ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page1.

Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā petavatthuvaṇṇanā -------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā mahākāruṇikaṃ nāthaṃ ñeyyasāgarapāraguṃ vande nipuṇagambhīra- vicitranayadesanaṃ. Vijjācaraṇasampannā yena niyyanti lokato vande tamuttamaṃ dhammaṃ sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno ṭhito maggaphalesu yo vande ariyasaṃghaṃ taṃ puññakkhettaṃ anuttaraṃ. Vandanājanitaṃ puññaṃ iti yaṃ ratanattaye hatantarāyo sabbattha hutvāhaṃ tassa tejasā. Petehi ca 1- kataṃ kammaṃ yaṃ yaṃ purimajātisu petabhāvāvahaṃ taṃ taṃ tesaṃ hi phalabhedato. Pakāsayantī buddhānaṃ desanā yā visesato saṃvegajananī kamma- phalapaccakkhakārinī. Petavatthūti nāmena supariññātavatthukā yaṃ khuddakanikāyasmiṃ saṅgāyiṃsu mahesayo. @Footnote: 1 Ma. tehi tehi

--------------------------------------------------------------------------------------------- page2.

Tassa sammāvalambitvā porāṇaṭṭhakathānayaṃ tattha tattha nidānāni vibhāvento visesato. Suvisuddhaṃ asaṅkiṇṇaṃ nipuṇatthavinicachayaṃ mahāvihāravāsīnaṃ samayaṃ avilomayaṃ. Yathābalaṃ karissāmi atthasaṃvaṇṇanaṃ subhaṃ sakkaccaṃ bhāsato taṃ me nisāmayatha sādhavoti. Tattha petavatthūti seṭṭhiputtādikassa tassa tassa sattassa petabhāvahetubhūtaṃ kammaṃ, tassa pana pakāsanavasena pavatto "khettūpamā arahanto"tiādiko pariyattidhammo idha "petavatthū"ti adhippeto. Tayidaṃ petavatthu kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti. Vuccate:- idaṃ hi petavatthu duvidhena pavattaṃ aṭṭhuppattivasena pucchāvissajjanavasena ca. Tattha yaṃ aṭṭhuppattivasena pavattaṃ, taṃ bhagavatā 1- bhāsitaṃ, itaraṃ nāradattherādīhi pucchitaṃ tehi tehi petehi 2- bhāsitaṃ. Satthā pana yasmā nāradattherādīhi tasmiṃ tasmiṃ pucchāvissajjane ārocite taṃ taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, tasmā sabbampetaṃ petavatthu 3- satthārā bhāsitameva nāma jātaṃ. Pavattitavaradhammacakke hi satthari tattha tattha rājagahādīsu viharante yebhuyyena tāya tāya aṭṭhuppattiyā pucchāvissajjanavasena sattānaṃ kammaphalapaccakkhakaraṇāya taṃ taṃ petavatthu desanāruḷhanti ayaṃ tāvettha "kena bhāsitan"tiādīnaṃ padānaṃ sādhāraṇato vissajjanā. Asādhāraṇato pana tassa tassa vatthussa atthavaṇṇanāyameva āgamissati. Taṃ panetaṃ petavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu @Footnote: 1 Sī.,i. bhagavatā tāva 2 Ma. pucchitehi petehi 3 Sī. sabbaṃ petavatthu

--------------------------------------------------------------------------------------------- page3.

Suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ. "dvāsīti 1- buddhato gaṇhiṃ dve sahassāni bhikkhuto caturāsīti sahassāni ye me dhammā pavattino"ti 2- evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ, bhāṇavārato catubhāṇavāramattaṃ, vaggato uragavaggo ubbarivaggo cūḷavaggo mahāvaggoti catuvaggasaṅgahaṃ. Tesu paṭhamavagge dvādasa vatthūni, dutiyavagge terasa vatthūni, tatiyavagge dasa vatthūni, catutthavagge soḷasa vatthūnīti vatthuto ekapaññāsavatthupaṭimaṇḍitaṃ. Tassa 3- vaggesu uragavaggo ādi, vatthūsu khettūpamapetavatthu ādi, tassāpi "khettūpamā arahanto"ti ayaṃ gāthā ādi. -------------- @Footnote: 1 Sī. dvāsītiṃ 2 khu.thera. 26/1027/399 3 Sī.,i. tattha

--------------------------------------------------------------------------------------------- page4.

1. Uragavagga 86. 1. Khettūpamapetavatthuvaṇṇanā taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo anekakoṭidhanasannicayo seṭṭhī ahosi, tassa mahādhanasampannatāya "mahādhanaseṭṭhī"tveva samaññā ahosi. Ekova putto 1- ahosi piyo manāPo. Tasmiṃ viññutaṃ patte mātāpitaro evaṃ cintesuṃ "amhākaṃ puttassa divase sahassaṃ sahassaṃ paribbayaṃ karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū"ti sippaṃ na sikkhāpesuṃ. Vayappatte 2- pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ dhammasaññābhimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi anuppādetvā samaṇabrāhmaṇagurujanesu anādaro 3- hutvā dhuttajanaparivuto rajjamāno pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā mātāpitūsu kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva pārijuññappatto hutvā iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā kapālahattho bhikkhaṃ caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati. Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu "ambho purisa kiṃ tuyhaṃ iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo viya acchasi, ehi amhehi saha corikāya paresaṃ santikaṃ gahetvā sukhena jīvikaṃ @Footnote: 1 Ma. athassa ekaputto 2 Sī.,i. vayappattassa 3 Ma. agāravo

--------------------------------------------------------------------------------------------- page5.

Kappehī"ti. So "nāhaṃ corikaṃ kātuṃ jānāmī"ti āha. Corā "mayaṃ taṃ sikkhāpema, kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī"ti āhaṃsu. So "sādhū"ti sampaṭicchitvā tehi saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā gharaṃ pavisantā taṃ sandhimukhe ṭhapetvā āhaṃsu "sace idha añño koci āgacchati, taṃ iminā muggarena paharitvā ekappahāreneva mārehī"ti. So andhabālo hitāhitaṃ ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi, corā pana gharaṃ pavisitvā gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu. Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ sandhidvāre ṭhitaṃ disvā "hare duṭṭhacorā"ti gahetvā hatthapāde muggarādīhi pothetvā 1- rañño dassesuṃ "ayaṃ deva coro sandhimukhe gahito"ti. Rājā "imassa sīsaṃ chindāpehī"ti nagaraguttikaṃ āṇāpesi. "sādhu devā"ti nagaraguttiko taṃ gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviralamālābandhakaṇṭhaṃ 2- iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahatabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti, "ayaṃ imasmiṃ nagare vilumpamānakacoro gahito"ti kolāhalaṃ ahosi. Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhiṇī pāsāde ṭhitā vātapānantarena olokentī taṃ tathā piyamānaṃ disvā pubbe tena kataparicayā "ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ anayabyasanaṃ patto"ti tassa kāruññaṃ 3- uppādetvā cattāro modake pānīyañca pesesi, nagaraguttikassa ca ārocāpesi "tāva ayyo āgametu, yāvāyaṃ puriso ime modake khāditvā pānīyaṃ pivissatī"ti. Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento tassa byasanapattiṃ 4- disvā karuṇāya sañcoditamānaso "ayaṃ puriso akatapuñño @Footnote: 1 Sī.,i. uppothetvā 2 Ma....mālāgandhakaṇṇaṃ 3 Sī.,i. kāruññataṃ @4 Ma. tassa taṃ pavattiṃ

--------------------------------------------------------------------------------------------- page6.

Katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca datvā bhummadevesu uppajjissati, yannūnāhaṃ imassa avassayo bhaveyyan"ti cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ disvā pasannamānaso "kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī"ti cintetvā modake ca pānīyañca therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi. So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare puññakkhette mahāmoggallānatthere katena puññena uḷāre devaloke nibbattanārahopi yasmā "sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho"ti sulasāya gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi, tasmā hīnakāyaṃ upapajjanto pabbatagahanasambhūte sandacchāye 1- mahānigrodharukkhe rukkhadevatā hutvā nibbatti. So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare seṭṭhīnaṃ aggo abhavissa. Majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto surādhutto duccaritanirato anādariko 2- hutvā anukkamena sabbasampattito parihāyitvā mahābyasanaṃ pattoti vadanti. Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ māpetvā taṃ attano 3- bhavanaṃ netvā sattāhaṃ tāya saddhiṃ saṃvāsaṃ kappesi, attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito ca paribbhamati, taṃ disvā mahājano "ayyo mahāmoggallāno mahiddhiko mahānubhāvo @Footnote: 1 Ma. santacchāye 2 Sī.,i. anādariyako 3 Sī. taṃ tattha attano

--------------------------------------------------------------------------------------------- page7.

Tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī"ti āha. Sā "sādhu ayyo"ti theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero "ito sattame divase veḷuvanamahāvihāre bhagavati dhammaṃ desente parisapariyante passissasī"ti āha. Atha sulasā taṃ devaputtaṃ avoca "ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ deva tattheva nehī"ti. So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapetvā adissamānarūpo aṭṭhāsi. Tato mahājano sulasaṃ disvā evamāha "amma sulase tvaṃ ettakaṃ divasaṃ kuhiṃ gatā, tava mātā tvaṃ apassantī paridevasokasamāpannā ummādapattā viya jātā"ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca "kathaṃ so puriso tathāpāpapasuto 1- akatakusalo devūpapattiṃ paṭilabhatī"ti vutte sulasā "mayā dāpite modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ paṭilabhatī"ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi, "arahanto nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ āvahatī"ti uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Tato bhagavā imissā aṭṭhuppattiyā:- [1] "khettūpamā arahanto dāyakā kassakūpamā bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ. [2] Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca taṃ petā paribhuñjanti dātā puññena vaḍḍhati. @Footnote: 1 Ma. katapāpapasuto

--------------------------------------------------------------------------------------------- page8.

[3] Idheva kusalaṃ katvā pete ca paṭipūjiya 1- saggañca kamatiṭṭhānaṃ 2- kammaṃ katvāna bhaddakan"ti imā gāthā abhāsi. #[1] Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā, tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca "arahanto"ti vuccanti. Tattha yathā khettaṃ hi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno lobhādidosarahito svābhisaṅkhāte deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa mahapphalo hoti. Tenāha bhagavā "khettūpamā arahanto"ti. Ukkaṭṭhaniddeso ayaṃ tassa sekhādīnampi khettabhāvāpaṭikkhepato. 3- Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ 4- pariccāgena attano santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā, rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi 5- appamajjanto uḷāraṃ vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ "dāyakā kassakūpamā"ti. Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho. Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva @Footnote: 1 Sī.,i. paṭipūjayaṃ 2 Ma. gamatiṭṭhānaṃ 3 Sī.,i. khettassa vā paṭikkhepato @4 Ma. te taṃ 5 Sī....rakkhaṇādīsu

--------------------------------------------------------------------------------------------- page9.

Uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā "bījūpamaṃ deyyadhamman"ti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti. #[2] Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa bījassa tasmiṃ khette vapanapayogasaṅkhātā 1- kasi cāti attho. Etaṃ tayaṃ kesaṃ icchitabbanti āha "petānaṃ dāyakassa cā"ti. Yadi dāyako pete uddissa dānaṃdeti, petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakassa eva etaṃ bījaṃ esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ "taṃ petā paribhuñjanti dātā puññena vaḍḍhatī"ti vuttaṃ. Tattha taṃ petā paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu 2- puññanti vuccati. #[3] Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha "amhākañca katā pūjā"ti, 3- "petānaṃ pūjā ca katā uḷārā"ti 4- ca. "pete cā"ti casaddena "piyo ca hoti manāpo, abhigamanīyo 5- ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo, @Footnote: 1 Ma. vapanapayogakāyavacīpayogasaṅkhātā 2 dī.pā. 11/80/49 3 khu.peta. 26/18/153 @4 khu.peta. 26/25/154 5 Ma. sabbhi sambhāvanīyo

--------------------------------------------------------------------------------------------- page10.

Pāsaṃso ca hoti kittanīyo viññūnan"ti evamādike diṭṭhadhammike dānānisaṃse saṅgaṇhāti. Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ katvā dibbehi āyukādīhi dasahi ṭhānehi suṭṭhu aggattā "saggan"ti laddhanāmaṃ katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati 1-. Ettha ca "kusalaṃ katvā"ti vatvā puna "kammaṃ katvāna bhaddakan"ti vacanaṃ "deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusala- kammamevā"ti dassanatthanti daṭṭhabbaṃ. Keci panettha "petāti arahanto adhippetā"ti vadanti, taṃ tesaṃ matimattaṃ "petā"ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato, bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca. Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. Khettūpamapetavatthuvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 31 page 1-10. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2972              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3162              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]