ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   110. 13. Ubbaripetivatthuvaṇṇanā 1-
     ahu rājā brahmadattoti idaṃ ubbaripetivatthuṃ satthā jetavane viharanto
aññataraṃ upāsikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālaṃ akāsi, sā
pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa
upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā
paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā "kiṃ upāsike socasī"ti vatvā "āma bhagavā piyavippayogena
socāmī"ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.
     Atīte pañcālaraṭṭhe 2- kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So
agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā
rajjaṃ anusāsamāno kadāci "attano rajje kiṃ vadantī"ti sotukāmo tunnavāyavesaṃ
gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ
vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe
@Footnote: 1 cha.Ma. ubbaripeta..., evamuparipi   2 Ma. pañcālaraṭṭhe uttarapañcāle
Viharante disvā somanassajāto nivattitvā nagarābhimukho āgacchanto aññatarasmiṃ
gāme ekissā vidhavāya duggatitthiyā gehaṃ pāvisi. Sā taṃ disvā āha "ko
nu tvaṃ ayyo, kuto vā āgatosī"ti. Ahaṃ tunnavāyo bhadde, bhatiyā tunnavāyakammaṃ
karonto vicarāmi, yadi tumhākaṃ tunnavāyakammaṃ atthi, bhattañca 1- vetanañca detha,
tumhākampi kammaṃ karomīti. Natthi amhākaṃ kammaṃ bhattavetanaṃ vā, aññesaṃ karohi
ayyāti. So tattha katipāhaṃ vasanto dhaññapuññalakkhaṇasampannaṃ tassā dhītaraṃ
disvā mātaraṃ āha "ayaṃ dārikā kiṃ kenaci katapariggahā, udāhu akatapariggahā,
sace pana kenaci akatapariggahā, imaṃ mayhaṃ detha, ahaṃ tumhākaṃ sukhena jīvanūpāyaṃ
kātuṃ samattho"ti. "sādhu ayyā"ti sā tassa taṃ adāsi.
     So tāya saddhiṃ katipāhaṃ vasitvā tassā kahāpaṇasahassaṃ datvā "ahaṃ
katipāheneva nivattissāmi, bhadde tvaṃ mā ukkaṇṭhasī"ti vatvā attano nagaraṃ
gantvā nagarassa ca tassa gāmassa ca antare maggaṃ samaṃ kārāpetvā 2-
alaṅkārāpetvā mahatā rājānubhāvena tattha gantvā taṃ dārikaṃ kahāpaṇarāsimhi
ṭhapetvā suvaṇṇarajatakalasehi nhāpetvā "ubbarī"ti nāmaṃ kārāpetvā
aggamahesiṭṭhāne ṭhapetvā tañca gāmaṃ tassā ñātīnaṃ datvā mahatā rājānubhāvena
taṃ nagaraṃ ānetvā tāya saddhiṃ abhiramamāno yāvajīvaṃ rajjasukhaṃ anubhavitvā
āyupariyosāne kālamakāsi. Kālakate ca tasmiṃ, kate ca sarīrakicce ubbarī pativiyogena
sokasallasamappitahadayā āḷāhanaṃ gantvā bahū divase gandhapupphādīhi pūjetvā
rañño guṇe kittetvā ummādappattā viya kandantī paridevantī āḷāhanaṃ padakkhiṇaṃ
karoti.
     Tena ca samayena amhākaṃ bhagavā bodhisattabhūto isipabbajjaṃ pabbajitvā
adhigatajjhānābhiñño himavantassa sāmantā aññatarasmiṃ araññāyatane viharanto
sokasallasamappitaṃ ubbariṃ dibbena cakkhunā disvā ākāsena āgantvā
@Footnote: 1 Sī. vatthañca       2 Ma. kanakarāsimhi
Dissamānarūpo ākāse ṭhatvā tattha ṭhite manusse pucchi "kassidaṃ āḷāhanaṃ,
kassatthāya cāyaṃ itthī `brahmadatta brahmadattā'ti kandantī paridevatī"ti. Taṃ
sutvā manussā "brahmadatto nāma pañcālānaṃ rājā, so āyupariyosāne
kālaṃ akāsi, tassidaṃ āḷāhanaṃ, tassa ayaṃ aggamahesī ubbarī nāma `brahmadatta
brahmadattā'ti tassa nāmaṃ gahetvā kandantī paridevatī"ti āhaṃsu. Tamatthaṃ dīpentā
saṅgītikārā:-
         [368] "ahu rājā brahmadatto          pañcālānaṃ rathesabho
               ahorattānamaccayā              rājā kālamakrubbatha. 1-
         [369] Tassa āḷāhanaṃ gantvā           bhariyā kandati ubbarī
               brahmadattaṃ apassantī             brahmadattāti kandati.
         [370] Isi ca tattha āgacchi             sampannacaraṇo muni
               so ca tattha apucchittha            ye tattha su samāgatā.
         [371] `kassa Idaṃ āḷāhanaṃ             nānāgandhasameritaṃ
               kassāyaṃ kandati bhariyā            ito dūragataṃ patiṃ
               brahmadattaṃ apassantī             brahmadattāti kandati'.
         [372] Te ca tattha viyākaṃsu             ye tattha su samāgatā
               brahmadattassa bhaddante           brahmadattassa mārisa.
         [373] Tassa idaṃ āḷāhanaṃ              nānāgandhasameritaṃ
               tassāyaṃ kandati bhariyā            ito dūragataṃ patiṃ
               brahmadattaṃ apassantī             brahmadattāti kandatī"ti
cha gāthā ṭhapesuṃ.
@Footnote: 1 Sī.,i. rājā kālaṅkarī tadā
    #[368-369] Tattha ahūti ahosi. Pañcālānanti pañcālaraṭṭhavāsīnaṃ,
pañcālaraṭṭhasseva vā. Ekopi hi janapado janapadikānaṃ 1- rājakumārānaṃ vasena ruḷhiyā
"pañcālānan"ti 2- bahuvacanena niddisīyati. Rathesabhoti rathesu usabhasadiso, mahārathoti
attho. Tassa āḷāhananti tassa rañño sarīrassa daḍḍhaṭṭhānaṃ.
    #[370] Isīti jhānādīnaṃ guṇānaṃ esanaṭṭhena isi. Tatthāti tasmiṃ ubbariyā
ṭhitaṭṭhāne, susāneti attho. Āgacchīti agamāsi. Sampannacaraṇoti sīlasampadā
indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo saddhādayo satta
saddhammā cattāri rūpāvacarajhānānīti imehi paṇṇarasahi caraṇasaṅkhātehi guṇehi
sampanno samannāgato, caraṇasampannoti attho. Munīti attahitañca parahitañca munāti
jānātīti muni. So ca tattha apucchitthāti so tasmiṃ ṭhāne ṭhite jane paṭipucchi.
Ye tattha su samāgatāti ye manussā tattha susāne samāgatā. Sūti nipātamattaṃ,
"ye tatthāsuṃ samāgatā"ti vā pāṭho. Āsunti ahesunti attho.
    #[371] Nānāgandhasameritanti nānāvidhehi gandhehi samantato eritaṃ upavāsitaṃ 3-.
Itoti manussalokato. Dūragatanti paralokaṃ gatattā vadati. Brahmadattāti kandatīti
brahmadattāti evaṃ nāmasaṃkittanaṃ katvā paridevanavasena avhāyati.
    #[372-373] Brahmadattassa bhaddante, brahmadattassa mārisāti mārisa
nirāmayakāyacittamahāmuni brahmadattassa rañño idaṃ āḷāhanaṃ, tasseva
brahmadattassa rañño ayaṃ bhariyā, bhaddaṃ te tassa ca brahmadattassa bhaddaṃ hotu,
tādisānaṃ mahesīnaṃ hitānucintanena paraloke ṭhitānampi hitasukhaṃ hotiyevāti adhippāyo.
     Atha so tāpaso tesaṃ vacanaṃ sutvā anukampaṃ upādāya ubbariyā santikaṃ
gantvā tassā sokavinodanatthaṃ:-
@Footnote: 1 Sī. janapadādhikatānaṃ   2 Ma. pañcālāti    3 Ma. upavāyitaṃ
         [374] "../../bdpicture/chaḷāsītisahassāni           brahmadattassanāmakā
               imasmiṃ āḷāhane daḍḍhā      tesaṃ kamanusocasī"ti
gāthamāha. Tattha chaḷāsītisahassānīti chasahassādhikaasītisahassasaṅkhā. Brahmadattassanāmakāti
brahmadattoti evaṃnāmakā. Tesaṃ kamanusocasīti tesaṃ chaḷāsītisahassasaṅkhātānaṃ
brahmadattānaṃ katamaṃ brahmadattaṃ tvaṃ anusocasi, katamaṃ paṭicca te
soko uppannoti pucchi.
     Evaṃ pana tena isinā pucchitā ubbarī attanā adhippetaṃ brahmadattaṃ
ācikkhantī:-
         [375] "yo rājā cūḷanīputto       pañcālānaṃ rathesabho
               taṃ bhante anusocāmi         bhattāraṃ sabbakāmadan"ti
gāthamāha. Tattha cūḷanīputtoti evaṃnāmassa rañño putto. Sabbakāmadanti mayhaṃ
sabbassa icchiticchitassa dātāraṃ, sabbesaṃ vā sattānaṃ icchitadāyakaṃ.
     Evaṃ ubbariyā vutte puna tāpaso:-
         [376] "sabbevāhesuṃ rājāno      brahmadattassanāmakā
               sabbeva cūḷanīputtā          pañcālānaṃ rathesabhā.
         [377] Sabbesaṃ anupubbena          mahesittamakārayi
               kasmā purimake hitvā        pacchimaṃ anusocasī"ti
gāthādvayamāha.
    #[376] Tattha sabbevāhesunti sabbeva te chaḷāsītisahassasaṅkhā rājāno
brahmadattassanāmakā cūḷanīputtā pañcālānaṃ rathesabhāva ahesuṃ, ime rājabhāvādayo
visesā tesu ekassāpi nāhesuṃ.
    #[377] Mahesittamakārayīti tvañca tesaṃ sabbesampi anupubbena aggamahesibhāvaṃ
akāsi, anuppattāti attho. Kasmāti guṇato ca sāmikabhāvato ca avisiṭṭhesu
ettakesu janesu purimake rājāno pahāya pacchimaṃ ekaṃyeva kasmā kena kāraṇena
anusocasīti pucchi.
     Taṃ sutvā ubbarī saṃvegajātā puna tāpasaṃ:-
         [378] "ātume itthibhūtāya         dīgharattāya mārisa
               yassā me itthibhūtāya        saṃsāre bahubhāsasī"ti
gāthamāha. Tattha ātumeti attani. Itthibhūtāyāti itthibhāvaṃ upagatāya. Dīgharattāyāti
dīgharattaṃ. Ayaṃ hettha adhippāyo:- itthibhūtāya attani sabbakālaṃ itthīyeva hoti,
udāhu purisabhāvampi upagacchatīti. Yassā me itthibhūtāyāti yassā mayhaṃ
itthibhūtāya evaṃ tāva bahusaṃsāre mahesibhāvaṃ mahāmuni tvaṃ bhāsasi kathesīti attho.
"āhu me 1- itthibhūtāyā"ti vā pāṭho. Tattha āti anussaraṇatthe nipāto. Āhu
meti 2- sayaṃ anussaritaṃ aññātamidaṃ mayā, itthibhūtāya itthibhāvaṃ upagatāya evaṃ
mayhaṃ ettakaṃ kālaṃ aparāparuppatti 3- ahosi, kasmā? yasmā 4- yassā me
itthibhūtāya sabbesaṃ anupubbena mahesittamakārayi, kiṃ tvaṃ mahāmuni saṃsāre bahuṃ
bhāsasīti yojanā.
     Taṃ sutvā tāpaso ayaṃ niyamo saṃsāre natthi "itthī itthīyeva hoti, puriso
puriso evā"ti dassento:-
         [379] "ahu itthī ahu puriso         pasuyonimpi āgamā
               evametaṃ atītānaṃ            pariyanto na dissatī"ti
gāthamāha. Tattha ahu itthī ahu purisoti tvaṃ kadāci itthīpi ahosi, kadāci
@Footnote: 1 Ma. ātumo  2 Sī. ātumeti, Ma. ātumoti  3 Sī. aparā ca anuppatti
@4 Sī. ahosi, tasmā
Purisopi ahosi. Na kevalaṃ itthipurisabhāvameva, atha kho pasu yonimpi agamāsi,
kadāci pasubhāvampi agamāsi, tiracchānayonimpi upagatā ahosi. Evametaṃ atītānaṃ,
pariyanto na dissatīti evaṃ yathāvuttaṃ etaṃ itthibhāvaṃ purisabhāvaṃ tiracchānādi-
bhāvañca upagatānaṃ atītānaṃ attabhāvānaṃ pariyanto ñāṇacakkhunā mahatā ussāhena
passantānampi na dissati. Na kevalaṃ taveva, atha kho sabbesampi saṃsāre
paribbhamantānaṃ sattānaṃ attabhāvassa pariyanto na dissateva na paññāyateva.
Tenāha bhagavā:-
         "anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjā-
     nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratan"ti 1-.
     Evaṃ tena tāpasena saṃsārassa apariyantataṃ kammassakatañca vibhāventena desitaṃ
dhammaṃ sutvā saṃsāre saṃviggahadayā dhamme ca pasannamānasā vigatasokasallā hutvā
attano pasādaṃ sokavigamanañca pakāsentī:-
         [380] "ādittaṃ vata maṃ santaṃ          ghaṭasittaṃva pāvakaṃ
               vārinā viya osiñcaṃ           sabbaṃ nibbāpaye daraṃ.
         [381] Abbahī vata me sallaṃ           sokaṃ hadayanissitaṃ
               yo me sokaparetāya          patisokaṃ apānudi.
         [382] Sāhaṃ abbūḷhasallāsmi          sītibhūtāsmi nibbutā
               na socāmi na rodāmi          tava sutvā mahāmunī"ti
tisso gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttoyeva.
     Idāni saṃviggahadayāya ubbariyā paṭipattiṃ dassento satthā:-
@Footnote: 1 saṃ.ni. 16/124/172
         [383] "tassa taṃ vacanaṃ sutvā          samaṇassa subhāsitaṃ
               pattacīvaramādāya               pabbaji anagāriyaṃ.
         [384] Sā ca pabbajitā santā          agārasmā anagāriyaṃ.
               Mettacittaṃ ābhāvesi           brahmalokūpapattiyā.
         [385] Gāmā gāmaṃ vicarantī            nigame rājadhāniyo
               uruvelā nāma so gāmo        yattha kālamakrubbatha.
         [386] Mettacittaṃ ābhāvetvā         brahmalokūpapattiyā
itthicittaṃ virājetvā  brahmalokūpagā ahū"ti
catasso gāthā abhāsi.
    #[383-384] Tattha tassāti tassa tāpasassa. Subhāsitanti suṭṭhu bhāsitaṃ,
dhammanti attho. Pabbajitā santāti pabbajjaṃ upagatā samānā, pabbajitvā vā
hutvā santakāyavācā. Mettacittanti mettāsahagataṃ cittaṃ. Cittasīsena mettajjhānaṃ
vadati. Brahmalokūpapattiyāti tañca sā mettacittaṃ bhāventī brahmalokūpapattiyā
abhāvesi, na vipassanāpādakādiatthaṃ. Anuppanne hi buddhe brahmavihārādike
bhāventā tāpasaparibbājakā yāvadeva bhavasampattiatthameva bhāvesuṃ.
    #[385-386] Gāmā gāmanti gāmato aññaṃ gāmaṃ. Ābhāvetvāti vaḍḍhetvā
brūhetvā. "abhāvetvā"ti keci paṭhanti, tesaṃ akāro nipātamattaṃ. Itthicittaṃ
virājetvāti itthibhāve cittaṃ ajjhāsayaṃ abhiruciṃ virājetvā 1- itthibhāve
virattacittā hutvā. Brahmalokūpagāti paṭisandhiggahaṇavasena brahmalokaṃ upagamanakā
ahosi. Sesaṃ heṭṭhā vuttanayattā uttānameva.
@Footnote: 1 Sī.,i. vidhametvā
     Satthā imaṃ dhammadesanaṃ āharitvā tassā upāsikāya sokaṃ vinodetvā
upari catusaccadesanaṃ akāsi, saccapariyosāne sā upāsikā sotāpattiphale patiṭṭhahi,
sampattaparisāya ca desanā sātthikā ahosīti.
                     Ubbaripetivatthuvaṇṇanā niṭṭhitā.
                     Iti khuddakaṭṭhakathāya petavatthusmiṃ
                         terasavatthupaṭimaṇḍitassa
                dutiyassa ubbarivaggassa atthasaṃvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 31 page 170-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]