ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     87. 2. Sūkaramukhapetavatthuvaṇṇanā
     kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane
kalandakanivāpe viharante aññataraṃ sūkaramukhapetaṃ ārabbha vuttaṃ.
     Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi
vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto
ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe
gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā
@Footnote: 1 Sī.,i. uppajjati
Nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhaṃ sūkaramukhasadisaṃ. Athāyasmā nārado
gijjhakūṭe pabbate vasanto pātova sarīrapaṭijagganaṃ katvā pattacīvaramādāya rājagahaṃ
piṇḍāya gacchanto antarāmagge taṃ petaṃ disvā tena katakammaṃ pucchanto:-
         [4] "kāyo te sabbasovaṇṇo      sabbā obhāsate disā
             mukhaṃ te sūkarasseva           kiṃ kammamakarī pure"ti
gāthamāha.
     Tattha kāyo te sabbasovaṇṇoti tava kāyo deho sabbo suvaṇṇavaṇṇo
uttattakanakasannibho. Sabbā obhāsate disāti tassa pabhāya sabbāpi disā samantato
obhāsati vijjotati. Obhāsateti vā antogadhahetuatthamidaṃ padanti "te kāyo
sabbasovaṇṇo sabbā disā obhāseti vijjotetī"ti attho daṭṭhabbo. Mukhaṃ te
sūkarassevāti mukhaṃ pana te sūkarassa viya, sūkaramukhasadisaṃ tava mukhanti attho. Kiṃ
kammamakarī pureti "tvaṃ pubbe atītajātiyaṃ kīdisaṃ kammaṃ akāsī"ti pucchati.
     Evaṃ therena so peto katakammaṃ puṭṭho gāthāya vissajjento:-
         [5] "kāyena saññato āsiṃ        vācāyāsimasaññato
             tena me tādiso vaṇṇo       yathā passasi nāradā"ti
āha.
     Tattha kāyena saññato āsinti kāyikena saṃyamena saṃyato kāyadvārikena
saṃvarena saṃvuto ahosiṃ. Vācāyāsimasaññatoti vācāya asaññato vācasikena asaṃvarena
samannāgato ahosiṃ. Tenāti tena ubhayena saṃyamena asaṃyamena ca. Meti mayhaṃ.
Etādiso  1- vaṇṇoti ediso, 2-  yathā tvaṃ nārada paccakkhato passasi,
evarūpo, 3-  kāyena
@Footnote: 1 Sī.,Ma. tādiso    2 Sī.,i. etādiso    3 Ma. evarūpena
Manussasaṇṭhāno suvaṇṇavaṇṇo, mukhena sūkarasadiso āsinti yojanā. Vaṇṇasaddo
hi idha chaviyaṃ saṇṭhāne ca daṭṭhabbo.
     Evaṃ peto therena pucchito tamatthaṃ 1- vissajjetvā tameva kāraṇaṃ katvā
therassa ovādaṃ dento:-
         [6] "taṃ tyāhaṃ nārada brūmi       sāmaṃ diṭṭhamidaṃ tayā
             mākāsi mukhasā pāpaṃ         mā kho sūkaramukho ahū"ti
gāthamāha.
     Tattha tanti tasmā. Tyāhanti te ahaṃ. Nāradāti theraṃ ālapati. Brūmīti
kathemi. Sāmanti sayameva. Idanti attano sarīraṃ sandhāya vadati. Ayaṃ hettha
attho:- yasmā bhante nārada idaṃ mama sarīraṃ galato paṭṭhāya heṭṭhā manussasaṇṭhānaṃ,
upari sūkarasaṇṭhānaṃ  2- tayā paccakkhatova diṭṭhaṃ. Tasmā te ahaṃ ovādavasena vadāmīti.
Kinti ceti āha  3- "mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū"ti.
     Tattha māti paṭisedhe nipāto. Mukhasāti mukhena. Khoti avadhāraṇe, vācāya
pāpakammaṃ mākāsi mā karohi. Mā kho sūkaramukho ahūti ahaṃ viya sūkaramukho
mā ahosiyeva. Sace pana tvaṃ mukharo hutvā vācāya pāpaṃ kareyyāsi, ekaṃsena
sūkaramukho bhaveyyāsi, tasmā mākāsi mukhasā pāpanti phalapaṭisedhanamukhenapi hetumeva
paṭisedheti.
     Athāyasmā nārado rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
catuparisamajjhe nisinnassa satthuno tamatthaṃ ārocesi. Satthā "nārada
pubbeva mayā so satto diṭṭho"ti vatvā anekākāravokāraṃ vacīduccaritasannissitaṃ
@Footnote: 1 Ma. pucchitamatthaṃ   2 Ma. sūkaramukhasaṇṭhānaṃ   3 Sī. kimidaṃ peto āha
Ādīnavaṃ, vacīsucaritapaṭisaṃyuttaṃ ca ānisaṃsaṃ pakāsento dhammaṃ desesi, sā desanā
sampattaparisāya sātthikā ahosīti.
                     Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 10-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=209              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=209              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2983              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3173              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3173              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]