ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     97. 12. Uragapetavatthuvaṇṇanā
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi, so puttamaraṇahetu
paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva
aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā
lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā
sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā
āsanaṃ paññāpetvā adāsi, nisīdi bhagavā paññatte āsane, upāsakopi bhagavantaṃ
@Footnote: 1 Sī. yā bhante anukampā karaṇīyā     2 Sī. sā me tumhehi katā

--------------------------------------------------------------------------------------------- page66.

Vanditvā ekamantaṃ nisīdi. Taṃ bhagavā "kiṃ upāsaka sokapareto 1- viya dissatī"ti āha. Āma bhagavā, piyo 2- me putto kālakato, tenāhaṃ socāmīti. Athassa bhagavā sokavinodanaṃ karonto uragajātakaṃ 3- kathesi. Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi. Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussati- bhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā kasati, putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi, so visavegena mucchito tattheva paripatitvā kālakato sakko devarājā hutvā nibbatti. Brāhmaṇo puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha "samma mama gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi `nhāyitvā suddhavatthanivatthā ekassa bhattaṃ mālāgandhādīni ca gahetvā turitaṃ āgacchatū"ti. So tattha gantvā tathā ārocesi, gehajanopi tathā akāsi. Brāhmaṇo nhātvā bhuñjitvā vilimpitvā parijanaparivuto puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko nissantāpo aniccasaññaṃ manasikaronto aṭṭhāsi. Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca anukampamāno brāhmaṇavasena tattha āgantvā ñātake asocante 4- disvā "ambho migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī"ti āha. "na migo, manusso brāhmaṇā"ti āha. Kiṃ tumhākaṃ paccatthiko esoti. "na paccatthiko, ure jāto oraso mahāguṇavanto taruṇaputto"ti āha. Kimatthaṃ tumhe tathārūpe guṇavati taruṇaputte mate na socathāti, taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento:- @Footnote: 1 Ma. sokupadduto 2 Ma. hiyyo 3 khu.jā. 27/717/167 (syā) 4 Ma. arodante

--------------------------------------------------------------------------------------------- page67.

[85] "uragova tacaṃ jiṇṇaṃ hitvā gacchati santanuṃ evaṃ sarīre nibbhoge pete kālakate sati. [86] Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī"ti dve gāthā abhāsi. #[85-86] Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati santanunti yathā urago attano jiṇṇatacaṃ 1- rukkhantare vā kaṭṭhantare vā mūlantare vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ 2- gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ dassento āha. Sarīre nibbogeti assa viya 3- aññesampi kāye evaṃ bhogavirahite niratthake jāte. Peteti āyuusmāviññāṇato apagate. 4- Kālakate satīti mate jāte. Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi. Gato so tassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, 5- so na purimañātīnaṃ ruditaṃ paridevitaṃ vā paccāsiṃsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci atthasiddhīti adhippāyo. @Footnote: 1 Sī.,i. jiṇṇaṃ tacaṃ dukkhaṃ janentaṃ 2 Ma. yathākāmaṃ 3 Ma. ayaṃ viya @4 Sī. āyuusmaviññāṇe ite kāyato apagate @5 Ma. yā gati pāṭikaṅkhāti vuccati, tadanantarameva

--------------------------------------------------------------------------------------------- page68.

Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle 1- pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha "amma tuyhaṃ so mato kiṃ hotī"ti. Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā saṃvaḍḍhito putto me sāmīti. Yadi evaṃ pitā tāva purisabhāvena mā rodatu, mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasīti. Taṃ sutvā sā arodanakāraṇaṃ kathentī:- [87] "anabbhito 2- tato āgā nānuññāto ito gato yathāgato tathā gato tattha kā paridevanā. [88] Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī"ti gāthādvayamāha. Tattha anabbhitoti anavhāto, "ehi mayhaṃ puttabhāvaṃ upagacchā"ti evaṃ apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi. Nānuññātoti ananumato, "gaccha tāta paralokan"ti evaṃ amhehi avissaṭṭho. Itoti idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā, ayuttā sā paññavatā akaraṇīyāti dasseti. Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi "amma tuyhaṃ so kiṃ hotī"ti. Bhātā me sāmīti. Amma bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā na rodasīti. Sāpi arodanakāraṇaṃ kathentī:- @Footnote: 1 Sī.,i. attano yonisomanasikārakosalle 2 Sī. anavhito

--------------------------------------------------------------------------------------------- page69.

[89] "sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā ñātimittasuhajjānaṃ bhiyyo no aratī siyā. [90] Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī"ti gāthādvayamāha. Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ nāma phalaṃ ko ānisaṃso bhaveyya, na tena mayhaṃ bhātiko āgaccheyya, nāpi so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātu maraṇadukkhato bhiyyopi arati dukkhameva siyāti. Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi "tuyhaṃ so kiṃ hotī"ti. Bhattā me sāmīti. Bhadde itthiyo nāma bhattari sinehā honti, tasmiṃ ca mate vidhavā anāthā honti, kasmā tvaṃ na rodasīti. Sāpi attano arodanakāraṇaṃ kathentī:- [91] "yathāpi dārako candaṃ gacchantamanurodati evaṃsampadamevetaṃ yo petamanusocati. [92] Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī"ti gāthādvayamāha. Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ abbhussukkamānaṃ. 1- Anurodatīti "mayhaṃ rathacakkaṃ gahetvā dehī"ti anurodati. @Footnote: 1 Ma. abbhuggamamānaṃ

--------------------------------------------------------------------------------------------- page70.

Evaṃ sampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ, ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti adhippāyo. Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi "amma tuyhaṃ so kiṃ hotī"ti. Ayyo me sāmīti. Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi, tasmā maññe "sumuttāhaṃ tenā"ti na rodasīti. Sāmi mā maṃ evaṃ avaca, na cetaṃ anucchavikaṃ, 1- ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto ure saṃvaḍḍhaputto viya ahosīti. Atha kasmā na rodasīti. Sāpi attano arodanakāraṇaṃ kathentī:- [93] "yathāpi brahme udakumbho bhinno appaṭisandhiyo evaṃsampadamevetaṃ yo petamanusocati. [94] Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī"ti gāthādvayamāha. Tattha yathāpi brahme udakumbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti. Sesamettha vuttanayattā uttānatthameva. Sakko tesaṃ kathaṃ 2- sutvā pasannamānaso "sammadeva tumhehi maraṇassati bhāvitā, ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī"ti tesaṃ gehaṃ sattaratanabharitaṃ katvā "appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā"ti ovaditvā attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu. @Footnote: 1 Ma. anucchavikaṃvassa 2 Sī.,i. dhammakathaṃ

--------------------------------------------------------------------------------------------- page71.

Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti. Uragapetavatthuvaṇṇanā niṭṭhitā. Iti khuddakaṭṭhakathāya petavatthusmiṃ dvādasavatthupaṭimaṇḍitassa paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 65-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]