ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     96. 11. Nāgapetavatthuvaṇṇanā
     puratova setena paleti hatthināti idaṃ satthari jetavane viharante dve
brāhmaṇapete ārabbha vuttaṃ.
     Āyasmā kira saṅkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ
ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ
corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā
satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te

--------------------------------------------------------------------------------------------- page58.

Bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṅkicco paripuṇṇavasso laddhūpasampado tehi pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi, manussā therassa santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi, te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ. Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto ahosi. So taṃ gahetvā āyasmato saṅkiccassa santikaṃ agamāsi. Āyasmā saṅkicco tassa dhammaṃ desesi, so muducitto ahosi. Atha naṃ so upāsako āha "tvaṃ ekassa bhikkhuno niccabhattaṃ dehī"ti. "anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī"ti. Kiṃ mayhampi bhattaṃ na dassasīti. "kathaṃ na dassāmī"ti āha. Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa bhikkhussa dehīti. So "sādhū"ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā ekaṃ bhikkhuṃ ānetvā bhojesi. Evaṃ gacchante 1- kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ, mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu agāravā puññakiriyāya anādarā acchandikā 2- ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ mātulaputtassa atthāya ñātakā vāresuṃ. So ca āyasmato saṅkiccassa santike dhammaṃ sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu gehaṃ bhuñjituṃ gacchati. Taṃ mātā @Footnote: 1 Sī.,i. gacchante gacchante 2 Sī.,i. anicchakā

--------------------------------------------------------------------------------------------- page59.

Attano bhātu dhītāya dārikāya palobheti, tena so ukkaṇṭhito hutvā upajjhāyaṃ upasaṅkamitvā āha "uppabbajissāmahaṃ bhante, anujānātha man"ti. Upajjhāyo tassa upanissayasampattiṃ disvā āha "sāmaṇera māsamattaṃ āgamehī"ti. So "sādhū"ti paṭissuṇitvā māse atikkante tatheva ārocesi, upajjhāyo puna "aḍḍhamāsaṃ āgamehī"ti āha. Aḍḍhamāse atikkante tatheva vutte puna "sattāhaṃ āgamehī"ti āha, so "sādhū"ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati, tattha brāhmaṇo brāhmaṇī dve puttā dhītā ca gehena ajjhotthatā kālaṃ akaṃsu. Tesu brāhmaṇo brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā. Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ paṭilabhanti. Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha "bhante mayā paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha man"ti. Atha naṃ upajjhāyo "aṭṭhaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī"ti vatvā isipatanavihārassa piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā vilitagattā ativiya jegucchavibhacchadassanā te anubandhanti.

--------------------------------------------------------------------------------------------- page60.

Athāyasmā saṅkicco yathā so sāmaṇero te sabbe gacchante passati, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha "passasi tvaṃ sāmaṇera ime gacchante"ti. Āma bhante passāmīti. Tenahi imehi katakammaṃ paṭipucchāti. So hatthiyānādīhi gacchante anukkamena paṭipucchi, te āhaṃsu "ye pacchato petā āgacchanti, te paṭipucchā"ti. Sāmaṇero te pete gāthāhi ajjhabhāsi:- [73] "puratova setena paleti hatthinā majjhe pana assatarīrathena pacchā ca kaññā sivikāya nīyati obhāsayantī dasa sabbaso disā. [74] Tumhe pana muggarahatthapāṇino rudaṃmukhā chinnapabhinnagattā manussabhūtā kimakattha pāpaṃ yenaññamaññassa pivātha lohitan"ti. Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha chinnapabhinnasarīRā. Pivāthāti pivatha.

--------------------------------------------------------------------------------------------- page61.

[75] "puratova yo gacchati kuñjarena setena nāgena catukkamena amhāka putto ahu jeṭṭhako so 1- dānāni datvāna sukhī pamodati. [76] Yo so majjhe assatarīrathena catubbhi yuttena suvaggitena amhāka putto ahu majjhimo so amaccharī dānapatī virocati. [77] Yā sā ca pacchā sivikāya nīyati nārī sapaññā migamandalocanā amhāka dhītā ahu sā kaniṭṭhikā bhāgaḍḍhabhāgena sukhī pamodati. [78] Ete ca dānāni adaṃsu pubbe pasannacittā samaṇabrāhmaṇānaṃ mayaṃ pana maccharino ahumha paribhāsakā samaṇabrāhmaṇānaṃ ete ca datvā paricārayanti mayañca sussāma naḷova chinno"ti. #[75] Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati. "yoso purato gacchatī"ti vā pāṭho, tassa yo eso purato gacchatīti attho. Kuñjarenāti kuṃ paṭhaviṃ jīrayati, kuñjesu vā ramati caratīti "kuñjaro"ti laddhanāmena @Footnote: 1 Ma. sova jeṭṭho

--------------------------------------------------------------------------------------------- page62.

Hatthinā. Nāgenāti nāssa agamanīyaṃ anabhibhavanīyaṃ 1- atthīti nāgo, tena nāgena. Catukkamenāti catuppadena. Jeṭṭhakoti 2- pubbajo. #[76-77] Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena. Migamandalocanāti migī viya mandakkhikā 3-. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena, attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī. Liṅgavipallāsena hetaṃ vuttaṃ. #[78] Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāva- nissandena 4- paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi ca sukkhā visukkhā bhavāmāti. Evaṃ attano pāpaṃ sampavedetvā 5- "mayaṃ tuyhaṃ mātulamātulāniyo"ti ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego "evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho bhojanāni sijjhantī"ti pucchanto:- [79] "kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ kathañca yāpetha supāpadhammino pahūtabhogesu anappakesu sukhaṃ virādhāya dukkhajja pattā"ti imaṃ gāthamāha. Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ. Kiṃ sayānanti kīdisaṃ sayanaṃ. "kiṃ sayānā"ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho. @Footnote: 1 Sī.,i. agati abhibhavanīyaṃ 2 Ma. jeṭṭhoti 3 Sī.,i. migiyā viya mandakkhipātā @4 Ma. puññānubhāvasiddhena 5 Sī. sayaṃ pavedetvā

--------------------------------------------------------------------------------------------- page63.

Kathañca yāpethāti kena pakārena yāpetha, "kathaṃ vo yāpethā"tipi pāṭho, kathaṃ tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. "sukhassa virādhenā"ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ dukkhaṃ anuppattāti. Evaṃ sāmaṇerena puṭṭhā petā 1- tena pucchitamatthaṃ vissajjentā:- [80] "aññamaññaṃ vidhitvāna pivāma pubbalohitaṃ bahuṃ pitvā na dhātā homa nacchādimhase mayaṃ. [81] Icceva macchā paridevayanti adāyakā pecca yamassa ṭhāyino ye te vidicca 2- adhigamma bhoge na bhuñjare nāpi karonti puññaṃ. [82] Te khuppipāsūpagatā parattha pacchā 3- ciraṃ jhāyare ḍayhamānā kammāni katvāna dukhudrāni anubhonti dukkhaṃ kaṭukapphalāni. [83] Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. [84] Ye te evaṃ pajānanti narā dhammassa kovidā te dāne nappamajjanti sutvā arahataṃ vaco"ti pañca gāthā abhāsiṃsu. @Footnote: 1 Ma. sāmaṇerena paribhāsitaṃ sutvā petā 2 Sī. viditvā 3 Sī.,i. petā

--------------------------------------------------------------------------------------------- page64.

#[80-81] Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā. Ye te vidicca adhigamma bhogeti ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā 1- paṭilabhitvā. Na bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā dānamayaṃ puññampi na karonti. #[82] Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā "akataṃ vata amhehi kusalaṃ, kataṃ pāpan"tiādinā vattamānena vippaṭisāragginā pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni. Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ āpāyikadukkhaṃ anubhavanti. #[83-84] Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā "yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti. 2- Ittaraṃ ittarato ñatvāti dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na carissanti 3- paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussānaṃ bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā, sutattāti attho. Sesaṃ pākaṭameva. @Footnote: 1 Sī. viditvā 2 dī.mahā. 10/91/45, saṃ.sa. 15/145/130, @aṅ.sattaka. 23/70/141 (syā) 3 Ma.vinassananti

--------------------------------------------------------------------------------------------- page65.

Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā "mayaṃ tuyhaṃ mātula- mātulāniyo"ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā upajjhāyassa pādesu sirasā nipatitvā evamāha "yaṃ bhante anukampakena karaṇīyaṃ 1- anukampaṃ upādāya, taṃ me tumhehi kataṃ, 2- mahatā vatamhi anatthapātato rakkhito, na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse"ti. Athāyasmā saṅkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi, so kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṅkicco taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Nāgapetavatthuvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 31 page 57-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1268&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1268&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3357              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3357              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]