ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page115.

105. 8. Cūḷaseṭṭhipetavatthuvaṇṇanā naggo kiso pabbajitosi bhanteti idaṃ satthari veḷuvane 1- viharante cūḷaseṭṭhipetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya anādaro cūḷaseṭṭhī nāma ahosi. So kālaṃ katvā petesu nibbatti, tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi. Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ disvā imāya gāthāya pucchi:- [246] "naggo kiso pabbajitosi bhante rattiṃ kuhiṃ gacchasi kissahetu ācikkha me taṃ api sakkuṇemu sabbena vittaṃ paṭipādaye tvan"ti. Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca "naggo samaṇo ayan"ti saññāya "naggo kiso pabbajitosī"tiādimāha. Kissahetūti kinnimittaṃ. Sabbena vittaṃ paṭipādaye tvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ, tathā kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ mayhaṃ kathehīti attho. @Footnote: 1 Sī. jetavane

--------------------------------------------------------------------------------------------- page116.

Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā abhāsi:- [247] "bārāṇasī nagaraṃ dūraghuṭṭhaṃ tatthāhaṃ gahapati aḍḍhako ahu dīno adātā gedhitamano 1- āmisasmiṃ dussīlyena yamavisayamhi patto. [248] So sūcikāya kilamito tehi teneva ñātīsu yāmi āmisakiñcikkhahetu 2- adānasīlā na ca saddahanti `dānaphalaṃ hoti paramhi loke'. [249] Dhītā ca mayhaṃ lapate abhikkhaṇaṃ dassāmi dānaṃ pitūnaṃ pitāmahānaṃ tamupakkhaṭaṃ 3- parivisayanti brāhmaṇā yāmi ahaṃ andhakavindaṃ bhuttun"ti. #[247] Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto adānajjhāsayo. Tenāha "adātā"ti. Gedhitamano āmissaminti kāmāmise laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena dussīlakammunā yamavisayaṃ petalokaṃ patto amhi. #[248] So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya "sūcikā"ti laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. "kilamatho"ti icceva vā @Footnote: 1 ka. gethitamano 2 ka.,Sī.,i. āmisakiñcihetu 3 Sī.,i. upakkhaṭaṃ

--------------------------------------------------------------------------------------------- page117.

Pāṭho. Tehīti "dīno"tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha. Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi. Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti attho. Adānasīlā na ca saddahanti, `dānaphalaṃ hoti paramhi loke'ti yathā ahaṃ, tathā evaṃ aññepi manussā adānasīlā "dānassa phalaṃ ekaṃsena paraloke hotī"ti na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukakhaṃ paccanubhavantīti adhippāyo. #[249] Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha "dassāmi dānaṃ pitūnaṃ pitāmahānan"ti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahā- pitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā saṅgītikārakehi vuttā:- [250] "tamavoca rājā `anubhaviyāna tampi eyyāsi khippaṃ ahamapi kassaṃ 1- pūjaṃ ācikkha me taṃ yadi atthi hetu saddhāyitaṃ hetuvaco suṇomā'ti. [251] Tathāti vatvā agamāsi tattha bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā paccāgami rājagahaṃ punāparaṃ pāturahosi purato janādhipassa. @Footnote: 1 ka.,Sī.,i. ahampi karissaṃ

--------------------------------------------------------------------------------------------- page118.

[252] Disvāna petaṃ punadeva āgataṃ rājā avoca `ahamapi kiṃ dadāmi ācikkha me taṃ yadi atthi hetu yena tuvaṃ cirataraṃ pīṇito siyā'ti. [253] Buddhañca saṃghaṃ parivisiyāna rāja annena pānena ca cīvarena taṃ dakkhiṇaṃ ādisa me hitāya evaṃ ahaṃ cirataraṃ pīṇito siyāti. [254] Tato ca rājā nipatitvā tāvade dānaṃ sahatthā atulaṃ daditvā 1- saṃghe ārocesi pakataṃ tathāgatassa tassa ca petassa dakkhiṇaṃ ādisittha. [255] So pūjito ativiya sobhamāno pāturahosi purato janādhipassa yakkhohamasmi paramiddhipatto na mayhamatthi samā sadisā mānusā. [256] Passānubhāvaṃ aparimitaṃ mamayidaṃ tayānudiṭṭhaṃ atulaṃ datvā saṃghe santappito satataṃ sadā bahūhi yāmi ahaṃ sukhito manussadevā"ti. @Footnote: 1 Ma. atulañca datvā

--------------------------------------------------------------------------------------------- page119.

#[250] Tattha tamavoca rājāti taṃ petaṃ tathā vatvā ṭhitaṃ rājā ajātasattu avoca. Anubhaviyāna tampīti taṃ tava dhītuyā upakkhaṭaṃ dānampi anubhavitvā. Eyyāsīti āgaccheyyāsi. Kassanti 1- karissāmi. Ācikkha me taṃ yadi atthi hetūti sace kiñci kāraṇaṃ atthi, taṃ kāraṇaṃ mayhaṃ ācikkha kathehi. Saddhāyitanti saddhāyitabbaṃ. Hetuvacoti hetuyuttavacanaṃ, "amukasmiṃ ṭhāne asukena pakārena dāne kate mayhaṃ upakappatī"ti sakāraṇaṃ vacanaṃ vadāti attho. #[251] Tathāti vatvāti sādhūti vatvā. Tatthāti tasmiṃ andhakavinde parivesanaṭṭhāne. Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahāti bhattaṃ bhuñjiṃsu dussīlabrāhmaṇā, na ca pana dakkhiṇārahā sīlavanto bhuñjiṃsūti attho. Punāparanti puna aparaṃ vāraṃ rājagahaṃ paccāgami. #[252] Kiṃ dadāmīti "kīdisaṃ te dānaṃ dassāmī"ti rājā petaṃ pucchi. Yena tuvanti yena kāraṇena tvaṃ. Cirataranti cirakālaṃ. Pīṇitoti titto siyā, taṃ kathehīti attho. #[253] Parivisiyānāti bhojetvā. Rājāti ajātasattuṃ ālapati. Me hitāyāti mayhaṃ hitatthāya petattabhāvato parimuttiyā. #[254] Tatoti tasmā tena vacanena, tato vā pāsādato. Nipatitvāti nikkhamitvā. Tāvadeti tadā eva aruṇuggamanavelāya. Yamhi peto paccāgantvā rañño attānaṃ dassesi, tasmiṃ purebhatte eva dānaṃ adāsi. Sahatthāti sahatthena. Atulanti appamāṇaṃ uḷāraṃ paṇītaṃ. Datvā saṃgheti saṃghassa datvā. Ārocesi pakataṃ tathāgatassāti "idaṃ bhante dānaṃ aññataraṃ petaṃ sandhāya pakatan"ti taṃ pavattiṃ bhagavato ārocesi. Ārocetvā ca yathā taṃ dānaṃ tassa upakappati, evaṃ tassa ca petassa dakkhiṇaṃ ādisittha ādisi. @Footnote: 1 ka.,Sī.,i. karissanti

--------------------------------------------------------------------------------------------- page120.

#[255] Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā samā vā bhogasampattiyā sadisā vā manussā na santi. #[256] Passānubhāvaṃ aparimitaṃ mamayidanti "mama idaṃ aparimāṇaṃ dibbānubhāvaṃ passā"ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ datvā saṃgheti ariyasaṃghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā anudiṭṭhaṃ 1-. Santappito sattaṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi ariyasaṃghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti "tasmā ahaṃ idāni sukhito manussadeva mahārāja yadicchitaṭṭhānaṃ yāmī"ti rājānaṃ āpucchi. Evaṃ pete āpucchitvā gate, rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya dānādipuññābhirato ahosīti. Cūḷaseṭṭhipetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 115-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2533&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2533&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3762              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]