ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page72.

2. Ubbarivagga 98. 1. Saṃsāramocakapetivatthuvaṇṇanā naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu nibbatti. Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā sattaṭṭhavassuddesikakāle 1- aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā 2- ahosi, tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati. Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā mātāpitūnaṃ paṭipattidassanena vegenāgantvā 3- theraṃ aññe ca bhikkhū pañcapatiṭṭhitena vandiṃsu, sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā anādarā alakkhikā 4- viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca saṃsāramocakakule nibbattanaṃ āyatiñca niraye nibbattanārahataṃ disvā "sacāyaṃ maṃ vandissati, niraye na uppajjissati, petesu nibbattitvāpi 5- mamaṃyeva nissāya sampattiṃ @Footnote: 1 Ma. sattaṭṭhavassuddesikāhi 2 Ma. kīḷanasaṃsaṭṭhā 3 Ma. vegena gantvā @4 Sī.,i. asikkhitā 5 Ma. nibbattissati

--------------------------------------------------------------------------------------------- page73.

Paṭilabhissatī"ti ñatvā karuṇāsañcoditamānaso tā dārikāyo āha "tumhe bhikkhū vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā"ti. Atha naṃ tā dārikā hatthesu pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ. Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā 1- vicarantī rattiyaṃ āyasmato sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi. Taṃ disvā thero:- [95] "naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike 2- kisike kā nu tvaṃ idha tiṭṭhasī"ti gāthāya pucchi. Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi uggataphāsulike. Kisiketi kisasarīre. Pubbepi "kisā"ti vatvā puna "kisike"ti vacanaṃ aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ 3- vuttaṃ. Taṃ sutvā petī attānaṃ pavedentī:- [96] "ahaṃ bhadante petīmhi duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā"ti gāthaṃ vatvā puna therena:- [97] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena petalokaṃ ito gatā"ti @Footnote: 1 Ma. jigucchadassanā 2 Ma. uppāsuḷike @3 Ma. aṭṭhittacanhārumattānaṃ sesatāya virūpasabhāvadassanatthaṃ

--------------------------------------------------------------------------------------------- page74.

Katakammaṃ puṭṭhā "adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ mahādukkhaṃ anubhavāmī"ti dassentī tisso gāthā abhāsi:- [98] "anukampakā mayhaṃ nāhesuṃ bhante pitā ca mātā athavāpi ñātakā ye maṃ niyojeyyuṃ `dadāhi dānaṃ pasannacittā samaṇabrāhmaṇānaṃ'. [99] Ito ahaṃ vassasatāni pañca yaṃ evarūpā vicarāmi naggā khudāya taṇhāya ca khajjamānā pāpassa kammassa phalaṃ mamedaṃ. [100] Vandāmi taṃ ayya pasannacittā anukampa maṃ vīra mahānubhāva datvā ca me ādisa yaṃ hi kiñci 1- mocehi maṃ duggatiyā bhadante"ti. #[98] Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā athavā ñātakā edisā pasannacittā hutvā "samaṇabrāhmaṇānaṃ dadāhi dānan"ti ye maṃ niyojeyyuṃ, tādisā anukampakā mayhaṃ nāhesunti yojanā. #[99] Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā pañca vassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ @Footnote: 1 Ma. ādisayāhi kiñci

--------------------------------------------------------------------------------------------- page75.

Akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti 1- attho. #[100] Vandāmi taṃ ayya pasannacittāti ayya tamahaṃ pasannacittā hutvā vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampamanti anuggaṇha mamaṃ uddissa anuddayaṃ 2- karohi. Datvā ca me ādisa yaṃ hi kiñcīti kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha "mocehi maṃ duggatiyā bhadante"ti. Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi tisso gāthāyo vuttā:- [101] "sādhūti so paṭissutvā 3- sāriputtonukampako bhikkhūnaṃ ālopaṃ datvā pāṇimattañca coḷakaṃ thālakassa ca pānīyaṃ tassā dakkhiṇamādisi. [102] Samanantarānuddiṭṭhe 4- vipāko udapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. [103] Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāriputtaṃ upasaṅkamī"ti. #[101-103] Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. "ālopaṃ bhikkhuno datvā"ti keci paṭhanti. Ālopanti kabalaṃ, ekālopamattaṃ bhojananti attho. Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetivatthusmiṃ vuttanayameva. @Footnote: 1 Ma. khādamānā, khādiyamānāti 2 Sī.,i. dayaṃ anuddayaṃ @3 Sī.,i. so tassā paṭissuṇitvā 4 Sī. samanantarā anuddiṭṭhe

--------------------------------------------------------------------------------------------- page76.

Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso gāthā abhāsi:- [104] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [105] Kena tetādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [106] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti #[104] tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Yathā kinti āha "osadhī viya tārakā"ti. Ussannā pabhā etāya dhīyati, 1- osadhānaṃ vā anubalappadāyikāti katvā 2- "osadhī"ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā 3- obhāsentīti attho. #[105] Kenāti kiṃsaddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti. Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā @Footnote: 1 Sī.,i. dhīyanti 2 Ma. anubalappadānā hutvā 3 Sī.,i. sabbāsu disāsu

--------------------------------------------------------------------------------------------- page77.

Labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti paribhuñjitabbaṭṭhena "bhogā"ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā "ye keci saṅkhārā"ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho. #[106] Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti dibbānubhāvasamaṅgitāya devi. Tenāha "mahānubhāve"ti. Manussabhūtāti manussesu jātā manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti katvā vuttaṃ. Ayametāsaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo. Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī sesagāthā abhāsi:- [107] "uppaṇḍukiṃ kisaṃ chātaṃ naggaṃ sampatitacchaviṃ 1- muni kāruṇiko loke taṃ maṃ addakkhi duggataṃ. [108] Bhikkhūnaṃ ālopaṃ datvā pāṇimattañca coḷakaṃ thālakassa ca pānīyaṃ mama dakkhiṇamādisi. [109] Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa bhuñjāmi kāmakāminī anekarasabyañjanaṃ. [110] Pāṇimattassa coḷassa vipākaṃ passa yādisaṃ yāvatā nandarājassa vijitasmiṃ paṭicchadā. [111] Tato bahutarā bhante vatthānacchādanāni me koseyyakambalīyāni khomakappāsikāni ca. @Footnote: 1 Sī. āpatitacchaviṃ

--------------------------------------------------------------------------------------------- page78.

[112] Vipulā ca mahagghā ca tepākāsevalambare 1- sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ. [113] Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ gambhīrā caturassā ca pokkharañño sunimmitā. [114] Setodakā suppatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. [115] Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditumāgatā"ti. #[107] Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ "kāruṇiko"ti ettha vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ maṃ. Duggatanti duggatiṃ gataṃ. #[108-109] Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya katākāradassanaṃ. 2- Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā. #[110] Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti. Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa bhante. Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha 3- "yāvatā nandarājassā"tiādi. @Footnote: 1 Ma. te cākāsevalambare 2 Ma. karuṇāyikākāradassanaṃ 3 Sī.,i. yathārūpanti petī āha

--------------------------------------------------------------------------------------------- page79.

Tattha koyaṃ nandarājā nāma? atīte kira dasavassasahassāyukesu manussesu bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvāva ṭhapetuṃ āraddho, so kuṭumbiko taṃ disvā "bhante kiṃ karothā"ti vatvā tena appicchatāya kiñci avuttepi "cīvaradussaṃ nappahotī"ti ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbiko jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ gāme amaccakule nibbatti. Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ āha "amma sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī"ti. Sā sudhotavatthaṃ nīharitvā adāsi. Amma thūlaṃ idanti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha "tāta yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa vatthassa paṭilābhāya puññan"ti. Labhanaṭṭhānaṃ gacchāmi ammāti. Gaccha putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So "sādhu ammā"ti mātaraṃ vanditvā padakkhiṇaṃ katvā āha "gacchāmi ammā"ti. Gaccha tātāti. Evaṃ kirassā cittaṃ ahosi "kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī"ti. So pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti. Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā 1- mantayiṃsu "rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, @Footnote: 1 Ma. sannipatitvā

--------------------------------------------------------------------------------------------- page80.

Phussarathaṃ vissajjemā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattap- pamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. "paricayena uyyānābhimukho gacchati, nivattemā"1- ti keci āhaṃsu. Purohito "mā nivattayitthā"ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto"ti vatvā "tūriyāni paggaṇhatha, punapi paggaṇhathā"ti tikkhattuṃ tūriyāni paggaṇhāpesi. Atha kumāro mukhaṃ vivaritvā oloketvā "kena kammena āgatattha tātā"ti āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Tumhākaṃ rājā kahanti. Divaṅgato sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā natthīti. Dhītā atthi dve, putto natthīti. Tenahi karissāmi rajjanti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ, so "kimidaṃ tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlanti. Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsesīti. Āma devāti. Na maññe puññavā tumhākaṃ rājā suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vatthanti. Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri, tadā ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu abbhukkiri, sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya @Footnote: 1 Sī.,i. nivattetthāti

--------------------------------------------------------------------------------------------- page81.

Disāya soḷasa soḷasa katvā catusaṭṭhi kapparukkhāti keci vadanti. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā "nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti bheriṃ carāpethā"ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi. Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā "aho tapassī"ti 1- kāruññākāraṃ dassesi. "kimidaṃ devī"ti ca puṭṭhā "atimahatī te deva sampatti, atīte addhani kalyāṇaṃ 2- akattha, idāni anāgatassa atthāya kusalaṃ na karothā"ti āha. Kassa dema, sīlavanto natthīti. "asuñño deva jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī"ti āha. Punadivase rājā mahārahaṃ dānaṃ 3- sajjāpesi. Devī "sace imissāya disāya arahanto atthi, idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū"ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji. Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā tumhe nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā tāvadeva ākāsena āgantvā uttaradvāre otariṃsu. Manussā "pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipajjitvā "ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, 4- amhākaṃ idha nivāsāya paṭiññaṃ dethā"ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā, tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi 5- sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā "evarūpānampi nāma @Footnote: 1 Ma. aho vata sirīti 2 Sī.,i. atītamaddhānaṃ kusalaṃ 3 Ma. mahādānaṃ @4 Sī.,i. na parihāyissāma 5 Sī. candanāgaruādīhi

--------------------------------------------------------------------------------------------- page82.

Mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisānan"ti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ 1- pabbaji, devīpi "raññe pabbajite ahaṃ kiṃ karissāmī"ti pabbaji. Dvepi uyyāne vasantā jhānāni nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu. So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosi, tassa aggamahesī bhaddā kāpilānī nāma. Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha "yāvatā nandarājassa, vijitasmiṃ paṭicchadā"ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti vatthāni. Tāni hi paṭicchādenti etehīti "paṭicchadā"ti vuccanti. #[111] Idāni sā petī "nandarājasamiddhitopi etarahi mayhaṃ samiddhi vipulatarā"ti dassentī "tato bahutarā bhante, vatthānacchādanāni me"tiādimāha. Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti 2- attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca. Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva kappāsamayavatthāni ca. #[112] Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yaṃ hi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi cāti yojanā. @Footnote: 1 Sī. samaṇapabbajjaṃ, mano.pū. 1/158 samaṇakapabbajjaṃ 2 Sī.,i. vatthāni, dussānīti

--------------------------------------------------------------------------------------------- page83.

#[113] Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ dinnaṃ anumoditaṃ, tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī "gambhīrā caturassā cā"tiādimāha. Tattha gambhīrāti agādhā. Caturassāti caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu nimmitā. #[114] Setodakāti setaudakā setavālukasamparikiṇṇā. 1- Suppatitthāti sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā. Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā. #[115] Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutopi asañjātabhayā, serī sukhavihārinī homi. Bhante vanditumāgatāti bhante imissā dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva. Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti gāmadvayavāsikesu 2- attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi, sā pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā. ---------------------- @Footnote: 1 Sī. setavālukāhi samparikiṇṇā ca 2 Ma. gāmadvayato


             The Pali Atthakatha in Roman Book 31 page 72-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1579&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1579&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3263              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]