ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     103. 6. Kaṇhapetavatthuvaṇṇanā
     uṭṭhehi kaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ
upāsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālaṃ akāsi. So tena
sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhuppaṭṭhānaṃ
gacchati, kevalaṃ "tāta piyaputtaka maṃ ohāya kahaṃ paṭhamataraṃ gatosī"tiādīni vadanto
vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū
@Footnote: 1 Ma. bho candasūriyāti

--------------------------------------------------------------------------------------------- page102.

Uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ nisinnaṃ taṃ disvā "kiṃ upāsaka socasī"ti vatvā "āma bhante"ti vutte "upāsaka porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū"ti vatvā tena yācito atītaṃ āhari. Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ:- vāsudevo baladevo candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti. Tesu vāsudevamahārājassa piyaputto kālaṃ akāsi. Tena rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā 1- vippalapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi "ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī"ti. So ummattakavesaṃ gahetvā "sasaṃ me detha, sasaṃ me dethā"ti ākāsaṃ olokento sakalanagaraṃ vicari, "ghaṭapaṇḍito ummattako jāto"ti sakalanagaraṃ saṅkhubhi. Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento:- [207] "uṭṭhehi kaṇha kiṃ sesi ko attho supanena te yo ca tuyhaṃ sako bhātā hadayaṃ cakkhu ca dakkhiṇaṃ tassa vātā balīyanti sasaṃ jappati kesavā"ti imaṃ gāthamāha. #[207] Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti supanena tuyhaṃ kā nāma vaḍḍhi. 2- Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu @Footnote: 1 Sī.,i. mañcassa añjaliṃ paggahetvā 2 Sī. vuḍḍhi

--------------------------------------------------------------------------------------------- page103.

Ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti abhibhavanti. Sasaṃ jappatīti "sasaṃ me dethā"ti vippalapati. Kesavāti so kira kesānaṃ sobhanānaṃ atthitāya "kesavo"ti voharīyati, tena naṃ nāmena ālapati. Tassa vacanaṃ sutvā sayanto uṭṭhitabhāvaṃ dīpento satthā abhisambuddho hutvā:- [208] "tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo taramānarūpo vuṭṭhāsi bhātu sokena aṭṭito"ti imaṃ gāthamāha. Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto:- [209] "kiṃ nu ummattarūpova kevalaṃ dvārakaṃ imaṃ saso sasoti lapasi kīdisaṃ sasamicchasi. [210] Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyamayaṃ saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. [211] Santi aññepi sasakā araññavanagocarā tepi te ānayissāmi kīdisaṃ sasamicchasī"ti tisso gāthāyo abhāsi. #[209-211] Tattha ummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi,

--------------------------------------------------------------------------------------------- page104.

Atha kena socasi. 1- Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi, vada bhadramukha kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ "sasena atthiko"ti adhippāyena sasena nimantesi. Taṃ sutvā ghaṭapaṇḍito:- [212] "nāhamete sase icche ye sasā paṭhavissitā candato sasamicchāmi taṃ me ohara kesavā"ti gāthamāha. Tattha oharāti ohārehi. Taṃ sutvā rājā "nissaṃsayaṃ me bhātā ummattako jāto"ti domanassappatto:- [213] "so nūna madhuraṃ ñāti jīvitaṃ vijahissasi apatthiyaṃ patthayasi candato sasamicchasī"ti gāthamāha. Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho:- mayhaṃ piyañāti yaṃ atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo 2- apatthayitabbaṃ patthesīti. Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā "bhātika tvaṃ candato sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ alabhitvā anusocasī"ti imamatthaṃ dīpento:- [214] "evañce kaṇha jānāsi yathaññamanusāsasi kasmā pure mataṃ puttaṃ ajjāpi manusocasī"ti gāthamāha. Tattha evañce kaṇha jānāsīti bhātika kaṇhanāmaka mahārāja "alabbhaneyyavatthu nāma na patthetabban"ti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova @Footnote: 1 Ma. rodasīti 2 Sī. yasmā

--------------------------------------------------------------------------------------------- page105.

Yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti. Evaṃ so antaravīthiyaṃ ṭhitakova "ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassatthāya socasī"ti vatvā tassa dhammaṃ desento:- pana apaññāyamānassatthāya socasī"ti vatvā tassa dhammaṃ desento:- [215] "na yaṃ labbhā 1- manussena amanussena vā pana jāto me mā mari putto kuto labbhā alabbhiyaṃ. [216] Na mantā mūlabhesajjā osadhehi dhanena vā sakkā ānayituṃ kaṇha yaṃ petamanusocasī"ti gāthādvayamāha. #[215] Tattha yanti bhātika yaṃ "evaṃ jāto me putto mā marī"ti manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi. Taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā, yasmā alabbhiyaṃ alabbhaneyyavatthu nāmetanti attho. #[216] Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena 2- dhanena vāpi. Idaṃ vuttaṃ hoti:- yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti. Puna ghaṭapaṇḍito "bhātika idaṃ maraṇaṃ nāma dhanena vā jātiyā vā vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitun"ti dassento:- [217] "mahaddhanā mahābhogā raṭṭhavantopi khattiyā pahūtadhanadhaññāse tepi no ajarāmaRā. @Footnote: 1 Sī. ye na labbhā 2 Sī.,i. koṭisatasaṅkhātena

--------------------------------------------------------------------------------------------- page106.

[218] Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete caññe ca jātiyā tepi no ajarāmaRā. [219] Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete caññe ca vijjāya tepi no ajarāmaRā. [220] Isayo vāpi ye santā saññatattā tapassino sarīraṃ tepi kālena vijahanti tapassino. [221] Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā"ti pañcahi gāthāhi rañño dhammaṃ desesi. #[217] Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā. Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo 1- khattiyā ajarāmarā nāhesuṃ, aññadatthu maraṇamukhameva anupatiṭṭhāti 2- attho. #[218] Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā 3- ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho. #[219] Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ. Brahmacintitanti @Footnote: 1 Sī.,i. mahāmandhātumahāsudassanādayo 2 cha.Ma. anupaviṭṭhāti @3 Sī.,i. anantarā evaṃ vaṇṇabhūtā

--------------------------------------------------------------------------------------------- page107.

Brāhmaṇānamatthāya brahmunā cintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya samannāgatā, tepi no ajarāmarāti attho. #[220-221] Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnaṃ ca esanaṭṭhena 1- isayo. Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā. Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena evaṃ 2- tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ 3- vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo, tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena 4- santā, ekārammaṇe cittassa saṃyamena saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya bhāvitacittā. Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto:- [222] "ādittaṃ vata maṃ santaṃ ghaṭasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. [223] Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. [224] Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto na socāmi na rodāmi tava sutvāna bhātika. 5- [225] Evaṃ karonti sappaññā ye honti anukampakā nivattayanti 6- sokamhā ghaṭo jeṭṭhaṃva bhātaraṃ. @Footnote: 1 i. yamaniyamādīnaṃ esanaṭṭhena, Ma. yamaniyamādīnaṃ paṭikūlasaṅkhādīnaṃ ca esanaṭṭhena @2 Ma. te pana kāyena eva 3 Ma. saṃvarakādisarīraṃ 4 Ma. vūpasamento @5 Sī.,i. bhāsitaṃ 6 Sī.,i. vinivattayi

--------------------------------------------------------------------------------------------- page108.

[226] Yassa etādisā honti amaccā paricārakā subhāsitena anventi ghaṭo jeṭṭhaṃva bhātaran"ti sesagāthā abhāsi. #[225] Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho. #[226] Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho:- yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa 1- kuto sokoti. Sesagāthā heṭṭhā vuttatthā evāti. Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ upāsaka porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū"ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti. Kaṇhapetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 101-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]