ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    95. 10. Khallāṭiyapetivatthuvaṇṇanā
     kā nu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ
khallāṭiyapetiṃ ārabbha vuttaṃ.
     Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā
pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi.
Tassā hi kesā nīlā ḍīghā tanū mudū siniddhā vellitaggā dvihatthagayhā
visaṭṭhā 1- yāva mekhalā kalāpā olambanti, taṃ tassā kesasobhaṃ disvā taruṇajano
yebhuyyena tassaṃ 2- paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā
katipayā itthiyo mantetvā 3- tassā eva paricārikadāsiṃ āmisena upalāpetvā
tāya tassā kesūpapātanaṃ bhesajjaṃ 4- dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ
nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi. Sā tena
kesamūlesu 5- temetvā udake nimujji, nimujjanamatteyeva kesā samūlā paripatiṃsu,
sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā
kapotī viya virūpā hutvā lajjāya anto nagaraṃ pavisituṃ asakkontī vatthena
sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena
apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī
jīvitaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu  6- mahāniddaṃ
okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari.
     Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā
attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ
piññākamadāsi, so tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā
upari chattaṃ dhārayamānā aṭṭhāsi, so ca thero tassā cittaṃ pahaṃsento
@Footnote: 1 Sī. visaṃsaṭṭhā        2 Ma. tattha          3 Sī.,i, sammantetvā
@4 Ma. kesabādhanabhesajjaṃ  5 Sī. kese samūle    6 Sī. surāmadamattesu
Anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva "mayhaṃ kesā dīghā
tanū siniddhā mudū vellitaggā hontū"ti patthanamakāsi.
     Sā aparena samayena kālaṃ katvā missakakammassa phalena 1- samuddamajjhe kanakavimāne
ekikā hutvā nibbatti, tassā kesā patthitākārāyeva sampajjiṃsu, manussānaṃ
sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā
ekaṃ buddhantaraṃ naggāva hutvā vītināmesi.
     Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena
sāvatthiyaṃ viharante sāvatthivāsino sattasatā  2- vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya
mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā  3- ito cito ca
paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ
dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto:-
         [58] "kā nu antovimānasmiṃ       tiṭṭhantī nūpanikkhami
              upanikkhamassu bhadde  4-      passāma taṃ bahiṭṭhitan"ti  5-
gāthamāha.
     Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī
kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti
vimānato na nikkhami. Upanikkhamassu bhadde, passāma taṃ bahiṭṭhitanti bhadde taṃ mayaṃ
bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. "upanikkhamassu
bhaddante"ti vā pāṭho, bhaddaṃ te atthūti attho.
     Athassa sā attano bahi nikkhamituṃ asakkuṇeyyataṃ pakāsentī:-
@Footnote: 1 Sī. puññāpuññakammānaṃ nissandena  2 Sī.,i. satamattā  3 Ma. vātavegena khittā
@4 Sī. bhadde tvaṃ               5 Sī.,i. mahiddhikanti. evamuparipi
         [59] "aṭṭīyāmi harāyāmi      naggā nikkhamituṃ bahi
              kesehamhi paṭicchannā     puññaṃ me appakaṃ katan"ti
gāthamāha.
     Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi.
Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā
pārutasarīRā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ,
piññākadānamattanti adhippāyo.
     Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo:-
         [60] "handuttarīyaṃ dadāmi te    idaṃ dussaṃ nivāsaya
              idaṃ dussaṃ nivāsetvā     ehi nikkhama sobhane
              upanikkhamassu bhadde       passāma taṃ bahiṭṭhitan"ti
gāthamāha.
     Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ 1-, uttarisāṭakanti attho.
Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ
nivāsehi. Sobhaneti sundararūpe.
     Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā  2-
diyyamānassa attano anupakappanīyatañca, tathā  3- diyyamānaṃ upakappati, tañca
dassentī:-
         [61] "hatthena hatthe te dinnaṃ   na mayhaṃ upakappati
              esetthupāsako saddho     sammāsambuddhasāvako.
@Footnote: 1 Sī.,i. uparivasanaṃ uparihāraṃ  2 Ma. tassa  3 cha.Ma. yathā
         [62] Etaṃ acchādayitvāna      mama dakkhiṇamādisa
              tathāhaṃ sukhitā hessaṃ      sabbakāmasamiddhinī"ti
gāthādvayamāha.
     Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti mārisa tava hatthena
mama hatthe tayā dinnaṃ, na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na
hotīti  1- attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena
upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi.
Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ  2-
paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti
tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti.
     Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ.
Tamatthaṃ pakāsentā saṅgītikārā:-
         [63] "tañca te nhāpayitvāna    vilimpetvāna vāṇijā
              vatthehacchādayitvāna       tassā dakkhiṇamādisuṃ.
         [64] Samanantarānuddiṭṭhe        vipāko udapajjatha
              bhojanacchādanapānīyaṃ        dakkhiṇāya idaṃ phalaṃ.
         [65] Tato suddhā sucivasanā      kāsikuttamadhārinī
              hasantī vimānā nikkhami      dakkhiṇāya idaṃ phalan"ti
tisso gāthāyo avocuṃ.
    #[63] Tattha tanti taṃ upāsakaṃ. Casaddo nipātamattaṃ. Teti te vāṇijāti
yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti
@Footnote: 1 Sī.,i. na arahatīti      2 Sī. diyyamānena sāṭakena
Vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi
vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā
petiyā taṃ dakkhiṇaṃ ādisiṃsu.
    #[64] Samanantarānuddiṭṭheti anūti nipātamattaṃ, tassā dakkhiṇāya
uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya
phalaṃ  1- uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti, nānappakāraṃ
dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ
pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā.
    #[65] Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīRā.
Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi
uttamavatthadhārinī. Hasantīti "passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesan"ti
pakāsanavasena hasamānā vimānato nikkhami.
     Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā
tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu, sopi te dhammakathāya
bhiyyoso mattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya
vimānapetiyā katakammaṃ:-
         [66] "sucittarūpaṃ ruciraṃ          vimānaṃ te pabhāsati
              devate pucchitācikkha       kissa kammassidaṃ phalan"ti
imāya gāthāya pucchiṃsu.
     Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena
ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ
phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho.
@Footnote: 1 Sī.,i. idaṃ phalaṃ
     Sā tehi evaṃ puṭṭhā "mayā katassa parittakassa kusalakammassa tāva idaṃ
phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī"ti tadubhayaṃ ācikkhantī:-
         [67] "bhikkhuno caramānassa        doṇinimmajjaniṃ  1- ahaṃ
              adāsiṃ ujubhūtassa           vippasannena cetasā.
         [68] Tassa kammassa kusalassa       vipākaṃ dīghamantaraṃ
              anubhomi vimānasmiṃ          tañca dāni parittakaṃ.
         [69] Uddhaṃ catūhi māsehi         kālaṃkiriyā bhavissati
              ekantakaṭukaṃ ghoraṃ          nirayaṃ papatissahaṃ.
         [70] Catukkaṇṇaṃ catudvāraṃ         vibhattaṃ bhāgaso mitaṃ
              ayopākārapariyantaṃ         ayasā paṭikujjitaṃ.
         [71] Tassa ayomayā bhūmi         jalitā tejasā yutā
              samantā yojanasataṃ          pharitvā tiṭṭhati sabbadā.
         [72] Tatthāhaṃ dīghamaddhānaṃ         dukkhaṃ vedissa vedanaṃ
              phalañca pāpakammassa         tasmā socāmahaṃ bhusan"ti
gāthāyo abhāsi.
    #[67] Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno
bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti
cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena
cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena.
@Footnote: 1 Sī.,i. doṇinimmajjanaṃ
    #[68-69] Dīghamantaranti makāro padasandhikaro, dīghaantaraṃ dīghakālanti attho.
Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ
appāvasesaṃ, nacireneva ito bhavissāmīti attho. Tenāha "uddhaṃ catūhi māsehi,
kālaṃkiriyā bhavissatī"ti. Catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse
mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva
aniṭṭhachaphassāyatanikabhāvato  1- ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti
natthi ettha ayo sukhanti katvā "nirayan"ti laddhanāmaṃ narakaṃ. Papatissahanti
papatissāmi ahaṃ.
    #[70] "nirayan"ti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ
"catukkaṇṇan"tiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu
disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ. Bhāgasoti bhāgato.
Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā
paṭikujjitanti ayopaṭaleneva upari pihitaṃ.
    #[71-72] Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ
samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ
yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti
tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ
īdisaṃ dukkhānubhavanaṃ mayā eva katassa pāpassa kammassa phalanti attho.
     Evaṃ tāya attanā katakammaphale 2- āyatiṃ nerayikabhaye ca pakāsite so upāsako
karuṇāsañcoditamānaso "handassāhaṃ 3- patiṭṭhā bhaveyyan"ti cintetvā āha "devate
tvaṃ mayhaṃ ekassa dānavasena 4- sabbakāmasamiddhā uḷārasampattiyuttā jātā, idāni
pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito
muccissasī"ti sā petī haṭṭhatuṭṭhā "sādhū"ti vatvā te dibbena annapānena
@Footnote: 1 Sī.,i. aniṭṭhaṃ, tato petayonikabhāvato  2 Ma. attano kammaphale 3 Ma. tassāhaṃ
@4 Ma. dānena idāneva
Santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca
uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā "aññatarā bhante vimānapetī bhagavato
pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā"ti vandanañca
pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva
upanesi.
     Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā
satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ
bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena
dhammaṃ desesi. Sā desanā mahājanassa sātthikā jātā. Te pana upāsakā
dutiyadivase buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā tassā dakkhiṇaṃ ādisiṃsu,
sā ce tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne
accharāsahassaparivārā nibbattīti.
                    Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 50-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1097              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1097              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=95              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3323              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3323              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]