ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   110. 13. Ubbaripetivatthuvaṇṇanā 1-
     ahu rājā brahmadattoti idaṃ ubbaripetivatthuṃ satthā jetavane viharanto
aññataraṃ upāsikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālaṃ akāsi, sā
pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa
upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā
paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā "kiṃ upāsike socasī"ti vatvā "āma bhagavā piyavippayogena
socāmī"ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.
     Atīte pañcālaraṭṭhe 2- kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So
agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā
rajjaṃ anusāsamāno kadāci "attano rajje kiṃ vadantī"ti sotukāmo tunnavāyavesaṃ
gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ
vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe
@Footnote: 1 cha.Ma. ubbaripeta..., evamuparipi   2 Ma. pañcālaraṭṭhe uttarapañcāle

--------------------------------------------------------------------------------------------- page171.

Viharante disvā somanassajāto nivattitvā nagarābhimukho āgacchanto aññatarasmiṃ gāme ekissā vidhavāya duggatitthiyā gehaṃ pāvisi. Sā taṃ disvā āha "ko nu tvaṃ ayyo, kuto vā āgatosī"ti. Ahaṃ tunnavāyo bhadde, bhatiyā tunnavāyakammaṃ karonto vicarāmi, yadi tumhākaṃ tunnavāyakammaṃ atthi, bhattañca 1- vetanañca detha, tumhākampi kammaṃ karomīti. Natthi amhākaṃ kammaṃ bhattavetanaṃ vā, aññesaṃ karohi ayyāti. So tattha katipāhaṃ vasanto dhaññapuññalakkhaṇasampannaṃ tassā dhītaraṃ disvā mātaraṃ āha "ayaṃ dārikā kiṃ kenaci katapariggahā, udāhu akatapariggahā, sace pana kenaci akatapariggahā, imaṃ mayhaṃ detha, ahaṃ tumhākaṃ sukhena jīvanūpāyaṃ kātuṃ samattho"ti. "sādhu ayyā"ti sā tassa taṃ adāsi. So tāya saddhiṃ katipāhaṃ vasitvā tassā kahāpaṇasahassaṃ datvā "ahaṃ katipāheneva nivattissāmi, bhadde tvaṃ mā ukkaṇṭhasī"ti vatvā attano nagaraṃ gantvā nagarassa ca tassa gāmassa ca antare maggaṃ samaṃ kārāpetvā 2- alaṅkārāpetvā mahatā rājānubhāvena tattha gantvā taṃ dārikaṃ kahāpaṇarāsimhi ṭhapetvā suvaṇṇarajatakalasehi nhāpetvā "ubbarī"ti nāmaṃ kārāpetvā aggamahesiṭṭhāne ṭhapetvā tañca gāmaṃ tassā ñātīnaṃ datvā mahatā rājānubhāvena taṃ nagaraṃ ānetvā tāya saddhiṃ abhiramamāno yāvajīvaṃ rajjasukhaṃ anubhavitvā āyupariyosāne kālamakāsi. Kālakate ca tasmiṃ, kate ca sarīrakicce ubbarī pativiyogena sokasallasamappitahadayā āḷāhanaṃ gantvā bahū divase gandhapupphādīhi pūjetvā rañño guṇe kittetvā ummādappattā viya kandantī paridevantī āḷāhanaṃ padakkhiṇaṃ karoti. Tena ca samayena amhākaṃ bhagavā bodhisattabhūto isipabbajjaṃ pabbajitvā adhigatajjhānābhiñño himavantassa sāmantā aññatarasmiṃ araññāyatane viharanto sokasallasamappitaṃ ubbariṃ dibbena cakkhunā disvā ākāsena āgantvā @Footnote: 1 Sī. vatthañca 2 Ma. kanakarāsimhi

--------------------------------------------------------------------------------------------- page172.

Dissamānarūpo ākāse ṭhatvā tattha ṭhite manusse pucchi "kassidaṃ āḷāhanaṃ, kassatthāya cāyaṃ itthī `brahmadatta brahmadattā'ti kandantī paridevatī"ti. Taṃ sutvā manussā "brahmadatto nāma pañcālānaṃ rājā, so āyupariyosāne kālaṃ akāsi, tassidaṃ āḷāhanaṃ, tassa ayaṃ aggamahesī ubbarī nāma `brahmadatta brahmadattā'ti tassa nāmaṃ gahetvā kandantī paridevatī"ti āhaṃsu. Tamatthaṃ dīpentā saṅgītikārā:- [368] "ahu rājā brahmadatto pañcālānaṃ rathesabho ahorattānamaccayā rājā kālamakrubbatha. 1- [369] Tassa āḷāhanaṃ gantvā bhariyā kandati ubbarī brahmadattaṃ apassantī brahmadattāti kandati. [370] Isi ca tattha āgacchi sampannacaraṇo muni so ca tattha apucchittha ye tattha su samāgatā. [371] `kassa Idaṃ āḷāhanaṃ nānāgandhasameritaṃ kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ brahmadattaṃ apassantī brahmadattāti kandati'. [372] Te ca tattha viyākaṃsu ye tattha su samāgatā brahmadattassa bhaddante brahmadattassa mārisa. [373] Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ brahmadattaṃ apassantī brahmadattāti kandatī"ti cha gāthā ṭhapesuṃ. @Footnote: 1 Sī.,i. rājā kālaṅkarī tadā

--------------------------------------------------------------------------------------------- page173.

#[368-369] Tattha ahūti ahosi. Pañcālānanti pañcālaraṭṭhavāsīnaṃ, pañcālaraṭṭhasseva vā. Ekopi hi janapado janapadikānaṃ 1- rājakumārānaṃ vasena ruḷhiyā "pañcālānan"ti 2- bahuvacanena niddisīyati. Rathesabhoti rathesu usabhasadiso, mahārathoti attho. Tassa āḷāhananti tassa rañño sarīrassa daḍḍhaṭṭhānaṃ. #[370] Isīti jhānādīnaṃ guṇānaṃ esanaṭṭhena isi. Tatthāti tasmiṃ ubbariyā ṭhitaṭṭhāne, susāneti attho. Āgacchīti agamāsi. Sampannacaraṇoti sīlasampadā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo saddhādayo satta saddhammā cattāri rūpāvacarajhānānīti imehi paṇṇarasahi caraṇasaṅkhātehi guṇehi sampanno samannāgato, caraṇasampannoti attho. Munīti attahitañca parahitañca munāti jānātīti muni. So ca tattha apucchitthāti so tasmiṃ ṭhāne ṭhite jane paṭipucchi. Ye tattha su samāgatāti ye manussā tattha susāne samāgatā. Sūti nipātamattaṃ, "ye tatthāsuṃ samāgatā"ti vā pāṭho. Āsunti ahesunti attho. #[371] Nānāgandhasameritanti nānāvidhehi gandhehi samantato eritaṃ upavāsitaṃ 3-. Itoti manussalokato. Dūragatanti paralokaṃ gatattā vadati. Brahmadattāti kandatīti brahmadattāti evaṃ nāmasaṃkittanaṃ katvā paridevanavasena avhāyati. #[372-373] Brahmadattassa bhaddante, brahmadattassa mārisāti mārisa nirāmayakāyacittamahāmuni brahmadattassa rañño idaṃ āḷāhanaṃ, tasseva brahmadattassa rañño ayaṃ bhariyā, bhaddaṃ te tassa ca brahmadattassa bhaddaṃ hotu, tādisānaṃ mahesīnaṃ hitānucintanena paraloke ṭhitānampi hitasukhaṃ hotiyevāti adhippāyo. Atha so tāpaso tesaṃ vacanaṃ sutvā anukampaṃ upādāya ubbariyā santikaṃ gantvā tassā sokavinodanatthaṃ:- @Footnote: 1 Sī. janapadādhikatānaṃ 2 Ma. pañcālāti 3 Ma. upavāyitaṃ

--------------------------------------------------------------------------------------------- page174.

[374] "../../bdpicture/chaḷāsītisahassāni brahmadattassanāmakā imasmiṃ āḷāhane daḍḍhā tesaṃ kamanusocasī"ti gāthamāha. Tattha chaḷāsītisahassānīti chasahassādhikaasītisahassasaṅkhā. Brahmadattassanāmakāti brahmadattoti evaṃnāmakā. Tesaṃ kamanusocasīti tesaṃ chaḷāsītisahassasaṅkhātānaṃ brahmadattānaṃ katamaṃ brahmadattaṃ tvaṃ anusocasi, katamaṃ paṭicca te soko uppannoti pucchi. Evaṃ pana tena isinā pucchitā ubbarī attanā adhippetaṃ brahmadattaṃ ācikkhantī:- [375] "yo rājā cūḷanīputto pañcālānaṃ rathesabho taṃ bhante anusocāmi bhattāraṃ sabbakāmadan"ti gāthamāha. Tattha cūḷanīputtoti evaṃnāmassa rañño putto. Sabbakāmadanti mayhaṃ sabbassa icchiticchitassa dātāraṃ, sabbesaṃ vā sattānaṃ icchitadāyakaṃ. Evaṃ ubbariyā vutte puna tāpaso:- [376] "sabbevāhesuṃ rājāno brahmadattassanāmakā sabbeva cūḷanīputtā pañcālānaṃ rathesabhā. [377] Sabbesaṃ anupubbena mahesittamakārayi kasmā purimake hitvā pacchimaṃ anusocasī"ti gāthādvayamāha. #[376] Tattha sabbevāhesunti sabbeva te chaḷāsītisahassasaṅkhā rājāno brahmadattassanāmakā cūḷanīputtā pañcālānaṃ rathesabhāva ahesuṃ, ime rājabhāvādayo visesā tesu ekassāpi nāhesuṃ.

--------------------------------------------------------------------------------------------- page175.

#[377] Mahesittamakārayīti tvañca tesaṃ sabbesampi anupubbena aggamahesibhāvaṃ akāsi, anuppattāti attho. Kasmāti guṇato ca sāmikabhāvato ca avisiṭṭhesu ettakesu janesu purimake rājāno pahāya pacchimaṃ ekaṃyeva kasmā kena kāraṇena anusocasīti pucchi. Taṃ sutvā ubbarī saṃvegajātā puna tāpasaṃ:- [378] "ātume itthibhūtāya dīgharattāya mārisa yassā me itthibhūtāya saṃsāre bahubhāsasī"ti gāthamāha. Tattha ātumeti attani. Itthibhūtāyāti itthibhāvaṃ upagatāya. Dīgharattāyāti dīgharattaṃ. Ayaṃ hettha adhippāyo:- itthibhūtāya attani sabbakālaṃ itthīyeva hoti, udāhu purisabhāvampi upagacchatīti. Yassā me itthibhūtāyāti yassā mayhaṃ itthibhūtāya evaṃ tāva bahusaṃsāre mahesibhāvaṃ mahāmuni tvaṃ bhāsasi kathesīti attho. "āhu me 1- itthibhūtāyā"ti vā pāṭho. Tattha āti anussaraṇatthe nipāto. Āhu meti 2- sayaṃ anussaritaṃ aññātamidaṃ mayā, itthibhūtāya itthibhāvaṃ upagatāya evaṃ mayhaṃ ettakaṃ kālaṃ aparāparuppatti 3- ahosi, kasmā? yasmā 4- yassā me itthibhūtāya sabbesaṃ anupubbena mahesittamakārayi, kiṃ tvaṃ mahāmuni saṃsāre bahuṃ bhāsasīti yojanā. Taṃ sutvā tāpaso ayaṃ niyamo saṃsāre natthi "itthī itthīyeva hoti, puriso puriso evā"ti dassento:- [379] "ahu itthī ahu puriso pasuyonimpi āgamā evametaṃ atītānaṃ pariyanto na dissatī"ti gāthamāha. Tattha ahu itthī ahu purisoti tvaṃ kadāci itthīpi ahosi, kadāci @Footnote: 1 Ma. ātumo 2 Sī. ātumeti, Ma. ātumoti 3 Sī. aparā ca anuppatti @4 Sī. ahosi, tasmā

--------------------------------------------------------------------------------------------- page176.

Purisopi ahosi. Na kevalaṃ itthipurisabhāvameva, atha kho pasu yonimpi agamāsi, kadāci pasubhāvampi agamāsi, tiracchānayonimpi upagatā ahosi. Evametaṃ atītānaṃ, pariyanto na dissatīti evaṃ yathāvuttaṃ etaṃ itthibhāvaṃ purisabhāvaṃ tiracchānādi- bhāvañca upagatānaṃ atītānaṃ attabhāvānaṃ pariyanto ñāṇacakkhunā mahatā ussāhena passantānampi na dissati. Na kevalaṃ taveva, atha kho sabbesampi saṃsāre paribbhamantānaṃ sattānaṃ attabhāvassa pariyanto na dissateva na paññāyateva. Tenāha bhagavā:- "anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjā- nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratan"ti 1-. Evaṃ tena tāpasena saṃsārassa apariyantataṃ kammassakatañca vibhāventena desitaṃ dhammaṃ sutvā saṃsāre saṃviggahadayā dhamme ca pasannamānasā vigatasokasallā hutvā attano pasādaṃ sokavigamanañca pakāsentī:- [380] "ādittaṃ vata maṃ santaṃ ghaṭasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. [381] Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetāya patisokaṃ apānudi. [382] Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunī"ti tisso gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttoyeva. Idāni saṃviggahadayāya ubbariyā paṭipattiṃ dassento satthā:- @Footnote: 1 saṃ.ni. 16/124/172

--------------------------------------------------------------------------------------------- page177.

[383] "tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ pattacīvaramādāya pabbaji anagāriyaṃ. [384] Sā ca pabbajitā santā agārasmā anagāriyaṃ. Mettacittaṃ ābhāvesi brahmalokūpapattiyā. [385] Gāmā gāmaṃ vicarantī nigame rājadhāniyo uruvelā nāma so gāmo yattha kālamakrubbatha. [386] Mettacittaṃ ābhāvetvā brahmalokūpapattiyā itthicittaṃ virājetvā brahmalokūpagā ahū"ti catasso gāthā abhāsi. #[383-384] Tattha tassāti tassa tāpasassa. Subhāsitanti suṭṭhu bhāsitaṃ, dhammanti attho. Pabbajitā santāti pabbajjaṃ upagatā samānā, pabbajitvā vā hutvā santakāyavācā. Mettacittanti mettāsahagataṃ cittaṃ. Cittasīsena mettajjhānaṃ vadati. Brahmalokūpapattiyāti tañca sā mettacittaṃ bhāventī brahmalokūpapattiyā abhāvesi, na vipassanāpādakādiatthaṃ. Anuppanne hi buddhe brahmavihārādike bhāventā tāpasaparibbājakā yāvadeva bhavasampattiatthameva bhāvesuṃ. #[385-386] Gāmā gāmanti gāmato aññaṃ gāmaṃ. Ābhāvetvāti vaḍḍhetvā brūhetvā. "abhāvetvā"ti keci paṭhanti, tesaṃ akāro nipātamattaṃ. Itthicittaṃ virājetvāti itthibhāve cittaṃ ajjhāsayaṃ abhiruciṃ virājetvā 1- itthibhāve virattacittā hutvā. Brahmalokūpagāti paṭisandhiggahaṇavasena brahmalokaṃ upagamanakā ahosi. Sesaṃ heṭṭhā vuttanayattā uttānameva. @Footnote: 1 Sī.,i. vidhametvā

--------------------------------------------------------------------------------------------- page178.

Satthā imaṃ dhammadesanaṃ āharitvā tassā upāsikāya sokaṃ vinodetvā upari catusaccadesanaṃ akāsi, saccapariyosāne sā upāsikā sotāpattiphale patiṭṭhahi, sampattaparisāya ca desanā sātthikā ahosīti. Ubbaripetivatthuvaṇṇanā niṭṭhitā. Iti khuddakaṭṭhakathāya petavatthusmiṃ terasavatthupaṭimaṇḍitassa dutiyassa ubbarivaggassa atthasaṃvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 31 page 170-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]