ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                    95. 10. Khallatiyapetivatthuvannana
     ka nu antovimanasminti idam satthari savatthiyam viharante annataram
khallatiyapetim arabbha vuttam.
     Atite kira baranasiyam annatara rupupajivini itthi abhirupa dassaniya
pasadika paramaya vannapokkharataya samannagata atimanoharakesakalapi ahosi.
Tassa hi kesa nila digha tanu mudu siniddha vellitagga dvihatthagayha
visattha 1- yava mekhala kalapa olambanti, tam tassa kesasobham disva tarunajano
yebhuyyena tassam 2- patibaddhacitto ahosi. Athassa tam kesasobham asahamana issapakata
katipaya itthiyo mantetva 3- tassa eva paricarikadasim amisena upalapetva
taya tassa kesupapatanam bhesajjam 4- dapesum. Sa kira dasi tam bhesajjam
nhaniyacunnena saddhim payojetva gangaya nadiya nhanakale tassa adasi. Sa tena
kesamulesu 5- temetva udake nimujji, nimujjanamatteyeva kesa samula paripatimsu,
sisam cassa tittakalabusadisam ahosi. Atha sa sabbaso vilunakesa luncitamatthaka
kapoti viya virupa hutva lajjaya anto nagaram pavisitum asakkonti vatthena
sisam vethetva bahinagare annatarasmim padese vasam kappenti katipahaccayena
apagatalajja tato nivattetva tilani piletva telavanijjam suravanijjanca karonti
jivitam kappesi. Sa ekadivasam dvisu tisu manussesu suramattesu  6- mahaniddam
okkamantesu sithilabhutani tesam nivatthavatthani avahari.
     Athekadivasam sa ekam khinasavattheram pindaya carantam disva pasannacitta
attano gharam netva pannatte asane nisidapetva telasamsattham doninimmajjanim
pinnakamadasi, so tassa anukampaya tam patiggahetva paribhunji. Sa pasannamanasa
upari chattam dharayamana atthasi, so ca thero tassa cittam pahamsento
@Footnote: 1 Si. visamsattha        2 Ma. tattha          3 Si.,i, sammantetva
@4 Ma. kesabadhanabhesajjam  5 Si. kese samule    6 Si. suramadamattesu
Anumodanam katva pakkami. Sa ca itthi anumodanakaleyeva "mayham kesa digha
tanu siniddha mudu vellitagga hontu"ti patthanamakasi.
     Sa aparena samayena kalam katva missakakammassa phalena 1- samuddamajjhe kanakavimane
ekika hutva nibbatti, tassa kesa patthitakarayeva sampajjimsu, manussanam
satakavaharanena pana nagga ahosi. Sa tasmim kanakavimane punappunam uppajjitva
ekam buddhantaram naggava hutva vitinamesi.
     Atha amhakam bhagavati loke uppajjitva pavattitavaradhammacakke anupubbena
savatthiyam viharante savatthivasino sattasata  2- vanija suvannabhumim uddissa navaya
mahasamuddam otarimsu. Tehi arulha nava visamavatavegukkhitta  3- ito cito ca
paribbhamanti tam padesam agamasi. Atha sa vimanapeti saha vimanena tesam attanam
dassesi. Tam disva jetthavanijo pucchanto:-
         [58] "ka nu antovimanasmim       titthanti nupanikkhami
              upanikkhamassu bhadde  4-      passama tam bahitthitan"ti  5-
gathamaha.
     Tattha ka nu antovimanasmim titthantiti vimanassa anto abbhantare titthanti
ka nu tvam, kim manussitthi, udahu amanussitthiti pucchati. Nupanikkhamiti
vimanato na nikkhami. Upanikkhamassu bhadde, passama tam bahitthitanti bhadde tam mayam
bahi thitam passama datthukamamha, tasma vimanato nikkhamassu. "upanikkhamassu
bhaddante"ti va patho, bhaddam te atthuti attho.
     Athassa sa attano bahi nikkhamitum asakkuneyyatam pakasenti:-
@Footnote: 1 Si. punnapunnakammanam nissandena  2 Si.,i. satamatta  3 Ma. vatavegena khitta
@4 Si. bhadde tvam               5 Si.,i. mahiddhikanti. evamuparipi
         [59] "attiyami harayami      nagga nikkhamitum bahi
              kesehamhi paticchanna     punnam me appakam katan"ti
gathamaha.
     Tattha attiyamiti nagga hutva bahi nikkhamitum attika dukkhita amhi.
Harayamiti lajjami. Kesehamhi paticchannati kesehi amhi aham paticchadita
parutasariRa. Punnam me appakam katanti appakam parittam maya kusalakammam katam,
pinnakadanamattanti adhippayo.
     Athassa vanijo attano uttarisatakam datukamo:-
         [60] "handuttariyam dadami te    idam dussam nivasaya
              idam dussam nivasetva     ehi nikkhama sobhane
              upanikkhamassu bhadde       passama tam bahitthitan"ti
gathamaha.
     Tattha handati ganha. Uttariyanti upasambyanam 1-, uttarisatakanti attho.
Dadami teti tuyham dadami. Idam dussam nivasayati idam mama uttarisatakam tvam
nivasehi. Sobhaneti sundararupe.
     Evanca pana vatva attano uttarisatakam tassa upanesi, sa tatha  2-
diyyamanassa attano anupakappaniyatanca, tatha  3- diyyamanam upakappati, tanca
dassenti:-
         [61] "hatthena hatthe te dinnam   na mayham upakappati
              esetthupasako saddho     sammasambuddhasavako.
@Footnote: 1 Si.,i. uparivasanam upariharam  2 Ma. tassa  3 cha.Ma. yatha
         [62] Etam acchadayitvana      mama dakkhinamadisa
              tathaham sukhita hessam      sabbakamasamiddhini"ti
gathadvayamaha.
     Tattha hatthena hatthe te dinnam, na mayham upakappatiti marisa tava hatthena
mama hatthe taya dinnam, na mayham upakappati na viniyujjati, upabhogayoggam na
hotiti  1- attho. Esetthupasako saddhoti eso ratanattayam uddissa saranagamanena
upasako kammaphalasaddhaya ca samannagatatta saddho ettha etasmim janasamuhe atthi.
Etam acchadayitvana, mama dakkhinamadisati etam upasakam mama diyyamanam satakam  2-
paridahapetva tam dakkhinam mayham adisa pattidanam dehi. Tathaham sukhita hessanti
tatha kate aham sukhita dibbavatthanivattha sukhappatta bhavissamiti.
     Tam sutva vanija tam upasakam nhapetva vilimpetva vatthayugena acchadesum.
Tamattham pakasenta sangitikara:-
         [63] "tanca te nhapayitvana    vilimpetvana vanija
              vatthehacchadayitvana       tassa dakkhinamadisum.
         [64] Samanantaranudditthe        vipako udapajjatha
              bhojanacchadanapaniyam        dakkhinaya idam phalam.
         [65] Tato suddha sucivasana      kasikuttamadharini
              hasanti vimana nikkhami      dakkhinaya idam phalan"ti
tisso gathayo avocum.
    #[63] Tattha tanti tam upasakam. Casaddo nipatamattam. Teti te vanijati
yojana. Vilimpetvanati uttamena gandhena vilimpetva. Vatthehacchadayitvanati
@Footnote: 1 Si.,i. na arahatiti      2 Si. diyyamanena satakena
Vannagandharasasampannam sabyanjanam bhojanam bhojetva nivasanam uttariyanti dvihi
vatthehi acchadesum, dve vatthani adamsuti attho. Tassa dakkhinamadisunti tassa
petiya tam dakkhinam adisimsu.
    #[64] Samanantaranuddittheti anuti nipatamattam, tassa dakkhinaya
udditthasamanantarameva. Vipako udapajjathati tassa petiya vipako dakkhinaya
phalam  1- uppajji. Kidisoti peti aha bhojanacchadanapaniyanti, nanappakaram
dibbabhojanasadisam bhojananca nanaviragavannasamujjalam dibbavatthasadisam vatthanca anekavidham
panakanca dakkhinaya idam idisam phalam udapajjathati yojana.
    #[65] Tatoti yathavuttabhojanadipatilabhato paccha. Suddhati nhanena suddhasariRa.
Sucivasanati suvisuddhavatthanivattha. Kasikuttamadhariniti kasikavatthatopi
uttamavatthadharini. Hasantiti "passatha tava tumhakam dakkhinaya idam phalavisesan"ti
pakasanavasena hasamana vimanato nikkhami.
     Atha te vanija evam paccakkhato punnaphalam disva acchariyabbhutacittajata
tasmim upasake sanjatagaravabahumana katanjali tam payirupasimsu, sopi te dhammakathaya
bhiyyoso mattaya pasadetva saranesu ca silesu ca patitthapesi. Te taya
vimanapetiya katakammam:-
         [66] "sucittarupam ruciram          vimanam te pabhasati
              devate pucchitacikkha       kissa kammassidam phalan"ti
imaya gathaya pucchimsu.
     Tattha sucittarupanti hatthiassaitthipurisadivasena ceva malakammalatakammadivasena
ca sutthu vihitacittarupam. Ruciranti ramaniyam dassaniyam. Kissa kammassidam
phalanti kidisassa kammassa, kim danamayassa udahu silamayassa idam phalanti attho.
@Footnote: 1 Si.,i. idam phalam
     Sa tehi evam puttha "maya katassa parittakassa kusalakammassa tava idam
phalam, akusalakammassa pana ayatim niraye edisam bhavissati"ti tadubhayam acikkhanti:-
         [67] "bhikkhuno caramanassa        doninimmajjanim  1- aham
              adasim ujubhutassa           vippasannena cetasa.
         [68] Tassa kammassa kusalassa       vipakam dighamantaram
              anubhomi vimanasmim          tanca dani parittakam.
         [69] Uddham catuhi masehi         kalamkiriya bhavissati
              ekantakatukam ghoram          nirayam papatissaham.
         [70] Catukkannam catudvaram         vibhattam bhagaso mitam
              ayopakarapariyantam         ayasa patikujjitam.
         [71] Tassa ayomaya bhumi         jalita tejasa yuta
              samanta yojanasatam          pharitva titthati sabbada.
         [72] Tatthaham dighamaddhanam         dukkham vedissa vedanam
              phalanca papakammassa         tasma socamaham bhusan"ti
gathayo abhasi.
    #[67] Tattha bhikkhuno caramanassati annatarassa bhinnakilesassa bhikkhuno
bhikkhaya carantassa. Doninimmajjaninti vissandamanatelam pinnakam. Ujubhutassati
cittajimhavankakutilabhavakaranam kilesanam abhavena ujubhavappattassa. Vippasannena
cetasati kammaphalasaddhaya sutthu pasannena cittena.
@Footnote: 1 Si.,i. doninimmajjanam
    #[68-69] Dighamantaranti makaro padasandhikaro, dighaantaram dighakalanti attho.
Tanca dani parittakanti tanca punnaphalam vipakkavipakatta kammassa idani parittakam
appavasesam, nacireneva ito bhavissamiti attho. Tenaha "uddham catuhi masehi,
kalamkiriya bhavissati"ti. Catuhi masehi uddham catunnam masanam upari pancame mase
mama kalamkiriya bhavissatiti dasseti. Ekantakatukanti ekanteneva
anitthachaphassayatanikabhavato  1- ekantadukkhanti attho. Ghoranti darunam. Nirayanti
natthi ettha ayo sukhanti katva "nirayan"ti laddhanamam narakam. Papatissahanti
papatissami aham.
    #[70] "nirayan"ti cettha avicimahanirayassa adhippetatta tam sarupato dassetum
"catukkannan"tiadimaha. Tattha catukkannanti catukkonam. Catudvaranti catusu
disasu catuhi dvarehi yuttam. Vibhattanti sutthu vibhattam. Bhagasoti bhagato.
Mitanti tulitam. Ayopakarapariyantanti ayomayena pakarena parikkhittam. Ayasa
patikujjitanti ayopataleneva upari pihitam.
    #[71-72] Tejasa yutati samantato samutthitajalena mahata aggina nirantaram
samayutajala. Samanta yojanasatanti evam pana samanta bahi sabbadisasu yojanasatam
yojananam satam. Sabbadati sabbakalam. Pharitva titthatiti byapetva titthati. Tatthati
tasmim mahaniraye. Vedissanti vedissami anubhavissami. Phalanca papakammassati idam
idisam dukkhanubhavanam maya eva katassa papassa kammassa phalanti attho.
     Evam taya attana katakammaphale 2- ayatim nerayikabhaye ca pakasite so upasako
karunasancoditamanaso "handassaham 3- patittha bhaveyyan"ti cintetva aha "devate
tvam mayham ekassa danavasena 4- sabbakamasamiddha ularasampattiyutta jata, idani
pana imesam upasakanam danam datva satthu ca gune anussaritva nirayupapattito
muccissasi"ti sa peti hatthatuttha "sadhu"ti vatva te dibbena annapanena
@Footnote: 1 Si.,i. anittham, tato petayonikabhavato  2 Ma. attano kammaphale 3 Ma. tassaham
@4 Ma. danena idaneva
Santappetva dibbani vatthani nanavidhani ratanani ca adasi, bhagavantanca
uddissa dibbam dussayugam tesam hatthe datva "annatara bhante vimanapeti bhagavato
pade sirasa vandatiti savatthim gantva sattharam mama vacanena vandatha"ti vandananca
pesesi, tanca navam attano iddhanubhavena tehi icchitapattanam tam divasameva
upanesi.
     Atha te vanija tato pattanato anukkamena savatthim patva jetavanam pavisitva
satthu tam dussayugam datva vandananca nivedetva adito patthaya tam pavattim
bhagavato arocesum. Sattha tamattham atthuppattim katva sampattaparisaya vittharena
dhammam desesi. Sa desana mahajanassa satthika jata. Te pana upasaka
dutiyadivase buddhappamukhassa bhikkhusamghassa mahadanam datva tassa dakkhinam adisimsu,
sa ce tato petalokato cavitva vividharatanavijjotite tavatimsabhavane kanakavimane
accharasahassaparivara nibbattiti.
                    Khallatiyapetivatthuvannana nitthita.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 50-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1097&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1097&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=95              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3323              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3323              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]