corā "mayaṃ taṃ sikkhāpema,
kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī"ti āhaṃsu. So "sādhū"ti sampaṭicchitvā tehi
saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā
gharaṃ pavisantā taṃ sandhimukhe ṭhapetvā āhaṃsu "sace idha añño koci āgacchati,
taṃ iminā muggarena paharitvā ekappahāreneva mārehī"ti. So andhabālo hitāhitaṃ
ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi, corā pana gharaṃ pavisitvā
gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu.
Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ
sandhidvāre ṭhitaṃ disvā "hare duṭṭhacorā"ti gahetvā hatthapāde muggarādīhi
pothetvā 1- rañño dassesuṃ "ayaṃ deva coro sandhimukhe gahito"ti. Rājā "imassa
sīsaṃ chindāpehī"ti nagaraguttikaṃ āṇāpesi. "sādhu devā"ti nagaraguttiko taṃ
gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviralamālābandhakaṇṭhaṃ 2-
iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahatabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ
vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti, "ayaṃ imasmiṃ nagare
vilumpamānakacoro gahito"ti kolāhalaṃ ahosi.
     Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhiṇī pāsāde ṭhitā
vātapānantarena olokentī taṃ tathā piyamānaṃ disvā pubbe tena kataparicayā
"ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ
anayabyasanaṃ patto"ti tassa kāruññaṃ 3- uppādetvā cattāro modake pānīyañca
pesesi, nagaraguttikassa ca ārocāpesi "tāva ayyo āgametu, yāvāyaṃ puriso
ime modake khāditvā pānīyaṃ pivissatī"ti.
     Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento
tassa byasanapattiṃ  4- disvā karuṇāya sañcoditamānaso "ayaṃ puriso akatapuñño
@Footnote: 1 Sī.,i. uppothetvā 2 Ma....mālāgandhakaṇṇaṃ 3 Sī.,i. kāruññataṃ
@4 Ma. tassa taṃ pavattiṃ
Katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca
datvā bhummadevesu uppajjissati, yannūnāhaṃ imassa avassayo bhaveyyan"ti
cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ
disvā pasannamānaso "kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ
pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī"ti cintetvā modake ca pānīyañca
therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe
ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi.
So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare
puññakkhette  mahāmoggallānatthere  katena puññena uḷāre devaloke
nibbattanārahopi yasmā "sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho"ti sulasāya
gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi, tasmā hīnakāyaṃ upapajjanto
pabbatagahanasambhūte sandacchāye  1- mahānigrodharukkhe rukkhadevatā hutvā nibbatti.
     So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare
seṭṭhīnaṃ aggo abhavissa. Majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana
paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī
vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto
surādhutto duccaritanirato anādariko  2- hutvā anukkamena sabbasampattito
parihāyitvā mahābyasanaṃ pattoti vadanti.
     Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ
māpetvā taṃ attano  3- bhavanaṃ netvā sattāhaṃ tāya saddhiṃ saṃvāsaṃ kappesi,
attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito
ca paribbhamati, taṃ disvā mahājano "ayyo mahāmoggallāno mahiddhiko mahānubhāvo
@Footnote: 1 Ma. santacchāye   2 Sī.,i. anādariyako   3 Sī. taṃ tattha attano
Tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī"ti āha. Sā "sādhu ayyo"ti
theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero "ito sattame divase veḷuvanamahāvihāre
bhagavati dhammaṃ desente parisapariyante passissasī"ti āha. Atha sulasā taṃ devaputtaṃ
avoca "ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā
maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ deva tattheva nehī"ti.
So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapetvā
adissamānarūpo aṭṭhāsi.
     Tato mahājano sulasaṃ disvā evamāha "amma sulase tvaṃ ettakaṃ divasaṃ
kuhiṃ gatā, tava mātā tvaṃ apassantī paridevasokasamāpannā ummādapattā viya
jātā"ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca "kathaṃ so puriso
tathāpāpapasuto 1- akatakusalo devūpapattiṃ paṭilabhatī"ti vutte sulasā "mayā dāpite
modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ
paṭilabhatī"ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi, "arahanto
nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ
āvahatī"ti  uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ.
Tato bhagavā imissā aṭṭhuppattiyā:-
         [1] "khettūpamā arahanto     dāyakā kassakūpamā
             bījūpamaṃ deyyadhammaṃ        etto nibbattate phalaṃ.
         [2] Etaṃ bījaṃ kasī khettaṃ      petānaṃ dāyakassa ca
             taṃ petā paribhuñjanti      dātā puññena vaḍḍhati.
@Footnote: 1 Ma. katapāpapasuto
         [3] Idheva kusalaṃ katvā       pete ca paṭipūjiya 1-
             saggañca kamatiṭṭhānaṃ 2-    kammaṃ katvāna bhaddakan"ti
imā gāthā abhāsi.
     #[1] Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti
khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti
attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā,
tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca "arahanto"ti
vuccanti. Tattha yathā khettaṃ hi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte
utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno
lobhādidosarahito svābhisaṅkhāte deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa
mahapphalo hoti. Tenāha bhagavā "khettūpamā arahanto"ti. Ukkaṭṭhaniddeso ayaṃ tassa
sekhādīnampi khettabhāvāpaṭikkhepato. 3-
     Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ 4- pariccāgena attano
santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā,
rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni
kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi 5- appamajjanto uḷāraṃ
vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena
pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ
"dāyakā kassakūpamā"ti.
     Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho.
Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate
phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva
@Footnote: 1 Sī.,i. paṭipūjayaṃ 2 Ma. gamatiṭṭhānaṃ 3 Sī.,i. khettassa vā paṭikkhepato
@4 Ma. te taṃ 5 Sī....rakkhaṇādīsu
Uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā
pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā "bījūpamaṃ
deyyadhamman"ti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya
pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa
nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti.
     #[2] Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa
bījassa tasmiṃ khette vapanapayogasaṅkhātā  1- kasi cāti attho. Etaṃ tayaṃ kesaṃ
icchitabbanti āha "petānaṃ dāyakassa cā"ti. Yadi dāyako pete uddissa dānaṃdeti,
petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakassa eva etaṃ bījaṃ
esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ
"taṃ petā paribhuñjanti dātā puññena vaḍḍhatī"ti vuttaṃ. Tattha taṃ petā
paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā
anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā
puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu
bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi "kusalānaṃ bhikkhave dhammānaṃ
samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu  2- puññanti vuccati.
     #[3] Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena
dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti
pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete
hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha "amhākañca katā
pūjā"ti, 3- "petānaṃ pūjā ca katā uḷārā"ti 4- ca. "pete cā"ti casaddena "piyo
ca hoti manāpo, abhigamanīyo  5- ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo,
@Footnote: 1 Ma. vapanapayogakāyavacīpayogasaṅkhātā  2 dī.pā. 11/80/49  3 khu.peta. 26/18/153
@4 khu.peta. 26/25/154           5 Ma. sabbhi sambhāvanīyo
Pāsaṃso ca hoti kittanīyo viññūnan"ti evamādike diṭṭhadhammike dānānisaṃse
saṅgaṇhāti. Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ
katvā dibbehi āyukādīhi dasahi ṭhānehi suṭṭhu aggattā "saggan"ti laddhanāmaṃ
katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati 1-.
     Ettha ca "kusalaṃ katvā"ti vatvā puna "kammaṃ katvāna bhaddakan"ti vacanaṃ
"deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusala-
kammamevā"ti dassanatthanti daṭṭhabbaṃ. Keci panettha "petāti arahanto adhippetā"ti
vadanti, taṃ tesaṃ matimattaṃ "petā"ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato,
bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca.
     Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo ahosīti.
                    Khettūpamapetavatthuvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 31 page 1-10. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2972              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3162              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]