ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page155.

108. 11. Suttapetavatthuvaṇṇanā ahaṃ pure pabbajitassa bhikkhunoti idaṃ suttapetavatthu. Tassa kā uppatti? sāvatthiyā kira avidūre aññatarasmiṃ gāmake amhākaṃ satthari anuppanneyeva sattannaṃ vassasatānaṃ upari aññataro dārako ekaṃ paccekabuddhaṃ upaṭṭhahi. Tassa mātā tasmiṃ vayappatte tassatthāya samānakulato aññataraṃ kuladhītaraṃ ānesi. Vivāhadivaseyeva ca so kumāro sahāyehi saddhiṃ nhāyituṃ gato ahinā daṭṭho kālaṃ akāsi, "yakkhagāhenā"tipi vadanti. So paccekabuddhassa upaṭṭhānena bahuṃ kusalakammaṃ katvā ṭhitopi tassā dārikāya paṭibaddhacittatāya vimānapeto hutvā nibbatti, mahiddhiko pana ahosi mahānubhāvo. Atha so taṃ dārikaṃ attano vimānaṃ netukāmo "kena nu kho upāyena esā diṭṭhadhammavedanīyakammaṃ katvā mayā saddhiṃ idha abhirameyyā"ti tassā dibbabhoga- sampattiyā anubhavanahetuṃ vīmaṃsanto paccekabuddhaṃ cīvarakammaṃ karontaṃ disvā manussarūpena gantvā vanditvā "kiṃ bhante suttakena attho atthī"ti āha. Cīvarakammaṃ karomi upāsakāti. "tenahi bhante asukasmiṃ ṭhāne suttabhikkhaṃ carathā"ti tassā dārikāya gehaṃ dassesi. Paccekabuddho tattha gantvā gharadvāre aṭṭhāsi. Atha sā paccekabuddhaṃ tattha ṭhitaṃ disvā 1- pasannamānasā "suttakena me ayyo atthiko"ti ñatvā ekaṃ suttaguḷaṃ adāsi. Atha so amanusso manussarūpena tassā dārikāya gharaṃ gantvā tassā mātaraṃ yācitvā tāya saddhiṃ katipāhaṃ vasitvā tassā mātuyā anuggahatthaṃ tasmiṃ gehe sabbabhājanāni hiraññasuvaṇṇassa pūretvā sabbattha upari nāmaṃ likhi "idaṃ devadattiyaṃ dhanaṃ 2- na kenaci gahetabban"ti, tañca dārikaṃ gahetvā attano vimānaṃ agamāsi. Tassā mātā pahūtaṃ dhanaṃ labhitvā attano ñātakānaṃ kapaṇaddhikādīnañca datvā attanā ca paribhuñjitvā kālaṃ karontī "mama dhītā āgacchati ce, idaṃ dhanaṃ dassethā"ti ñātakānaṃ kathetvā kālamakāsi. @Footnote: 1 Ma. paccekabuddhaṃ disvā 2 Ma. devadattikadhanaṃ

--------------------------------------------------------------------------------------------- page156.

Tato sattannaṃ vassasatānaṃ accayena amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante tassā itthiyā tena amanussena saddhiṃ vasantiyā ukkaṇṭhā uppajji. Sā taṃ 1- "sādhu ayyaputta maṃ sakaññeva gehaṃ paṭinehī"ti vadantī:- [341] "ahaṃ pure pabbajitassa bhikkhuno suttaṃ adāsiṃ upasaṅkamma 2- yācitā tassa vipāko vipulaphalūpalabbhati 3- bahukā 4- ca me uppajjare 5- vatthakoṭiyo. [342] Pupphābhikiṇṇaṃ ramitaṃ 6- vimānaṃ anekacittaṃ naranārisevitaṃ sāhaṃ bhuñjāmi ca pārupāmi ca pahūtavittā na ca tāva khīyati. [343] Tasseva kammassa vipākamanvayā sukhañca sātañca idhūpalabbhati sāhaṃ gantvā punadeva mānusaṃ kāhāmi puññāni nayayyaputta man"ti imā gāthā abhāsi. #[341] Tattha "pabbajitassa bhikkhuno"ti idaṃ paccekabuddhaṃ sandhāya vuttaṃ. So hi kāmādhimalānaṃ attano santānato anavasesato pabbājitattā pahīnattā paramatthato "pabbajito"ti, bhinnakilesattā "bhikkhū"ti ca vattabbataṃ arahati. Suttanti kappāsiyasuttaṃ. Upasaṅkammāti mayhaṃ gehaṃ upasaṅkamitvā. Yācitāti "uddissa ariyā @Footnote: 1 Sī.,Ma. taṃ āha 2 Sī.,i. upagamMa. evamuparipi 3 pāli. phalūpalabbhati (syā) @4 pāli.,Sī. bahū 5 Sī. upapajjare 6 Ma. ramamidaṃ

--------------------------------------------------------------------------------------------- page157.

Tiṭṭhanti, esā ariyāna yācanā"ti 1- evaṃ vuttāya kāyaviññattipayogasaṅkhātāya bhikkhācariyāya yācitā. Tassāti tassa suttadānassa. Vipāko vipulaphalūpalabbhatīti vipulaphalo uḷāraudayo mahāudayo vipāko etarahi upalabbhati paccanubhavīyati. Bahukāti anekā. Vatthakoṭiyoti vatthānaṃ koṭiyo, anekasatasahassapabhedāni vatthānīti 2- attho. #[342] Anekacittanti nānāvidhacittakammaṃ, anekehi vā muttāmaṇiādīhi ratanehi vicittarūpaṃ. Naranārisevitanti paricārakabhūtehi narehi nārīhi ca upasevitaṃ. Sāhaṃ bhuñjāmīti sā ahaṃ taṃ vimānaṃ paribhuñjāmi. Pārupāmīti anekāsu vatthakoṭīsu icchiticchitaṃ nivāsemi ceva paridahāmi ca. Pahūtavittāti pahūtavittūpakaraṇā mahaddhanā mahābhogā. Na ca tāva khīyatīti tañca vittaṃ na khīyati, na parikkhayaṃ pariyādānaṃ gacchati. #[343] Tasseva kammassa vipākamanvayāti tasseva suttadānamayapuññakammassa anvayā paccayā hetubhāvena vipākabhūtaṃ sukhaṃ iṭṭhamadhurasaṅkhātaṃ sātañca idha imasmiṃ vimāne upalabbhati. Gantvā punadeva mānusanti puna eva manussalokaṃ upagantvā. Kāhāmi puññānīti mayhaṃ sukhavisesanipphādakāni puññāni karissāmi, yesaṃ vā mayā ayaṃ sampatti laddhāti adhippāyo. Nayayyaputta manti ayyaputta maṃ manussalokaṃ naya, nehīti attho. Taṃ sutvā so amanusso tassā paṭibaddhacittatāya anukampāya gamanaṃ anicchanto:- [344] "satta tuvaṃ vassasatā idhāgatā jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi sabbeva te kālakatā ca ñātakā kiṃ tattha gantvāna ito karissasī"ti gāthamāha. @Footnote: 1 khu.jā. 27/1026/220 iṭṭhisenajātaka 2 Ma. anekasatasahassapamāṇānīti

--------------------------------------------------------------------------------------------- page158.

Tattha sattāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Vassasatāti vassasatato, sattahi vassasatehi uddhaṃ tuvaṃ idhāgatā imaṃ vimānaṃ āgatā, idhāgatāya tuyhaṃ satta vassasatāni hontīti attho. Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasīti idha dibbehi utuāhārehi upathambhitattabhāvā kammānubhāvena ettakaṃ kālaṃ daharākāreneva ṭhitā, ito pana gatā kammassa ca parikkhīṇattā manussānañca utuāhāravasena jarājiṇṇā vayovuḍḍhā ca tahiṃ manussaloke bhavissasi. Kinti? sabbeva te kālakatā ca ñātakāti dīghassa addhuno gatattā tava ñātayopi sabbe eva matā, tasmā ito devalokato tattha manussalokaṃ gantvā kiṃ karissasi, avasesampi āyuñca idheva khepehi, idha vasāhīti adhippāyo. Evaṃ tena vuttā sā tassa vacanaṃ asaddahantī punadeva:- [345] "satteva vassāni idhāgatāya me dibbañca sukhañca samappitāya sāhaṃ gantvā punareva 1- mānusaṃ kāhāmi puññāni nayayyaputta man"ti gāthamāha. Tattha satteva vassāni idhāgatāya meti ayyaputta mayhaṃ idhāgatāya satteva vassāni maññe vītivattāni. Satta vassasatāni dibbasukhasamappitāya bahumpi kālaṃ gataṃ asallakkhentī evamāha. Evaṃ pana tāya vutto so vimānapeto nānappakāraṃ taṃ anusāsitvā "tvaṃ idāni sattāhato uttari tattha na jīvissasi, 2- mātuyā te nikkhittaṃ mayā dinnaṃ dhanaṃ atthi, taṃ samaṇabrāhmaṇānaṃ datvā idheva uppattiṃ patthehī"ti vatvā taṃ @Footnote: 1 cha.Ma. punadeva 2 Sī.,i. uddhaṃ na jīvissasi

--------------------------------------------------------------------------------------------- page159.

Bāhāyaṃ gahetvā gāmamajjhe ṭhapetvā "idhāgate aññepi jane `yathābalaṃ puññāni karothā'ti ovadeyyāsī"ti vatvā gato. Tena vuttaṃ:- [346] "so taṃ gahetvāna pasayha bāhāyaṃ paccānayitvāna theriṃ sudubbalaṃ vajjesi `aññampi janaṃ idhāgataṃ karotha puññāni sukhūpalabbhatī'ti " tattha soti so vimānapeto. Tanti taṃ itthiṃ. Gahetvāna pasayha bāhāyanti pasayha netā viya 1- bāhāyaṃ taṃ gahetvā. Paccānayitvānāti tassā jātasaṃvuḍḍhagāmaṃ punadeva ānayitvā. Therinti thāvariṃ, jiṇṇaṃ vuḍḍhanti attho. Sudubbalanti jarājiṇṇatāya eva suṭṭhu dubbalaṃ. Sā kira tato vimānato apagamanasamanantarameva jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā ahosi. Vajjesīti vadeyyāsi. Vattabbavacanākārañca dassetuṃ "aññampi janan"tiādi vuttaṃ. Tassattho:- bhadde tvampi puññaṃ kareyyāsi, aññampi janaṃ idha tava dassanatthāya āgataṃ "bhadramukhā ādittaṃ sīsaṃ vā celaṃ vā ajjhupekkhitvāpi dānasīlādīni puññāni karothāti, kate ca puññe ekaṃseneva tassa phalabhūtaṃ sukhaṃ upalabbhati, na ettha saṃsayo kātabbo"ti vadeyyāsi ovadeyyāsīti. Evañca vatvā tasmiṃ gate sā itthī attano ñātakānaṃ vasanaṭṭhānaṃ gantvā tesaṃ attānaṃ jānāpetvā tehi niyyāditadhanaṃ gahetvā samaṇabrāhmaṇānaṃ dānaṃ dentī attano santikaṃ āgatāgatānaṃ:- [347] "diṭṭhā mayā akatena sādhunā petā vihaññanti tatheva manussā @Footnote: 1 Ma. pasayhanto viya so

--------------------------------------------------------------------------------------------- page160.

Kammañca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajā"ti gāthāya ovādaṃ adāsi. Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena, itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. "sukhedhitā"ti vā pāṭho, sukhena abhivuḍḍhā phītāti attho. Ayaṃ hettha adhippāyo:- yathā petā tatheva manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā puññakiriyāya yuttapayuttā hothāti. Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi, taṃ sutvā mahājano vigatamalamacchero dānādipuññābhirato ahosīti. Suttapetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 155-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3435&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3435&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4022              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]