ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     106. 9. Aṅkurapetavatthuvaṇṇanā
     yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha
kathesi. Kāmaṃ cettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, 2-
tasmā taṃ "aṅkurapetavatthū"ti vuttaṃ.

--------------------------------------------------------------------------------------------- page121.

Tatrāyaṃ saṅkhepakathā:- ye te uttaramadhurādhipatino rañño mahāsāgarassa puttaṃ upasāgaraṃ paṭicca uttarāpathe kaṃsabhoge asitañjananagare mahākaṃsassa dhītuyā 1- devagabbhāya kucchiyaṃ uppannā añjanadevī vāsudevo baladevo candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti vāsudevādayo dasa bhātikāti ekādasa khattiyā ahesuṃ, tesu vāsudevādayo bhātaro asitañjananagaraṃ ādiṃ katvā dvāravatīpariyosānesu sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Puna saritvā "ekādasa koṭṭhāse karomā"ti vutte tesaṃ sabbakaniṭṭho aṅkuro "mama koṭṭhāsaṃ tassā detha, ahaṃ karomā"ti vutte tesaṃ sabbakaniṭṭho aṅkuro "mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, tumhe attano attano janapadesu suṅkaṃ mayhaṃ vissajjethā"ti āha. Te "sādhū"ti sampaṭicchitvā tassa 2- koṭṭhāsaṃ bhaginiyā datvā nava rājāno dvāravatiyaṃ vasiṃsu. Aṅkuro pana vaṇijjaṃ karonto niccakālaṃ mahādānaṃ deti. Tassa paneko dāso bhaṇḍāgāriko atthakāmo ahosi, aṅkuro pasannamānaso tassa ekaṃ kuladhītaraṃ gahetvā adāsi. So putte gabbhagateyeva kālaṃ akāsi. Aṅkuro tasmiṃ jāte tassa pituno dinnaṃ bhattavetanaṃ tassa adāsi. Atha tasmiṃ dārake vayappatte "dāso na dāso"ti rājakule vinicchayo uppajji, taṃ sutvā añjanadevī dhenūpamaṃ vatvā 3- "mātu bhujissāya puttopi bhujisso evā"ti dāsabyato mocesi. Dārako pana lajjāya tattha vasituṃ avisahanto roruvanagaraṃ 4- gantvā tattha aññatarassa tunnavāyassa dhītaraṃ gahetvā tunnavāyasippena jīvikaṃ kappesi. Tena samayena roruvanagare asayhamahāseṭṭhī nāma ahosi, so samaṇabrāhmaṇakapaṇaddhika- vaṇibbakayācakānaṃ mahādānaṃ deti. So tunnavāyo seṭṭhino gharaṃ ajānantānaṃ @Footnote: 1 Ma. mahāsāgaradhītudeviyā 2 ka. tassā @3 Sī.,i. katvā 4 Sī. bheruvanagaraṃ

--------------------------------------------------------------------------------------------- page122.

Pītisomanassajāto hutvā asayhaseṭṭhino nivesanaṃ dakkhiṇabāhuṃ pasāretvā dassesi "ettha gantvā laddhabbaṃ labhantū"ti. Tassa kammaṃ pāḷiyaṃyeva āgataṃ. So aparena samayena kālaṃ katvā marubhūmiyaṃ aññatarasmiṃ nigrodharukkhe bhummadevatā hutvā nibbatti, tassa dakkhiṇahattho sabbakāmadado ahosi. Tasmiṃyeva ca roruve aññataro puriso asayhaseṭṭhino dāne byāvaṭo assaddho appasanno micchādiṭṭhiko puññakiriyāya anādaro kālaṃ katvā tassa devaputtassa vasanaṭṭhānassa avidūre peto hutvā nibbatti. Tena ca katakammaṃ pāḷiyaṃyeva āgataṃ. Asayhamahāseṭṭhī pana kālaṃ katvā tāvatiṃsabhavane sakkassa devarañño sahabyataṃ upagato. Atha aparena samayena aṅkuro pañcahi sakaṭasatehi, aññataro ca brāhmaṇo pañcahi sakaṭasatehīti dvepi janā sakaṭasahassena bhaṇḍaṃ ādāya marukantāramaggaṃ paṭipannā maggamūḷhā hutvā bahuṃ divasaṃ 1- tattheva vicarantā parikkhīṇatiṇodakāhārā ahesuṃ. Aṅkuro assadūtehi catūsu disāsu pānīyaṃ maggāpesi. Atha so kāmadadahattho yakkho taṃ tesaṃ byasanappattiṃ disvā aṅkurena pubbe attano kataṃ upakāraṃ cintetvā "handa dāni imassa mayā avassayena bhavitabban"ti attano vasanavaṭarukkhaṃ dassesi. So kira vaṭarukkho sākhāviṭapasampanno ghanapalāso sandacchāyo 2- aneka- sahassapāroho āyāmena vitthārena ubbedhena ca yojanaparimāṇo 3- ahosi. Taṃ disvā aṅkuro haṭṭhatuṭṭho tassa heṭṭhā khandhāvāraṃ bandhāpesi, yakkho attano dakkhiṇahatthaṃ pasāretvā paṭhamaṃ tāva pānīyena sabbaṃ janaṃ santappesi. Tato yo yo yaṃ yaṃ icchati, tassa tassa taṃ taṃ adāsi. Evaṃ tasmiṃ mahājane nānāvidhena annapānādinā 4- yathākāmaṃ santappite pacchā vūpasante maggaparissame so brāhmaṇavāṇijo ayoniso manasikaronto 5- evaṃ cintesi "dhanalābhāya 6- ito kambojaṃ gantvā mayaṃ kiṃ karissāma, imameva pana @Footnote: 1 Ma. bahudivase 2 Ma. santacchāyo 3 Ma. catuyojanaparimāṇo @4 Ma. annapānena 5 Ma. ummujjanto 6 Ma. dhanahārakā

--------------------------------------------------------------------------------------------- page123.

Yakkhaṃ yena kenaci upāyena gahetvā yānaṃ āropetvā amhākaṃ nagarameva gamissāmā"ti. Evaṃ cintetvā tamatthaṃ aṅkurassa kathento:- [257] "yassa atthāya gacchāma kambojaṃ dhanahārakā ayaṃ kāmadado yakkho imaṃ yakkhaṃ nayāmase. 1- [258] Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā yānaṃ āropayitvāna khippaṃ gacchāma dvārakan"ti gāthādvayamāha. Tattha yassa atthāyāti yassa kāraṇā. Kambojanti kambojaraṭṭhaṃ. Dhanahārakāti bhaṇḍavikkayena laddhadhanahārino. Kāmadadoti icchiticchitadāyako. Yakkhoti devaputto. Nayāmaseti nayissāma. Sādhukenāti yācanena. Pasayhāti abhibhavitvā balakkārena, 2- yānanti sukhayānaṃ. Dvārakanti dvāravatīnagaraṃ. Ayaṃ heṭṭhādhippāyo:- yadatthaṃ mayaṃ ito kambojaṃ gantukāmā, tena gamanena sādhetabbo 3- attho idheva sijjhati. Ayaṃ hi yakkho kāmadado, tasmā imaṃ yakkhaṃ yācitvā tassa anumatiyā vā, sace saññattiṃ na gacchati, balakkārena vā yānaṃ āropetvā yāne pacchābāhaṃ bandhitvā taṃ gahetvā itoyeva khippaṃ dvāravatīnagaraṃ gacchāmāti. Evaṃ pana brāhmaṇena vutto aṅkuro sappurisadhamme ṭhatvā tassa vacanaṃ paṭikkhipanto:- [259] "yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako"ti gāthamāha. @Footnote: 1 Sī. niyyāmase. evamuparipi 2 Ma. balakkārena netvā 3 Ma. dhanena haretabbo

--------------------------------------------------------------------------------------------- page124.

Tattha na bhañjeyyāti na chindeyya. Mittadubbhoti mittesu dubbhanaṃ tesaṃ anatthuppādanaṃ. Pāpakoti abhaddako mittadubbho. Yo hi sītacchāyo rukkho ghammābhitattassa purisassa parissamavinodako, tassāpi nāma pāpakaṃ 1- na cintetabbaṃ, kimaṅgaṃ pana sattabhūtesu. 2- Ayaṃ devaputto sappuriso pubbakārī amhākaṃ dukkhapanūdako bahūpakāro, na tassa kiñci anatthaṃ cintetabbaṃ, aññadatthu so pūjetabbo evāti dasseti. Taṃ sutvā brāhmaṇo "atthassa mūlaṃ nikativinayo"ti nītimaggaṃ 3- nissāya aṅkurassa paṭilomapakkhe ṭhatvā:- [260] "yassa rukkhassa chāyāya nisīdeyya sayeyya vā khandhampi tassa chindeyya attho ce tādiso siyā"ti gāthamāha. Tattha attho ce tādiso siyāti tādisena dabbasambhārena sace attho bhaveyya, tassa rukkhassa khandhampi chindeyya, kimaṅgaṃ pana sākhādayoti adhippāyo. Evaṃ brāhmaṇena vutte 4- aṅkuro sappurisadhammaṃyeva paggaṇhanto:- [261] "yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa pattaṃ bhindeyya mittadubbho hi pāpako"ti imaṃ gāthamāha. Tattha na tassa pattaṃ bhindeyyāti tassa rukkhassa ekapaṇṇamattampi na pāteyya, pageva sākhādiketi adhippāyo. Punapi brāhmaṇo attano vādaṃ paggaṇhanto:- @Footnote: 1 Ma. pāpakammaṃ 2 Ma. sabbasattesu bhūtesu @3 Sī.,i. nikhanati vinayoti nītimaṅgalaṃ 4 Sī. vutto

--------------------------------------------------------------------------------------------- page125.

[262] "yassa rukkhassa chāyāya nisīdeyya sayeyya vā samūlampi taṃ abbuhe 1- attho ce tādiso siyā"ti gāthamāha. Tattha samūlampi taṃ abbuheti taṃ tattha samūlampi saha mūlenapi 2- abbuheyya, 3- uddhareyyāti attho. Evaṃ brāhmaṇena vutte puna aṅkuro taṃ nītiṃ niratthakaṃ kātukāmo:- [263] "yassekarattimpi 4- ghare vaseyya yatthannapānaṃ puriso labhetha na tassa pāpaṃ manasāpi cintaye 5- kataññutā sappurisehi vaṇṇitā. [264] Yassekarattimpi ghare vaseyya annena pānena upaṭṭhito siyā na tassa pāpaṃ manasāpi cintaye adubbhapāṇī hadate mittadubbhiṃ. [265] Yo pubbe katakalyāṇo pacchā pāpena hiṃsati allapāṇihato poso na so bhadrāni passatī"ti imā tisso gāthā abhāsi. #[263] Tattha yassāti yassa puggalassa. Ekarattimpīti ekarattimattampi kevalaṃ 6- gehe vaseyya. Yatthannapānaṃ puriso labhethāti yassa santike koci puriso annapānaṃ vā yaṅkiñci bhojanaṃ vā labheyya. Na tassa pāpaṃ manasāpi cintayeti @Footnote: 1 ka. abbuyha 2 Ma. saha mūlena samūlampi 3 ka. abbuḷheyya @4 ka. yassekarattiṃ hi 5 Sī. cetaye. evamuparipi 6 Sī.,i. na kevalaṃ

--------------------------------------------------------------------------------------------- page126.

Tassa puggalassa abhaddakaṃ anatthaṃ manasāpi na cinteyya na piheyya, 1- pageva kāyavācāhi. Kasmāti ce? kataññutā sappurisehi vaṇṇitāti kataññutā nāma buddhādīhi Uttamapurisehi pasaṃsitā. #[264] Upaṭṭhitoti payirupāsito "idaṃ gaṇha idaṃ bhuñjā"ti annapānādinā upaṭṭhito. Adubbhapāṇīti ahiṃsakahattho hatthasaṃyato. Dahate mittadubbhinti taṃ mittadubbhiṃ puggalaṃ dahati vināseti, appaduṭṭhe hitajjhāsayasampanne puggale parena kato aparādho avisesena tasseva anatthāvaho, appaduṭṭho puggalo atthato taṃ dahati nāma. Tenāha bhagavā:- "yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khitto"ti. 2- #[265] Yo pubbe katakalyāṇoti yo puggalo kenaci sādhunā katabhaddako katūpakāro. Pacchā pāpena hiṃsatīti taṃ pubbakārinaṃ 3- aparabhāge pāpena abhaddakena anatthakena bādhati. Allapāṇihato posoti allapāṇinā 4- upakārakiriyāya allapāṇinā dhotahatthena pubbakārinā heṭṭhā vuttanayena hato bādhito, tassa vā pubbakārino bādhanena hato allapāṇihato nāma, akataññupuggalo. 5- Na so bhadrāni passatīti so yathāvuttapuggalo idhaloke ca paraloke ca iṭṭhāni na passati na vindati, na labhatīti attho. Evaṃ sappurisadhammaṃ paggaṇhantena aṅkurena abhibhavitvā vutto so brāhmaṇo niruttato tuṇhī ahosi. Yakkho pana tesaṃ dvinnaṃ vacanapaṭivacanāni sutvā brāhmaṇassa @Footnote: 1 Ma. na pasaheyya 2 khu.dha. 25/125/39, saṃ.sa. 15/22/15 @3 Ma. pubbūpakāriṃ 4 Sī. allapāṇi nāma 5 Ma. allapāṇī kataññupuggalo

--------------------------------------------------------------------------------------------- page127.

Kujjhitvāpi "hotu imassa duṭṭhabrāhmaṇassa kattabbaṃ pacchā jānissāmī"ti attano kenaci anabhibhavanīyatameva tāva dassento:- [266] "nāhaṃ devena vā manussena vā issariyena vā haṃ suppasayho 1- yakkhohamasmi paramiddhipatto dūraṅgamo vaṇṇabalūpapanno"ti gāthamāha. Tattha devena vāti yena kenaci devena vā. Manussena vāti etthāpi eseva nayo. Issariyena vāti devissariyena vā manussissariyena vā. Tattha devissariyaṃ nāma catumahārājikasakkasuyāmādīnaṃ deviddhi, manussissariyaṃ nāma cakkavattiādīnaṃ puññiddhi. Tasmā issariyaggahaṇena mahānubhāve devamanusse saṅgaṇhāti. Mahānubhāvāpi hi devā attano puññaphalūpatthambhite manussepi asati payogavipattiyaṃ abhibhavituṃ na sakkonti, pageva itare. Hanti asahane nipāto. Na suppasayhoti appadhaṃsiyo. Yakkhohamasmi paramiddhipattoti attano puññaphalena 2- ahaṃ yakkhattaṃ upagato asmi, yakkhova samāno na yo vā so vā, atha kho paramiddhipatto paramāya uttamāya yakkhiddhiyā samannāgato. Dūraṅgamoti khaṇeneva dūrampi ṭhānaṃ gantuṃ samattho. Vaṇṇabalūpapannoti rūpasampattiyā sarīrabalena ca upapanno samannāgatoti tīhipi padehi mantappayogādīhi attano anabhibhavanīyataṃyeva dasseti. Rūpasampanno hi paresaṃ bahumānito hoti, rūpasampadaṃ nissāya visabhāgavatthunāpi anākaḍḍhaniyovāti 3- vaṇṇasampadā anabhibhavanīyakāraṇanti vuttā. Ito paraṃ aṅkurassa ca devaputtassa ca vacanapaṭivacanakathā hoti:- @Footnote: 1 Sī. na suppasayho 2 Sī.,i. puññavasena 3 Sī.,i. anākulanīyo hoti

--------------------------------------------------------------------------------------------- page128.

[267] "pāṇi te sabbasovaṇṇo pañcadhāro madhussavo nānārasā paggharanti maññehaṃ taṃ purindadaṃ. [268] Nāmhi 1- devo na gandhabbo nāpi sakko purindado petaṃ maṃ aṅkura jānāhi roruvamhā idhāgataṃ. [269] Kiṃsīlo kiṃsamācāro roruvasmiṃ pure tuvaṃ kena te brahmacariyena puññaṃ pāṇimhi ijjhati. [270] Tunnavāyo pure āsiṃ roruvasmiṃ tadā ahaṃ sukicchavutti kapaṇo na me vijjati dātave. [271] Nivesanañca 2- me āsi asayhassa upantike saddhassa dānapatino katapuññassa lajjino. [272] Tattha yācanakāyanti nānāgottā vaṇibbakā te ca maṃ tattha pucchanti asayhassa nivesanaṃ. [273] Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyati tesāhaṃ puṭṭho akkhāmi asayhassa nivesanaṃ. [274] Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo ettha dānaṃ padīyati asayhassa nivesane. [275] Tena pāṇi kāmadado tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhati. [276] Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. @Footnote: 1 ka. namhi 2 Sī.,i. āvesanañca

--------------------------------------------------------------------------------------------- page129.

[277] Tena pāṇi kāmadado tena pāṇi madhussavo tena te 1- brahmacariyena puññaṃ pāṇimhi ijjhati. [278] Yo so dānamadā bhante pasanno sakapāṇibhi so hitvā mānusaṃ dehaṃ kiṃ nu so disataṃ gato. [279] Nāhaṃ pajānāmi asayhasāhino aṅgīrasassa gatiṃ āgatiṃ vā sutañca me vessavaṇassa santike sakkassa sahabyataṃ gato asayhoti. [280] Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. [281] So hi nūna ito gantvā anuppatvāna dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ. [282] Dassāmannañca pānañca vatthasenāsanāni ca papañca udapānañca dugge saṅkamanāni cā"ti paṇṇarasa vacanapaṭivacanagāthā honti. #[267] Tattha pāṇi teti tava dakkhiṇahattho. Sabbasovaṇṇoti sabbaso suvaṇṇavaṇṇo. Pañcadhāroti pañcahi aṅgulīhi parehi kāmitavatthūnaṃ dhārā etassa santīti pañcadhāro. Madhussavoti madhurarasavissandako. Tenāha "nānārasā paggharantī"ti, madhurakaṭukakasāvādibhedā nānāvidhā rasā vissandantīti attho. Yakkhassa hi kāmadade madhurādirasasampannāni vividhāni 2- khādanīyabhojanīyāni hatthe vissajjante 3- madhurādirasā @Footnote: 1 ka. me 2 Sī.,i. vicittāni 3 Sī. vissandante

--------------------------------------------------------------------------------------------- page130.

Paggharantīti vuttaṃ. Maññehaṃ taṃ purindadanti maññe ahaṃ taṃ purindadaṃ sakkaṃ, "evaṃmahānubhāvo sakko devarājā"ti taṃ ahaṃ maññāmīti attho. #[268] Nāmhi devoti vessavaṇādiko pākaṭadevo na homi. Na gandhabboti gandhabbakāyikadevopi na homi. Nāpi sakko purindadoti purimattabhāve pure dānassa paṭṭhapitattā "purindado"ti laddhanāmo sakko devarājāpi na homi. Kataro pana ahosīti āha "petaṃ maṃ aṅkura jānāhī"tiādi. Aṅkurapetūpapattikaṃ maṃ jānāhi, "aññataro petamahiddhiko"ti maṃ upadhārehi. Roruvamhā idhāgatanti roruvanagarato cavitvā marukantāre idha imasmiṃ nigrodharukkhe upapajjanavasena āgataṃ, ettha nibbattanti attho. #[269] Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvanti pubbe purimattabhāve roruvanagare vasanto tvaṃ kiṃsīlo kiṃsamācāro ahosi, pāpato nivattanalakkhaṇaṃ kīdisaṃ sīlaṃ samādāya saṃvattitapuññakiriyālakkhaṇena 1- samācārena kiṃsamācāro, dānādīsu kusalasamācāresu kīdiso samācāro ahosīti attho. Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatīti kīdisena seṭṭhacariyena idaṃ evarūpaṃ tava hatthesu puññaphalaṃ idāni samijjhati nipphajjati, taṃ kathehīti attho. Puññaphalaṃ hi idha uttarapadalopena "puññan"ti adhippetaṃ. Tathā hi taṃ "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu 2- puññanti vuttaṃ. #[270] Tunnavāyoti tunnakāro. Sukicchavuttīti suṭṭhu kicchavuttiko ativiya dukkhajīviko. Kapaṇoti varāko, dīnoti attho. Na me vijjati dātaveti addhikānaṃ 3- samaṇabrāhmaṇānaṃ dātuṃ kiñci dātabbayuttakaṃ mayhaṃ natthi, cittaṃ pana me dānaṃ dinnanti adhippāyo. @Footnote: 1 Sī.,i. pattipuññakiriyālakkhaṇena 2 dī.pā. 11/80/49 3 Ma. atthikānaṃ

--------------------------------------------------------------------------------------------- page131.

#[271] Nivesananti 1- gharaṃ, kammakaraṇasālā vā. Asayhassa upantiketi asayhassa mahāseṭṭhino gehassa samīpe. Saddhassāti kammaphalasaddhāya samannāgatassa. Dānapatinoti dāne nirantarappavattāya pariccāgasampattiyā lobhassa ca abhibhavena patibhūtassa. Katapuññassāti pubbe katasucaritakammassa. Lajjinoti pāpajigucchanasabhāvassa. #[272] Tatthāti tasmiṃ mama nivesane. 2- Yācanakāyantīti yācanakā janā asayhaseṭṭhiṃ kiñci yācitukāmā āgacchanti. Nānāgottāti nānāvidhagottāpadesā. Vaṇibbakāti vaṇṇadīpakā, ye dāyakassa puññaphalādiñca guṇakittanādimukhena attano atthikabhāvaṃ pavedentā vicaranti. Te ca maṃ tattha pucchantīti tatthāti nipātamattaṃ, te yācakādayo maṃ asayhaseṭṭhino nivesanaṃ pucchanti. Akkharacintakā hi īdisesu ṭhānesu kammadvayaṃ icchanti. #[273] Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyatīti tesaṃ pucchanākāradassanaṃ. Ayaṃ hettha attho:- bhaddaṃ tumhākaṃ hotu, mayaṃ "asayhamahāseṭṭhinā dānaṃ padīyatī"ti sutvā āgatā, kattha dānaṃ padīyati, kattha vā mayaṃ gacchāma, kattha gatena dānaṃ sakkā 3- laddhunti. Tesāhaṃ puṭṭho akkhāmīti evaṃ tehi addhikajanehi 4- labhanaṭṭhānaṃ puṭṭho "ahaṃ pubbe akatapuññatāya idāni īdisānaṃ kiñci dātuṃ asamattho 5- jāto, dānaggaṃ pana imesaṃ dassento lābhassa upāyācikkhaṇena pītiṃ uppādento ettakenapi bahuṃ puññaṃ pasavāmī"ti gāravaṃ uppādetvā dakkhiṇaṃ bāhuṃ pasāretvā tesaṃ asayhaseṭṭhissa nivesanaṃ akkhāmi. Tenāha "paggayha dakkhiṇaṃ bāhun"tiādi. #[274] Tena pāṇi kāmadadoti tena paradānapakāsanena parena katassa dānassa sakkaccaṃ anumodanamattena hetunā idāni mayhaṃ hattho kapparukkho viya @Footnote: 1 Sī.,i. āvesananti 2 Sī.,i. āvesane 3 Sī. gate dāni sakkā taṃ @4 Ma. atthikajanehi 5 Sī. asamatthako

--------------------------------------------------------------------------------------------- page132.

Santānakalatā viya ca kāmaduho icchiticchitadāyī kāmadado hoti, kāmadado ca hoti 1- tena pāṇi madhussavo 2- iṭṭhavatthuvissajjanako jāto. #[276] Na kira tvaṃ adā dānanti kirāti anussavanatthe nipāto, tvaṃ kira attano santakaṃ na pariccaji, sakapāṇīhi sahatthehi yassa kassaci samaṇassa vā brāhmaṇassa vā kiñci dānaṃ na adāsi. Parassa dānaṃ anumodamānoti kevalaṃ pana parena kataṃ parassa dānaṃ "aho dānaṃ pavattesī"ti anumodamānoyeva vihāsi. #[277] Tena pāṇi kāmadadoti tena tuyhaṃ pāṇi evaṃ kāmadado, aho acchariyā vata puññānaṃ gatīti adhippāyo. #[278] Yo so dānamadā bhante, pasanno sakapāṇibhīti devaputtaṃ gāravena 3- ālapati, bhante parena katassa dānānumodakassa tāva tuyhaṃ īdisaṃ phalaṃ evarūpo ānubhāvo, yo pana so asayhamahāseṭṭhi mahādānaṃ adāsi, pasannacitto hutvā sahatthehi 4- tadā mahādānaṃ pavattesi. So hitvā mānusaṃ dehanti so idha manussattabhāvaṃ pahāya. Kinti kataraṃ. Nu soti nūti nipātamattaṃ. Disataṃ gatoti disaṃ ṭhānaṃ gato, kīdisī tassa gati nipphattīti asayhaseṭṭhino abhisamparāyaṃ pucchi. #[279] Asayhasāhinoti aññehi maccharīhi lobhābhibhūtehi sahituṃ vahituṃ asakkuṇeyyassa pariccāgādivibhāgassa sappurisadhurassa sahanato asayhasāhino. Aṅgīrasassāti aṅgato nikkhamanakajutissa. Rasoti hi jutiyā adhivacanaṃ. Tassa kira yācake āgacchante disvā uḷāraṃ pītisomanassaṃ uppajjati, mukhavaṇṇo vippasīdati, taṃ attano paccakkhaṃ katvā evamāha. Gatiṃ āgatiṃ vāti tassa "asukaṃ nāma gatiṃ ito gato"ti gatiṃ vā "tato 5- vā pana asukasmiṃ kāle idhāgamissatī"ti @Footnote: 1 cha.Ma. honto 2 Sī.,i. madhussavoti 3 Ma. devaputtaṃ 4 ka. sahassehi 5 Sī. gato

--------------------------------------------------------------------------------------------- page133.

Āgatiṃ vā nāhaṃ jānāmi, avisayo esa mayhaṃ. Sutañca me vessavaṇassa santiketi apica kho upaṭṭhānaṃ gatena vessavaṇassa mahārājassa santike sutametaṃ mayā. Sakkassa sahabyataṃ gato asayhoti asayhaseṭṭhi sakkassa devānamindassa sahabyataṃ gato ahosi, tāvatiṃsabhavane nibbattoti attho. #[280] Alameva kātuṃ kalyāṇanti yaṅkiñci kalyāṇaṃ kusalaṃ puññaṃ kātuṃ yuttameva paṭirūpameva. Tattha pana yaṃ sabbasādhāraṇaṃ sukatataraṃ, taṃ dassetuṃ "dānaṃ dātuṃ yathārahan"ti vuttaṃ, attano vibhavabalānurūpaṃ dānaṃ dātuṃ alameva. Tattha kāraṇamāha "pāṇiṃ kāmadadaṃ disvā"ti. Yatra hi nāma parakatapuññānumodanapubbakena dānapatinivesana- maggācikkhaṇamattena ayaṃ hattho kāmadado diṭṭho, imaṃ disvā. Ko puññaṃ na karissatīti mādiso ko nāma attano patiṭṭhānabhūtaṃ puññaṃ na karissatīti. #[281] Evaṃ aniyamavasena puññakiriyāya ādaraṃ dassetvā idāni attani taṃ niyametvā dassento "so hi nūnā"tiādigāthādvayamāha. Tattha soti so ahaṃ. Hīti avadhāraṇe nipāto, nūnāti parivitakke. Ito gantvāti ito marubhūmito apagantvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Paṭṭhāpayissāmīti 1- pavattayissāmi. Evaṃ aṅkurena "dānaṃ dassāmī"ti paṭiññāya katāya yakkho tuṭṭhamānaso "mārisa tvaṃ vissattho dānaṃ dehi, ahaṃ pana te sahāyakiccaṃ karissāmi, yena te deyyadhammo na parikkhayaṃ gamissati, tena pakārena karissāmī"ti taṃ dānakiriyāya samuttejetvā "brāhmaṇa vāṇija tvaṃ kira mādise balakkārena netukāmo attano pamāṇaṃ na jānāsī"ti tassa bhaṇḍamantaradhāpetvā taṃ yakkhavibhiṃsakāya bhiṃsāpento santajjesi. Atha naṃ aṅkuro nānappakāraṃ yācitvā brāhmaṇena khamāpento pasādetvā sabbabhaṇḍaṃ pākatikaṃ kārāpetvā rattiyā upagatāya yakkhaṃ vissajjetvā @Footnote: 1 cha.Ma. paṭṭhapayissāmīti

--------------------------------------------------------------------------------------------- page134.

Gacchanto tassa avidūre aññataraṃ ativiya bībhacchadassanaṃ petaṃ disvā tena katakammaṃ pucchanto:- [283] "kena te aṅgulī kuṇā 1- mukhañca kuṇalīkataṃ akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayā"ti gāthamāha. Tattha kuṇāti kuṇikā paṭikuṇikā 2- anujubhūtā. Kuṇalīkatanti mukhavikārena vikuṇitaṃ saṅkuṇitaṃ. 3- Paggharantīti asuciṃ vissandanti. Athassa peto:- [284] "aṅgīrasassa gahapatino saddhassa gharamesino tassāhaṃ dānavissagge dāne adhikato ahuṃ. [285] Tattha yācanake disvā āgate bhojanatthike ekamantaṃ apakkamma akāsiṃ kuṇaliṃ mukhaṃ. 4- [286] Tena me aṅgulī kuṇā 1- mukhañca kuṇalīkataṃ 5- akkhīni me paggharanti taṃ pāpaṃ pakataṃ mayā"ti tisso gāthā abhāsi. #[284] Tattha aṅgīrasassātiādinā asayhaseṭṭhiṃ kitteti. Gharamesinoti gharamāvasantassa gahaṭṭhassa. Dānavissaggeti dānagge pariccāgaṭṭhāne. Dāne adhikato ahunti deyyadhammassa pariccajane dānādhikāre adhikato ṭhapito ahosiṃ. #[285] Ekamantaṃ apakkammāti yācanake bhojanatthike āgate disvā dānabyāvaṭena dānaggato anapakkamma yathāṭhāneyeva ṭhatvā sañjātapītisomanassena @Footnote: 1 Sī.,i. kuṇṭhā 2 Sī. kuṇṭhāti kuṇitā paṭikuṇitā @3 Sī. kuṇṇalīkatanti mukhavikārena vikuñcitaṃ saṅkucitaṃ 4 Sī.,i. kuṇḍalīmukhaṃ @5 Sī. kuṇḍalīkataṃ

--------------------------------------------------------------------------------------------- page135.

Vippasannamukhavaṇṇena sahatthena dānaṃ dātabbaṃ, parehi vā paṭirūpehi dāpetabbaṃ, ahaṃ pana tathā akatvā yācanake āgacchante dūratova disvā attānaṃ adassento ekamantaṃ apakkamma apakkamitvā. Akāsī kuṇaliṃ mukhanti vikuṇitaṃ saṅkucitaṃ mukhaṃ akāsiṃ. #[286] Tenāti yasmā 1- tadāhaṃ sāminā dānādhikāre niyutto samāno dānakāle upaṭṭhite macchariyāpakato dānaggato apakkamanto pādehi saṅkocaṃ āpajjiṃ, sahatthehi dātabbe tathā akatvā hatthasaṅkocaṃ āpajjiṃ, pasannamukhena bhavitabbe mukhasaṅkocaṃ āpajjiṃ, piyacakkhūhi oloketabbe cakkhukālusiyaṃ uppādesiṃ, tasmā hatthaṅguliyo ca pādaṅguliyo ca kuṇitā 2- jātā, mukhañca kuṇalīkataṃ virūparūpaṃ saṅkucitaṃ, akkhīni asuciduggandhajegucchāni assūni paggharantīti attho. Tena vuttaṃ:- "tena me aṅgulī kuṇā mukhañca kuṇalīkataṃ akkhīni me paggharanti taṃ pāpaṃ pakataṃ mayā"ti. Taṃ sutvā aṅkuro petaṃ garahanto:- [287] "dhammena te kāpurisa mukhañca kuṇalīkataṃ akkhīni ca paggharanti yaṃ taṃ 3- parassa dānassa akāsi kuṇaliṃ mukhan"ti gāthamāha. Tattha dhammenāti yutteneva kāraṇena. Teti tava. Kāpurisāti lāmakapurisa. Yanti yasmā. Parassa dānassāti parassa dānasmiṃ. Ayameva vā pāṭho. Puna aṅkuro taṃ dānapatiṃ seṭṭhiṃ garahanto:- @Footnote: 1 Sī. tenāti tasmā, yasmā 2 Sī. kuṇṭhā vikuṇṭhitā 3 Sī. yaṃ tvaṃ

--------------------------------------------------------------------------------------------- page136.

[288] "kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ annapānaṃ khādanīyaṃ vatthasenāsanāni cā"ti gāthamāha. Tassattho:- dānaṃ dadanto puriso kathaṃ hi nāma taṃ parapattiyaṃ parena pāpetabbaṃ 1- kareyya, attapaccakkhameva katvā sahattheneva dadeyya, sayaṃ vā tattha byāvaṭo bhaveyya, aññathā attano deyyadhammo aṭṭhāne viddhaṃsiyetha, dakkhiṇeyyā ca dānena 2- parihāyeyyunti. Evantaṃ garahitvā idāni attanā paṭipajjitabbavidhiṃ dassento:- [289] "so hi nūna ito gantvā anuppatvāna dvārakaṃ dānaṃ taṃ paṭṭhāpayissāmi 3- yaṃ mamassa sukhāvahaṃ. [290] Dassāmannañca pānañca vatthasenāsanāni ca papañca udapānañca dugge saṅkamanāni cā"ti gāthādvayamāha, taṃ vuttatthameva. [291] "tato hi so nivattitvā anuppatvāna dvārakaṃ dānaṃ paṭṭhayi 4- aṅkuro yantaṃ assa 5- sukhāvahaṃ. [292] Adā annañca pānañca vatthasenāsanāni ca papañca udapānañca vippasannena cetasā. [293] Ko chāto ko ca tasito ko vatthaṃ paridahissati 6- kassa santāni yoggāni ito yojentu vāhanaṃ. @Footnote: 1 Ma. parena dātabbaṃ, cha. pāpetabbaṃ sādhetabbaṃ 2 Sī. chātena,i. sātena @3 cha.Ma. dānaṃ paṭṭhapayissāmi 4 cha.Ma. paṭṭhapayi. evamuparipi @5 cha.Ma. yaṃtumassa. evamuparipi 6 Sī.,i. parivassati

--------------------------------------------------------------------------------------------- page137.

[294] Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ itissu tattha ghosenti kappakā sūdamāgadhā 1-. Sadā sāyañca pāto ca aṅkurassa nivesane"ti catasso gāthā aṅkurassa paṭipattiṃ dassetuṃ saṅgītikārehi ṭhapitā. #[291] Tattha tatoti marukantārato. Nivattitvāti paṭinivattitvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Dānaṃ paṭṭhayi aṅkuroti yakkhena paripūritasakalakoṭṭhāgāro sabbapātheyyakaṃ mahādānaṃ so aṅkuro paṭṭhapesi. Yantaṃ assa sukhāvahanti yaṃ attano sampati āyatiñca sukhanibbattakaṃ. #[293] Ko chātoti ko jighacchito, so āgantvā yathāruci bhuñjatūti adhippāyo. Eseva nayo sesesupi. Tasitoti pipāsito. Paridahissatīti 2- nivāsessati pārupissati cāti attho. Santānīti parissamappattāni. Yoggānīti rathavāhanāni. 3- Ito yojentu vāhananti ito yoggasamūhato yathārucitaṃ gahetvā vāhanaṃ yojentu. #[294] Ko chatticchatīti ko kilañjachattādibhedaṃ chattaṃ icchati, so gaṇhātūti adhippāyo. Sesesupi eseva nayo. Gandhanti catujjātiyagandhādikaṃ gandhaṃ. Mālanti ganthitāganthitabhedaṃ 4- pupphaṃ. Upāhananti khallabaddhādibhedaṃ upāhanaṃ. Itissūti ettha sūti nipātamattaṃ, iti evaṃ "ko chāto ko tasito"tiādināti attho. Kappakāti nhāpitakā. Sūdāti bhattakārakā. Māgadhāti gandhino. Sadāti sabbakālaṃ divase divase sāyañca pāto ca tattha aṅkurassa nivesane ghosenti ugghosentīti yojanā. Evaṃ mahādānaṃ pavattentassa gacchante kāle tittibhāvato atthikajanehi pavivittaṃ viraḷaṃ dānaggaṃ ahosi. Taṃ disvā aṅkuro dāne uḷārajjhāsayatāya atuṭṭhamānaso hutvā attano dāne niyuttaṃ sindhakaṃ 5- nāma māṇavaṃ āmantetvā:- @Footnote: 1 Ma. sudāpāṭavā 2 Sī.,i. parivassatīti paridahessati 3 Sī.,i. rathayugavāhanāni @4 Ma. ganthikādibhedaṃ 5 Ma. sindukaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page138.

[295] "sukhaṃ supati aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi sindhaka yaṃ na passāmi yācake. [296] Sukhaṃ supati aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi sindhaka appake su vaṇibbake"ti gāthādvayamāha. Tattha sukhaṃ supati aṅkuro, iti jānāti maṃ janoti "aṅkuro rājā yasabhogasamappito dānapati attano bhogasampattiyā dānasampattiyā ca sukhaṃ supati sukheneva niddaṃ upagacchati, sukhaṃ paṭibujjhatī"ti evaṃ maṃ jano sambhāveti. Dukkhaṃ supāmi sindhakāti ahaṃ pana sindhaka dukkhameva supāmi. Kasmā? yaṃ na passāmi yācaketi, yasmā mama ajjhāsayānurūpaṃ deyyadhammapaṭiggāhake bahū yācake na passāmi, tasmāti attho. Appake su vaṇibbaketi vaṇibbakajane appake katipaye jāte dukkhaṃ supāmīti yojanā. Sūti ca nipātamattaṃ, appake vaṇibbakajane satīti attho. Taṃ sutvā sindhako tassa uḷāraṃ dānādhimuttiṃ pākaṭataraṃ kātukāmo:- [297] "sakko ce te varaṃ dajjā tāvatiṃsānamissaro kissa sabbassa lokassa varamāno varaṃ vare"ti gāthamāha. Tassattho:- tāvatiṃsānaṃ devānaṃ sabbassa ca lokassa issaro sakko "varaṃ varassu aṅkura yaṅkiñci manasicchitan"ti tuyhaṃ varaṃ dajjā dadeyya ce, varamāno patthayamāno kissa kīdisaṃ varaṃ vareyyāsīti attho. Atha aṅkuro attano ajjhāsayaṃ yāthāvato pavedento:-

--------------------------------------------------------------------------------------------- page139.

[298] "sakko ce me varaṃ dajjā tāvatiṃsānamissaro kāluṭṭhitassa me sato sūriyuggamanaṃ 1- pati dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. [299] Dadato me na khīyetha datvā nānutapeyyahaṃ dadaṃ cittaṃ pasādeyyaṃ etaṃ 2- sakkaṃ varaṃ vare"ti dve gāthā abhāsi. #[298] Tattha kāluṭṭhitassa me satoti kāle pāto vuṭṭhitassa atthikānaṃ dakkhiṇeyyānaṃ apacāyanapāricariyādivasena uṭṭhānavīriyasampannassa me samānassa. Sūriyuggamanaṃ patīti sūriyuggamanavelāyaṃ. Dibbā bhakkhā pātubhaveyyunti devalokapariyāpannā āhārā uppajjeyyuṃ. Sīlavanto ca yācakāti yācakā ca sīlavanto kalyāṇadhammā bhaveyyuṃ. #[299] Dadato me na khīyethāti āgatāgatānaṃ dānaṃ dadato ca me deyyadhammo na khīyetha, na parikkhayaṃ gaccheyya. Datvā nānutapeyyahanti tañca dānaṃ datvā kiñcideva appasādakaṃ disvā tena ahaṃ pacchā nānutapeyyaṃ. Dadaṃ cittaṃ pasādeyyanti dadamāno cittaṃ pasādeyyaṃ, pasannacittoyeva hutvā dadeyyaṃ. Etaṃ sakkaṃ varaṃ vareti sakkaṃ devānamindaṃ ārogyasampadā deyyadhammasampadā dakkhiṇeyyasampadā deyyadhammassa aparimitasampadā dāyakasampadāti etaṃ pañcavidhaṃ varaṃ vareyyaṃ. Ettha ca "kāluṭṭhitassa me sato"ti etena ārogyasampadā, "dibbā bhakkhā pātubhaveyyun"ti etena deyyadhammasampadā, "sīlavanto ca yācakā"ti etena dakkhiṇeyyasampadā, "dadato me na khīyethā"ti etena deyyadhammassa aparimitasampadā, "datvā nānutapeyyahaṃ, dadaṃ cittaṃ pasādeyyan"ti etehi dāyakasampadāti ime pañca atthā varabhāvena 3- icchitā, te ca kho dānamayapuññassa yāvadeva uḷārabhāvāyāti veditabbā. @Footnote: 1 ka. suriyuggamanaṃ, Sī. sūriyassuggamanaṃ 2 Sī. evaṃ 3 Sī.,i. atthāvahanabhāvena

--------------------------------------------------------------------------------------------- page140.

Evaṃ aṅkurena attano ajjhāsaye pavedite tattha nisinno nītisatthe kataparicayo sonako nāma eko puriso taṃ atidānato vicchinditukāmo:- [300] "na sabbavittāni pare pavecche dadeyya dānañca dhanañca rakkhe tasmā hi dānā dhanameva seyyo atippadānena kulā na honti. [301] Adānamatidānañca nappasaṃsanti paṇḍitā tasmā hi dānā dhanameva seyyo samena vatteyya sa dhīradhammo"ti dve gāthā abhāsi. Sindhako evaṃ punapi vīmaṃsitukāmo "na sabbavittānī"tiādimāhāti apare. #[300] Tattha sabbavittānīti 1- saviññāṇakaaviññāṇakappabhedāni sabbāni vittūpakaraṇāni, dhanānīti attho. Pareti paramhi, parassāti attho. Na paveccheti na dadeyya, "dakkhiṇeyyā laddhā"ti katvā kiñci asesetvā sabbasāpateyyapariccāgo na kātabboti attho. Dadeyya dānañcāti sabbena sabbaṃ dānadhammo na kātabbo, atha kho attano āyañca vayañca jānitvā 2- vibhavānurūpaṃ dānañca dadeyya. Dhanañca rakkheti aladdhalābhaladdhaparirakkhaṇarakkhitasambandhavasena 3- dhanaṃ paripāleyya. "ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye catutthañca nidhāpeyya āpadāsu bhavissatī"ti vuttavidhinā vā dhanaṃ rakkheyya tammūlakattā dānassa. Tayopi maggā 5- aññamañña- visodhanena paṭisevitabbāti hi nīticintakā. Tasmā hīti yasmā dhanañca rakkhanto @Footnote: 1 Ma.,i. na sabbavittānīti 2 Sī. āyañca jānitvā @3 Ma. dhanañca rakkheti dhanaṃ rakkheyya aladdhamānabhaṇḍaparirakkhitapabandhavasena @4 dī.pā. 11/265/164 suhadamitta 5 Sī. mattā

--------------------------------------------------------------------------------------------- page141.

Dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā dānato dhanameva seyyo sundarataroti atidānaṃ na kātabbanti adhippāyo. Tenāha "atippadānena kulā na hontī"ti, dhanassa pamāṇaṃ ajānitvā dānassa taṃ nissāya atippadānapasaṅgena kulāni na honti nappavattanti, ucchijjantīti attho. #[301] Idāni viññūnaṃ pasaṃsitamevatthaṃ 1- patiṭṭhapento "adānamatidānañcā"ti gāthamāha. Tattha adānamatidānañcāti sabbena sabbaṃ kaṭacchubhikkhāyapi taṇḍulamuṭṭhiyāpi adānaṃ, pamāṇaṃ atikkamitvā pariccāgasaṅkhātaṃ atidānañca paṇḍitā buddhimanto sapaññajātikā nappasaṃsanti na vaṇṇayanti. Sabbena sabbaṃ adānena hi samparāyikato atthato paribāhiro hoti, atidānena diṭṭhadhammikapaveṇī na pavattati. 2- Samena vatteyyāti avisamena lokiyasarikkhakena samāhitena 3- majjhimena ñāyena pavatteyya. Sa dhīradhammoti yā yathāvuttā dānādānappavatti, 4- so dhīrānaṃ dhitisampannānaṃ nītinayakusalānaṃ dhammo, tehi gatamaggoti dīpeti. Taṃ sutvā aṅkuro tassa adhippāyaṃ parivattento:- [302] "aho vatāre 5- ahameva dajjaṃ santo ca 6- maṃ sappurisā bhajeyyuṃ meghova ninnāni paripūrayanto 7- santappaye sabbavaṇibbakānaṃ. [303] Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. [304] Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti esā yaññassa 8- sampadā. @Footnote: 1 Ma. pasaṃsitāyapi tamevatthaṃ 2 Ma. diṭṭhadhammikato @3 Sī.,i. lokiyaparikkhakena agarahitena 4 Ma. yathāvuttadānasammāpaṭipatti @5 cha.Ma. aho vata re 6 ka. hi 7 ka. ninnāni hi pūrayanto @8 Sī.,i. puññassa. evamuparipi

--------------------------------------------------------------------------------------------- page142.

[305] Pubbeva dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti esā yaññassa sampadā"ti catūhi gāthāhi attanā paṭipajjitabbavidhiṃ pakāsesi. #[302] Tattha aho vatāti sādhu vata. Areti 1- ālapanaṃ. Ahameva dajjanti ahaṃ dajjameva. Ayaṃ hettha saṅkhepattho:- māṇava "dānā dhanameva seyyo"ti yadi ayaṃ nītikusalānaṃ vādo tava hotu, kāmaṃ 2- ahaṃ dajjameva. Santo ca maṃ sappurisā bhajeyyunti tasmiṃ ca dāne santo upasantakāyavacīmanosamācārā sappurisā sādhavo maṃ bhajeyyuṃ upagaccheyyuṃ. Meghova ninnāni paripūrayantoti ahaṃ 3- abhippavassanto mahāmegho viya ninnāni ninnaṭṭhānāni sabbesaṃ vaṇibbakānaṃ adhippāye paripūrayanto aho vata te 4- santappeyyanti. #[303] Yassa yācanake disvāti yassa puggalassa gharamesino yācanake disvā "paṭhamaṃ tāva upaṭṭhitaṃ vata me puññakkhettan"ti saddhājātassa mukhavaṇṇo pasīdati, yathāvibhavaṃ pana tesaṃ dānaṃ datvā attamano pītisomanassehi gahitacitto hoti. Tanti 5- yadettha yācakānaṃ dassanaṃ, te ca disvā cittassa pasādanaṃ, yathārahaṃ dānaṃ datvā ca attamanatā. #[304] Esā yaññassa sampadāti esā yaññassa sampatti pāripūri, nipphattīti attho. #[305] Pubbeva dānā sumanoti "sampattīnaṃ nidānaṃ 6- anugāmikaṃ nidhānaṃ nidhessāmī"ti muñcanacetanāya 7- pubbe eva dānūpakaraṇassa sampādanato 8- paṭṭhāya sumano somanassajāto bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento "asārato dhanato sārādānaṃ 9- karomī"ti attano cittaṃ @Footnote: 1 cha.Ma. reti 2 Sī. vādoti ye vadantipi kāmaṃ 3 Sī.,i. ahañca @4 Ma. te vata aho 5 Sī.,Ma. taṃ hi 6 Sī. sampattinidhānā @7 Ma. dānacetanāya 8 Ma. sambharaṇato 9 Ma. asādanato sādanaṃ

--------------------------------------------------------------------------------------------- page143.

Pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā "paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū"ti attamano pamuditamano pītisomanassajāto hoti. Esā yaññassa sampadāti yā ayaṃ pubbacetanā muñcanacetanā aparacetanāti imāsaṃ kammaphalaladdhānugatānaṃ somanassapariggahitānaṃ tissannaṃ cetanānaṃ pāripūri, esā yaññassa sampadā dānassa sampatti, na ito aññathāti adhippāyo. Evaṃ aṅkuro attano paṭipajjanavidhiṃ pakāsetvā bhiyyoso mattāya abhivaḍḍhamānadānajjhāsayo divase divase mahādānaṃ pavattesi. Tena tadā sabbarajjāni unnaṅgalāni 1- katvā mahādāne diyyamāne paṭiladdhasabbūpakaraṇā manussā attano attano 2- kammante pahāya yathāsukhaṃ vicariṃsu, tena rājūnaṃ koṭṭhāgārāni parikkhayaṃ agamaṃsu. Tato rājāno aṅkurassa dūtaṃ pāhesuṃ "bhoto dānaṃ nissāya amhākaṃ āyassa vināso ahosi, koṭṭhāgārāni parikkhayaṃ gatāni, tattha yuttamattaṃ ñātabban"ti. 3- Taṃ sutvā aṅkuro dakkhiṇāpathaṃ gantvā damiḷavisaye samuddassa avidūraṭṭhāne mahatiyo anekadānasālāyo kārāpetvā mahādānāni pavattento yāvatāyukaṃ ṭhatvā kāyassa bhedā paraṃ maraṇā tāvatiṃsabhavane nibbatti. Tassa dānavibhūtiñca saggūpapattiñca dassentā saṅgītikārā:- [306] "saṭṭhi vāhasahassāni aṅkurassa nivesane bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. [307] Tisahassāni sūdā hi 4- āmuttamaṇikuṇḍalā aṅkuraṃ upajīvanti dāne yaññassa vāvaṭā. @Footnote: 1 Ma. sattarajjāni anaṅgaṇāni 2 Ma. attano @3 Ma. yuttapatte divase dātabbanti 4 ka. sūdāni

--------------------------------------------------------------------------------------------- page144.

[308] Saṭṭhi purisasahassāni āmuttamaṇikuṇḍalā aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. [309] Soḷasitthisahassāni sabbālaṅkārabhūsitā aṅkurassa mahādāne vidhā piṇḍenti nāriyo. [310] Soḷasitthisahassāni sabbālaṅkārabhūsitā aṅkurassa mahādāne dabbiggāhā upaṭṭhitā. [311] Bahuṃ bahūnaṃ pādāsi ciraṃ pādāsi khattiyo sakkaccañca sahatthā ca cittīkatvā 1- punappunaṃ. [312] Bahū māne ca pakkhe ca utusaṃvacacharāni ca mahādānaṃ pavattesi aṅkuro dīghamantaraṃ. [313] Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū"ti gāthā āhaṃsu. #[306] Tattha saṭṭhi vāhasahassānīti vāhānaṃ saṭṭhisahassāni gandhasālitaṇḍulādipūritavāhānaṃ saṭṭhisahassāni puññapekkhassa dānajjhāsayassa dānādhimuttassa aṅkurassa nivesane niccaṃ divase divase jantuno sattakāyassa bhojanaṃ dīyateti yojanā. #[307-308] Tisahassāni sūdā hīti tisahassamattā sūdā bhattakārakā, te ca kho pana padhānabhūtā adhippetā, tesu ekamekassa pana vacanakarā anekāti veditabbā. "tisahassāni sūdānan"ti ca paṭhanti. Āmuttamaṇikuṇḍalāti nānāmaṇi- vicittakuṇḍaladhaRā. Nidassanamattañcetaṃ, āmuttakaṭakakaṭisuttādiābharaṇāpi te ahesuṃ. @Footnote: 1 ka. vittiṃ katvā

--------------------------------------------------------------------------------------------- page145.

Aṅkuraṃ upajīvantīti taṃ upanissāya jīvanti, tappaṭibaddhajīvikā hontīti attho. Dāne yaññassa vāvaṭāti mahāyāgasaññitassa yaññassa dāne yajane vāvaṭā 1- ussukkaṃ āpannā. Kaṭṭhaṃ phālenti māṇavāti nānappakārānaṃ khajjabhojjādiāhāravisesānaṃ pacanāya alaṅkatapaṭiyattā taruṇamanussā kaṭṭhāni phālenti vidālenti. #[309] Vidhāti vidhātabbāni bhojanayoggāni kaṭukabhaṇḍāni. Piṇḍentīti pisanavasena payojenti. #[310] Dabbiggāhāti kaṭacchugāhikā. Upaṭṭhitāti parivesanaṭṭhānaṃ upagantvā ṭhitā honti. #[311] Bahunti mahantaṃ pahūtikaṃ. 2- Bahūnanti anekesaṃ. Pādāsīti pakārehi adāsi. Ciranti cirakālaṃ. Vīsativassasahassāyukesu hi manussesu so uppanno. Bahuṃ bahūnaṃ cirakālaṃ ca dento yathā adāsi, taṃ dassetuṃ "sakkaccañcā"tiādi vuttaṃ. Tattha sakkaccanti sādaraṃ, anapaviddhaṃ anavaññātaṃ katvā. Sahatthāti sahatthena, na āṇāpanamattena. Cittīkatvāti gāravabahumānayogena cittena karitvā pūjetvā. Punappunanti bahuso na ekavāraṃ, katipayavāre vā akatvā anekavāraṃ pādāsīti yojanā. #[312] Idāni tameva punappunaṃ karaṇaṃ vibhāvetuṃ "bahū māse cā"ti gāthamāhaṃsu. Tattha bahū māseti cittamāsādike bahū aneke māse. Pakkheti 3- kaṇhasukkabhede bahū pakkhe. Utusaṃvaccharāni cāti vasantagimhādike bahū utū ca saṃvaccharāni ca, sabbattha accantasaṃyoge upayogavacanaṃ. Dīghamantaranti dīghakālamantaraṃ. Ettha ca "ciraṃ pādāsī"ti cirakālaṃ dānassa pavattitabhāvaṃ vatvā puna tassa nirantarameva pavattitabhāvaṃ dassetuṃ "bahū māse"tiādi vuttanti daṭṭhabbaṃ. @Footnote: 1 ka. pāvaṭā 2 Ma. bahutaṃ 3 Ma. tatthāpi

--------------------------------------------------------------------------------------------- page146.

#[313] Evanti vuttappakārena. Datvā yajitvā cāti atthato ekameva, kesañci dakkhiṇeyyānaṃ ekaccassa deyyadhammassa pariccajanavasena datvā, puna "bahuṃ bahūnaṃ pādāsī"ti vuttanayena atthikānaṃ sabbesaṃ yathākāmaṃ dento mahāyāgavasena yajitvā. So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahūti so aṅkuro āyupariyosāne manussattabhāvaṃ pahāya paṭisandhiggahaṇavasena tāvatiṃsadevanikāyūpago ahosi. Evaṃ tasmiṃ tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavante amhākaṃ bhagavato kāle indako nāma māṇavo āyasmato anuruddhattherassa piṇḍāya carantassa pasannamānaso kaṭacchubhikkhaṃ dāpesi. So aparena samayena kālaṃ katvā khettagatassa puññassa ānubhāvena tāvatiṃsesu mahiddhiko mahānubhāvo devaputto hutvā nibbatto dibbehi rūpādīhi dasahi ṭhānehi aṅkuraṃ devaputtaṃ abhibhavitvā virocati. Tena vuttaṃ:- [314] "kaṭacchubhikkhaṃ datvāna anuruddhassa indako so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahu. [315] Dasahi ṭhānehi aṅkuraṃ indako atirocati rūpe sadde rase gandhe phoṭṭhabbe ca manorame. [316] Āyunā yasasā ceva vaṇṇena ca sukhena ca ādhipaccena aṅkuraṃ indako atirocatī"ti. #[314-315] Tattha rūpeti rūpahetu, attano rūpasampattinimittanti attho. Saddetiādīsupi eseva nayo. Āyunāti jīvitena. Nanu ca devānaṃ jīvitaṃ paricchinnap- pamāṇaṃ vuttaṃ. Saccaṃ vuttaṃ, taṃ pana yebhuyyavasena. Tathāhi ekaccānaṃ devānaṃ payogavipattiādinā antarāmaraṇaṃ hotiyeva. Indako pana tisso vassakoṭiyo saṭṭhi ca vassasahassāni paripūretiyeva. Tena vuttaṃ "āyunā atirocatī"ti. Yasasāti mahatiyā

--------------------------------------------------------------------------------------------- page147.

Parivārasampattiyā. Vaṇṇenāti saṇṭhānasampattiyā. Vaṇṇadhātusampadā pana "rūpe"ti iminā vuttāyeva. Ādhipaccenāti issariyena. Evaṃ aṅkure ca indake ca tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavantesu amhākaṃ bhagavā abhisambodhito sattame saṃvacchare āsāḷhipuṇṇamāyaṃ sāvatthinagaradvāre gaṇḍambarukkhamūle 1- yamakapāṭihāriyaṃ katvā anukkamena tipadavikkamena tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ yugandharapabbate bālasūriyo viya virocamāno dasahi lokadhātūhi sannipatitāya devabrahmaparisāya jutiṃ attano sarīrappabhāya abhibhavanto abhidhammaṃ desetuṃ nisinno avidūre nisinnaṃ indakaṃ, dvādasayojanantare nisinnaṃ aṅkurañca disvā dakkhiṇeyyasampattivibhāvanatthaṃ:- "mahādānaṃ tayā dinnaṃ aṅkura dīghamantaraṃ avidūre 2- nisinnosi āgaccha mama santike"ti gāthamāha. Taṃ sutvā aṅkuro "bhagavā mayā cirakālaṃ bahuṃ deyyadhammaṃ pariccajitvā pavattitampi mahādānaṃ dakkhiṇeyyasampattivirahena akhette vuttabījaṃ viya na uḷāraphalaṃ ahosi, indakassa pana kaṭacchubhikkhādānampi dakkhiṇeyyasampattiyā sukhette vuttabījaṃ viya ativiya uḷāraphalaṃ jātan"ti āha. Tamatthaṃ dassentā saṅgītikārā:- [317] "tāvatiṃse yadā buddho silāyaṃ paṇḍukambale pāricchattakamūlamhi vihāsi purisuttamo. [318] Dasasu lokadhātūsu sannipatitvāna devatā payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. @Footnote: 1 cha.Ma. kaṇḍamba... 2 Ma. suvidūre, cha. atidūre

--------------------------------------------------------------------------------------------- page148.

[319] Na koci devo vaṇṇena sambuddhaṃ atirocati sabbe deve atikkamma 1- sambuddhova virocati. [320] Yojanāni dasa dve ca 2- aṅkuroyaṃ tadā ahu avidūreva buddhassa indako atirocati. [321] Oloketvāna sambuddho aṅkurañcāpi indakaṃ dakkhiṇeyyaṃ sambhāvento 3- idaṃ vacanamabravi. [322] Mahādānaṃ tayā dinnaṃ aṅkura dīghamantaraṃ atidūre nisinnosi āgaccha mama santikaṃ. 4- [323] Codito bhāvitattena aṅkuro idamabravi kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. [324] Ayaṃ so indako yakkho dajjā dānaṃ parittakaṃ atirocati amhehi cando tāragaṇe yathā. [325] Ujjaṅgale yathā khette bījaṃ bahumpi ropitaṃ na phalaṃ vipulaṃ hoti 5- napi toseti kassakaṃ. [326] Tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ na phalaṃ vipulaṃ hoti napi toseti dāyakaṃ. [327] Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ. [328] Tatheva sīlavantesu guṇavantesu tādisu appakampi kataṃ kāraṃ puññaṃ hoti mahapphalan"ti gāthāyo avocuṃ. @Footnote: 1 Sī. adhigayha 2 pāli. dasa dve (syā) 3 Sī.,i. pabhāvento @4 cha.Ma. santike 5 cha.Ma. na vipulaṃ phalaṃ hoti

--------------------------------------------------------------------------------------------- page149.

#[317] Tattha tāvatiṃseti tāvatiṃsabhavane. Silāyaṃ paṇḍukambaleti paṇḍukambalanāmake silāsane purisuttamo buddho yadā vihāsīti yojanā. #[318] Dasasu lokadhātūsu, sannipatitvāna devatāti jātikhettasaññitesu dasasu cakkavāḷasahassesu kāmāvacaradevatā brahmadevatā ca buddhassa bhagavato payirupāsanāya dhammassavanatthañca ekato sannipatitvā. Tenāha "payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhanī"ti, sinerumuddhanīti attho. #[320] Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahūti ayaṃ yathāvuttacarito aṅkuro tadā satthu sammukhakāle dasa dve yojanāni antaraṃ katvā ahu, satthu nisinnaṭṭhānato dvādasayojanantare ṭhāne nisinno ahosīti attho. #[323] Codito bhāvitattenāti pāramiparibhāvitāya ariyamaggabhāvanāya bhāvitattena sammāsambuddhena codito. Kiṃ mayhaṃ tenātiādikā satthu paṭivacanavasena aṅkurena vuttagāthā. Dakkhiṇeyyena suññatanti yaṃ dakkhiṇeyyena suññataṃ rittakaṃ virahitaṃ tadā mama dānaṃ, tasmā "kiṃ mayhaṃ tenā"ti attano dānapuññaṃ hīḷento vadati. #[324] Yakkhoti devaputto. Dajjāti datvā. Atirocati amhehīti attanā mādisehi ativiya virocati. Hīti vā nipātamattaṃ, amhe atikkamitvā abhibhavitvā virocatīti attho. Yathā kinti āha "cando tāragaṇe yathā"ti. #[325-326] Ujjaṅgaleti ativiya thaddhabhūmibhāge. "ūsare"ti keci vadanti. Ropitanti vuttaṃ, vapitvā vā uddharitvā vā puna ropitaṃ. Napi tosetīti na nandayati, appaphalatāya vā tuṭṭhiṃ na janeti. Tathevāti yathā ujjaṅgale khette bahumpi bījaṃ ropitaṃ vipulaphalaṃ uḷāraphalaṃ na hoti, tato eva kassakaṃ na toseti, tathā dussīlesu sīlavirahitesu bahukampi dānaṃ patiṭṭhāpitaṃ vipulaphalaṃ mahapphalaṃ na hoti tato eva dāyakaṃ na tosetīti attho.

--------------------------------------------------------------------------------------------- page150.

#[327-328] Yathāpi bhaddaketi gāthādvayassa vuttavipariyāyena atthayojanā veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente, anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti jhānādiguṇayuttesu. Tādisūti iṭṭhādīsu tādilakkhaṇappattesu. Kāranti liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha "puññan"ti. [329] "viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. [330] Viceyya dānaṃ sugatappasaṭṭhaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhette"ti ayaṃ saṅgītikārehi ṭhapitā gāthā. #[329] Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā. Sesaṃ sabbattha uttānamevāti. Tayidaṃ aṅkurapetavatthu satthārā 1- tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato dakkhiṇeyyasampattivibhāvanatthaṃ "mahādānaṃ tayā dinnan"tiādinā attanā samuṭṭhāpitaṃ, tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva "yassa atthāya gacchāmā"tiādinā vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi, desanāvasāne tesaṃ anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti. Aṅkurapetavatthuvaṇṇanā niṭṭhitā @Footnote: 1 i. satthā


             The Pali Atthakatha in Roman Book 31 page 120-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2662&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2662&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=106              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]