ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                112. 2. Sānuvāsittherapetavatthuvaṇṇanā 1-
     kuṇḍināgariyo theroti idaṃ satthari veḷuvane viharante āyasmato
sānuvāsittherassa ñātipete ārabbha vuttaṃ.
     Atīte kira bārāṇasiyaṃ kitavassa nāma rañño putto uyyānakīḷaṃ kīḷitvā
nivattanto sunettaṃ nāma paccekabuddhaṃ piṇḍāya caritvā nagarato nikkhamantaṃ disvā
issariyamadamatto hutvā "kathañhi nāma mayhaṃ añjaliṃ akatvā ayaṃ muṇḍako
gacchatī"ti paduṭṭhacitto hatthikkhandhato otaritvā "kacci te 2- piṇḍapāto laddho"ti
ālapanto hatthato pattaṃ gahetvā paṭhaviyaṃ pātetvā bhindi. Atha naṃ sabbattha
tādibhāvappattiyā nibbikāraṃ karuṇāvipphārasomanassanipātapasannacittameva 3-
olokentaṃ aṭṭhānāghātena 4- dūsitacitto "kiṃ maṃ kitavassa rañño puttaṃ na jānāsi,
tvaṃ olokayanto mayhaṃ kiṃ karissasī"ti vatvā avahasanto pakkāmi. Pakkantamattasseva
cassa narakaggidāhapaṭibhāgo balavasarīradāho uppajji. So tena mahāsantāpenābhibhūta-
kāyo atibāḷhaṃ dukkhavedanābhitunno kālaṃ katvā avīcimahāniraye nibbatti.
     So tattha dakkhiṇapassena vāmapassena uttāno avakujjoti bahūhi pakārehi
parivattitvā caturāsīti vassasahassāni paccitvā tato cuto petesu aparimitakālaṃ
khuppipāsādidukkhaṃ anubhavitvā tato cuto imasmiṃ buddhuppāde kuṇḍinagarassa samīpe
@Footnote: 1 cha.Ma. sāṇa..., evamuparipi.      2 Sī.,i. vo
@3 Sī. karuṇāvipphārasommasomanassanayananipātitapasannacittameva  4 Ma. accharāghātenapi
Kevaṭṭagāme nibbatti, tassa jātissarañāṇaṃ uppajji, tena so pubbe attanā
anubhūtapubbaṃ dukkhaṃ anussaranto vayappattopi pāpabhayena ñātakehipi saddhiṃ maccha-
bandhanatthaṃ na gacchati. Tesu gacchantesu macche ghātetuṃ anicchanto nilīyati, gato
ca jālaṃ bhindati, jīvante vā macche gahetvā udake vissajjeti, tassa taṃ
kiriyaṃ arocantā ñātakā gehato taṃ nīhariṃsu. Eko panassa bhātā sinehabaddhahadayo 1-
ahosi.
     Tena ca samayena āyasmā ānando kuṇḍinagaraṃ upanissāya sānupabbate 2-
viharati. Atha so kevaṭṭaputto ñātakehi pariccatto hutvā ito cito ca paribbhamanto
taṃ padesaṃ patto bhojanavelāya therassa santikaṃ upasaṅkami. Thero taṃ pucchitvā
bhojanena atthikabhāvaṃ ñatvā tassa bhattaṃ datvā katabhattakicco sabbaṃ taṃ pavattiṃ
ñatvā dhammakathāya pasannamānasaṃ 3- ñatvā "pabbajissasi āvuso"ti. Āma bhante
pabbajissāmīti. Thero taṃ pabbājetvā tena saddhiṃ bhagavato santikaṃ agamāsi.
Atha naṃ satthā āha "ānanda imaṃ sāmaṇeraṃ anukampeyyāsī"ti. So ca akatakusalattā
appalābho ahosi. Atha naṃ satthā anuggaṇhanto bhikkhūnaṃ paribhogatthāya pānīyaghaṭānaṃ
paripūraṇe niyojesi. Taṃ disvā upāsakā tassa bahūni niccabhattāni paṭṭhapesuṃ.
     So aparena samayena laddhūpasampado arahattaṃ patvā thero hutvā dvādasahi
bhikkhūhi saddhiṃ sānupabbate vasi. Tassa pana ñātakā pañcasatamattā anupacitakusalakammā
upacitamaccherādipāpadhammā kālaṃ katvā petesu nibbattiṃsu. Tassa pana mātāpitaro
"esa amhehi pubbe gehato nikkaḍḍhito"ti sārajjamānā 4- taṃ anupasaṅkamitvā
tasmiṃ baddhasinehaṃ bhātikaṃ pesesuṃ. So therassa gāmaṃ piṇḍāya paviṭṭhasamaye
dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ patiṭṭhāpetvā katañjalī attānaṃ dassetvā "mātā pitā
ca te bhante"tiādigāthā avoca. Kuṇḍināgariyo therotiādayo pana ādito pañca
gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā.
@Footnote: 1 Sī. sinehena somhahadayo     2 Sī.,i. sānuvāsipabbate, cha.Ma. sāṇapabbate
@3 Sī.,i. taṃ pasannamānasaṃ       4 Sī.,i. lajjāyamānā
         [408] "kuṇḍināgariyo thero          sānuvāsinivāsiko
               poṭṭhapādoti nāmena          samaṇo bhāvitindriyo.
         [409] Tassa mātā pitā bhātā        duggatā yamalokikā
               pāpakammaṃ karitvāna            petalokaṃ ito gatā.
         [410] Te duggatā sūcikaṭṭā          kilantā naggino kisā
               uttasantā 1- mahattāsā       na dassenti kurūrino 2-.
         [411] Tassa bhātā vitaritvā          naggo ekapathekako
               catukuṇḍiko bhavitvāna           therassa dassayītumaṃ.
         [412] Thero cāmanasikatvā           tuṇhībhūto atikkami 3-
               so ca viññāpayī theraṃ         `bhātā petagato ahaṃ'.
         [413] Mātā pitā ca te bhante       duggatā yamalokikā
               pāpakammaṃ karitvāna            petalokaṃ ito gatā.
         [414] Te duggatā sūcikaṭṭā          kilantā naggino kisā
               uttasantā mahattāsā          na dassenti kurūrino.
         [415] Anukampassu kāruṇiko           datvā anvādisāhi no
               tava dinnena dānena           yāpessanti kurūrino"ti.
    #[408-409] Tattha kuṇḍināgariyo theroti evaṃnāmake nagare jātasaṃvaḍḍhatthero,
"kuṇḍikanagaro thero"tipi pāṭho, so evattho. Sānuvāsinivāsikoti
sānupabbatavāSī. Poṭṭhapādoti nāmenāti nāmena poṭṭhapādo nāma. Samaṇoti
@Footnote: 1 Ma. ottappantā     2 Ma. kuruddino      3 Sī.,i. apakkami
SamitapāPo. Bhāvitindriyoti ariyamaggabhāvanāya bhāvitasaddhādiindriyo, arahāti
attho. Tassāti tassa sānuvāsittherassa. Duggatāti duggatigatā.
    #[410] Sūcikaṭṭāti pūtinā lūkhagattā aṭṭakā, sūcikāti laddhanāmāya
khuppipāsāya aṭṭā pīḷitā. 1-  "sūcikaṇṭhā"ti keci paṭhanti, sūcichiddasadisamukha-
dvārāti attho. Kilantāti kilantakāyacittā. Nagginoti naggarūpā niccoḷā. Kisāti
aṭṭhittacamattasarīratāya kisadehā. Uttasantāti "ayaṃ samaṇo amhākaṃ putto"ti
ottappena utrāsaṃ āpajjantā. Mahattāsāti attanā pubbe katakammaṃ paṭicca
sañjātamahābhayā. Na dassentīti attānaṃ na dassenti, sammukhībhāvaṃ na gacchanti.
Kurūrinoti dāruṇakammantā.
    #[411] Tassa bhātāti sānuvāsittherassa bhātā. Vitaritvāti vitiṇṇo hutvā,
ottappasantāsabhayāti 2- attho. Vituritvāti vā pāṭho, turito hutvā, taramānarūpo
hutvāti vuttaṃ hoti. Ekapatheti ekapadikamagge. Ekakoti ekiko adutiyo.
Catukuṇḍiko bhavitvānāti catūhi aṅgehi kuṇḍeti attabhāvaṃ pavattetīti
catukuṇḍiko, dvīhi jāṇūhi dvīhi hatthehi gacchanto tiṭṭhanto ca, evaṃbhūto
hutvāti attho. So hi evaṃ purato kopīnapaṭicchādanā hotīti tathā akāsi. Therassa
dassayītumanti therassa attānaṃ uddisayi dassesi.
    #[412] Amanasikatvāti "ayaṃ nāma eso"ti evaṃ manasi akaritvā anāvajjetvā.
So cāti so peto. Bhātā petagato ahanti "ahaṃ atītattabhāve bhātā, idāni
petabhūto idhāgato"ti vatvā viññāpayi theranti yojanā.
    #[413-415] Yathā pana viññāpayi, taṃ dassetuṃ "mātā pitā cā"tiādinā
tisso gāthā vuttā. Tattha mātā pitā ca teti tava mātā ca pitā ca.
@Footnote: 1 Sī.,i. sūcikaṭṭāti sūcinā lūkhavatthādinā aṭṭikā. sūcigattāti vā pāṭho,
@vijjhanatthena sūcikāti laddhanāmāya khuppipāsāya aṭṭitā pīḷitā
@2 Ma. ottappantāsā hontīti
Anukampassūti anuggaṇha anudayaṃ karohi. Anvādisāhīti ādisa. Noti amhākaṃ.
Tava dinnenāti tayā dinnena.
     Taṃ sutvā thero yathā paṭipajji, taṃ dassetuṃ:-
         [416] "thero caritvā piṇḍāya        bhikkhū aññe ca dvādasa
               ekajjhaṃ sannipatiṃsu             bhattavissaggakāraṇā.
         [417] Thero sabbeva te āha        yathāladdhaṃ dadātha me
               saṃghabhattaṃ karissāmi             anukampāya ñātinaṃ.
         [418] Niyyādayiṃsu therassa            thero saṃghaṃ nimantayi
               datvā anvādisi thero         mātu pitu ca bhātuno
              `idaṃ me ñātīnaṃ hotu           sukhitā hontu ñātayo'.
         [419] Samanantarānuddiṭṭhe            bhojanaṃ upapajjatha 1-
               suciṃ paṇītaṃ sampannaṃ             anekarasabyañjanaṃ.
         [420] Tato uddassayī 2- bhātā       vaṇṇavā balavā sukhī
               pahūtaṃ bhojanaṃ bhante            passa naggāmhase mayaṃ
               tathā bhante parakkama           yathā vatthaṃ labhāmase.
         [421] Thero saṅkārakūṭamhā 3-       uccinitvāna nantake
               pilotikaṃ paṭaṃ katvā            saṃghe cātuddise adā.
         [422] Datvā anvādisī thero         mātu pitu ca bhātuno
              `idaṃ me ñātīnaṃ hotu           sukhitā hontu ñātayo'.
@Footnote: 1 cha.Ma. udapajjatha. evamuparipi    2 Sī.,Ma. uddisayī      3 Ma. saṅkārakūṭato
         [423] Samanantarānuddiṭṭhe          vatthāni upapajjiṃsu 1-
               tato suvatthavasano           therassa dassayītumaṃ. 2-
         [424] Yāvatā nandarājassa         vijitasmiṃ paṭicchadā
               tato bahutarā bhante         vatthānacchādanāni no.
         [425] Koseyyakambalīyāni 3-       khomakappāsikāni ca
               vipulā ca mahagghā ca         tepākāsevalambare.
         [426] Te mayaṃ paridahāma           yaṃ yaṃ hi manaso piyaṃ
               tathā bhante parakkama         yathā gehaṃ labhāmase.
         [427] Thero paṇṇakuṭiṃ katvā        saṃghe cātuddise adā
               datvā ca anvādisī  thero    mātu pitu ca bhātuno
              `idaṃ me ñātīnaṃ hotu         sukhitā hontu ñātayo'.
         [428] Samanantarānuddiṭṭhe          gharāni upapajjiṃsu
               kūṭāgāranivesanā           vibhattā bhāgaso mitā.
         [429] Na manussesu īdisā          yādisā no gharā idha
               api dibbesu yādisā         tādisā no gharā idha.
         [430] Daddallamānā ābhenti       samantā caturo disā
               tathā bhante parakkama         yathā pānīyaṃ labhāmase.
         [431] Thero karakaṃ 4- pūretvā     saṃghe cātuddise adā
               datvā anvādisī thero       mātu pitu ca bhātuno
              `idaṃ me ñātīnaṃ hotu         sukhitā hontu ñātayo'.
@Footnote: 1 cha.Ma. udapajjisuṃ. evamuparipi 2 Ma. therassuddissayī 3 Ma. koseyyakambalāneva
@4 cha.Ma. karaṇaṃ
         [432] Samanantarānuddiṭṭhe          pānīyaṃ upapajjatha
               gambhīrā caturassā ca         pokkharañño sunimmitā.
         [433] Sītodakā 1- suppatitthā      sītā appaṭigandhiyā
               padumuppalasañchannā           vārikiñjakkhapūritā.
         [434] Tattha nhātvā pivitvā ca     therassa paṭidassayuṃ
               pahūtaṃ pānīyaṃ bhante          pādā dukkhā phalanti no.
         [435] Āhiṇḍamānā khañjāma        sakkhare kusakaṇṭake
               tathā bhante parakkama         yathā yānaṃ labhāmase.
         [436] Thero sipāṭikaṃ laddhā        saṃghe cātuddise adā
               datvā anvādisī thero       mātu pitu ca bhātuno
              `idaṃ me ñātīnaṃ hotu         sukhitā hontu ñātayo'.
         [437] Samanantarānuddiṭṭhe          petā rathena māgamuṃ
               anukampitamha bhadante         bhattenacchādanena ca.
         [438] Gharena pānīyadānena         yānadānena cūbhayaṃ
               muniṃ kāruṇikaṃ loke          bhante vanditumāgatā"ti
gāthāyo āhaṃsu.
    #[416-417] Tattha thero caritvā piṇḍāyāti thero piṇḍapātacārikāya
caritvā. Bhikkhū aññe ca dvādasāti therena saha vasantā aññe ca dvādasa
bhikkhū ekajjhaṃ ekato sannipatiṃsu. Kasmāti ce? bhattavissaggakāraṇāti
bhattakiccakāraṇā bhuñjananimittaṃ. Teti te bhikkhū. Yathāladdhanti yaṃ yaṃ laddhaṃ.
Dadāthāti detha.
@Footnote: 1 cha.Ma. sītodikā
    #[418] Niyyādayiṃsūti adaṃsu. Saṃghaṃ nimantayīti te eva dvādasa bhikkhū
saṃghuddesavasena taṃ bhattaṃ dātuṃ nimantesi. Anvādisīti ādisi. Tattha yesaṃ
anvādisi, te dassetuṃ "mātu pitu ca bhātuno, idaṃ me ñātīnaṃ hotu, sukhitā hontu
ñātayo"ti vuttaṃ.
    #[419] Samanantarānuddiṭṭheti uddiṭṭhasamanantarameva. Bhojanaṃ upapajjathāti tesaṃ
petānaṃ bhojanaṃ uppajji. Kīdisanti āha "sucin"tiādi. Tattha anekarasabyañjananti
nānārasehi byañjanehi yuttaṃ, atha vā anekarasaṃ anekabyañjanañca. Tatoti
bhojanalābhato pacchā.
    #[420] Uddassayī bhātāti bhātikabhūto peto therassa attānaṃ dassesi.
Vaṇṇavā balavā sukhīti tena bhojanalābhena tāvadeva rūpasampanno balasampanno
sukhitova hutvā. Pahūtaṃ bhojanaṃ bhanteti bhante tava dānānubhāvena pahūnaṃ anappakaṃ
bhojanaṃ amhehi laddhaṃ. Passa naggāmhaseti olokehi, naggikā pana amha, tasmā
tathā bhante parakkama payogaṃ karohi. Yathā vatthaṃ labhāmaseti yena pakārena yādisena
payogena sabbeva mayaṃ vatthāni labheyyāma, tathā vāyamathāti attho.
    #[421] Saṅkārakūṭamhāti tattha tattha saṅkāraṭṭhānato. Uccinitvānāti
gavesanavasena gahetvā. Nantaketi chinnapariyante chaḍḍitadussakhaṇḍe. Te pana yasmā
khaṇḍabhūtā pilotikā nāma honti, tāhi ca thero cīvaraṃ katvā saṃghassa adāsi,
tasmā āha "pilotikaṃ paṭaṃ katvā, saṃghe cātuddise adā"ti. Tattha saṃghe cātuddise
adāti catūhipi disāhi āgatabhikkhusaṃghassa adāsi. Sampadānatthe hi idaṃ bhummavacanaṃ.
    #[423-424] Suvatthavasanoti sundaravatthavasano. Therassa dassayītumanti therassa
attānaṃ dassayi dassesi, pākaṭo ahosi. Paṭicchādayati etthāti paṭicchadā.
    #[428-429] Kūṭāgāranivesanāti kūṭāgārabhūtā tadaññanivesanasaṅkhātā ca
GhaRā. Liṅgavippallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena
vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ
petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho.
    #[431] Karakanti dhammakarakaṃ 1-. Pūretvāti udakassa pūretvā.
Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi
sañchāditavasena 2- pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu
vidālentīti attho.
    #[435-436] Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma.
Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake
ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṅkiñci yānaṃ. Sipāṭikanti
ekapaṭalaupāhanaṃ.
    #[437-438] Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti
ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha
bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti.
     Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā
"yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā
mahādukkhaṃ anubhavī"ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya
dhammaṃ desesi, taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato
ahosīti.
                  Sānuvāsittherapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. karaṇanti dhamakaraṇaṃ       2 Ma. kesarabhāgehi sañchannavasena



             The Pali Atthakatha in Roman Book 31 page 188-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]