ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     116. 6. Seriṇīpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante seriṇīpetiṃ ārabbha
vuttaṃ.
@Footnote: 1 Ma. paññattiyā     2 Ma. sattadivase
     Kururaṭṭhe kira hatthinipure seriṇī nāma ekā rūpūpajīvinī ahosi. Tattha
ca uposathakaraṇatthāya tato tato bhikkhū sannipatiṃsu, puna mahābhikkhusannipāto ahosi.
Taṃ disvā manussā tilataṇḍulādiṃ sappinavanītamadhuādiñca 1- bahuṃ dānūpakaraṇaṃ sajjetvā
mahādānaṃ pavattesuṃ, tena ca samayena sā gaṇikā assaddhā appasannā
maccheramalapariyuṭṭhitacittā tehi 2- manussehi "ehi tāva idaṃ dānaṃ anumodāhī"ti
ussāhitāpi "kiṃ tena muṇḍakānaṃ samaṇānaṃ dinnenā"ti appasādameva nesaṃ sampavedesi,
kuto appamattakassa pariccāgo.
     Sā aparena samayena kālaṃ katvā aññatarassa paccantanagarassa parikhāpiṭṭhe
petī hutvā nibbatti. Atha hatthinipuravāsī aññataro upāsako vaṇijjāya taṃ
nagaraṃ gantvā rattiyā paccūsasamaye parikhāpiṭṭhaṃ gato tādisena payojanena. Sā
tattha taṃ disvā sañjānitvā naggā aṭṭhittacamattāvasesasarīrā ativiya bībhacchadassanā
avidūre ṭhatvā attānaṃ dassesi. So taṃ disvā:-
         [464] "naggā dubbaṇṇarūpāsi        kisā dhamanisanthatā
               upphāsulike kisike          kā nu tvaṃ idha tiṭṭhasī"ti
gāthāya pucchi. Sāpissa:-
         [465] "ahaṃ bhadante petīmhi        duggatā yamalokikā
               pāpakammaṃ karitvāna          petalokaṃ ito gatā"ti
gāthāya attānaṃ pakāsesi. Puna tena:-
         [466] "kiṃ nu kāyena vācāya       mānasā dukkaṭaṃ kataṃ
               kissakammavipākena           petalokaṃ ito gatā"ti
gāthāya katakammaṃ pucchitā:-
@Footnote: 1 Ma. sappidadhimadhuādiñca         2 Ma. kehici
         [467] "anāvaṭesu titthesu         viciniṃ aḍḍhamāsakaṃ
               santesu deyyadhammesu        dīpaṃ nākāsimattano.
         [468] Nadiṃ upemi tasitā           rittakā parivattati
               chāyaṃ upemi uṇhesu         ātapo parivattati.
         [469] Aggivaṇṇo ca me vāto      ḍahanto upavāyati
               etañca bhante arahāmi       aññañca pāpakaṃ tato.
         [470] Gantvāna hatthiniṃ puraṃ         vajjesi mayha mātaraṃ
              `dhītā ca te mayā diṭṭhā      duggatā yamalokikā
               pāpakammaṃ karitvāna          petalokaṃ ito gatā.'
         [471] Atthi me ettha nikkhittaṃ      anakkhātañca taṃ mayā
               cattāri satasahassāni         pallaṅkassa ca heṭṭhato.
         [472] Tato me dānaṃ dadatu         tassā ca hotu jīvikā
               dānaṃ datvā ca me mātā     dakkhiṇaṃ anudicchatu 1-
               tadāhaṃ sukhitā hessaṃ         sabbakāmasamiddhinī"ti
imāhi chahi gāthāhi attanā katakammañceva puna tena attano kātabbaṃ atthañca
ācikkhi.
    #[467] Tattha anāvaṭesu titthesūti kenaci anivāritesu nadītaḷākādīnaṃ
titthapadesesu, yattha manussā nhāyanti, udakakiccaṃ karonti, tādisesu ṭhānesu.
Viciniṃ aḍḍhamāsakanti "manussehi ṭhapetvā vissaritaṃ apināmettha kiñci labheyyan"ti
lobhābhibhūtā aḍḍhamāsakamattampi viciniṃ gavesiṃ. Atha vā anāvaṭesu titthesūti
@Footnote: 1 Sī.,i. ādissatu me
Upasaṅkamanena kenaci anivāritesu sattānaṃ payogāsayasuddhiyā kāraṇabhāvena
titthabhūtesu samaṇabrāhmaṇesu vijjamānesu. Viciniṃ aḍḍhamāsakanti
maccheramalapariyuṭṭhitacittā kassaci kiñci adentī aḍḍhamāsakampi visesena ciniṃ, na
sañciniṃ puññaṃ. 1- Tenāha "santesu deyyadhammesu, dīpaṃ nākāsimattano"ti.
    #[468] Tasitāti pipāsitā. Rittakāti kākapeyyā sandamānāpi nadī mama
pāpakammena udakena rittā tucchā vālikamattā hutvā parivattati. Uṇhesūti
uṇhasamayesu. Ātapo parivattatīti chāyāṭṭhānaṃ mayi upagatāya ātapo sampajjati.
    #[469-470] Aggivaṇṇoti samphassena aggisadiso. Tena vuttaṃ "ḍahanto
upavāyatī"ti. Etañca bhante arahāmīti bhanteti taṃ upāsakaṃ garukārena vadati,
bhante etañca yathāvuttaṃ pipāsādidukkhaṃ, aññañca tato pāpakaṃ dāruṇaṃ dukkhaṃ
anubhavituṃ arahāmi tajjassa pāpassa katattāti adhippāyo. Vajjesīti vadeyyāsi.
    #[471-472] Ettha nikkhittaṃ, anakkhātanti "ettakaṃ ettha nikkhittan"ti
anācikkhitaṃ. Idāni tassa parimāṇaṃ ṭhapitaṭṭhānañca dassentī "cattāri satasahassāni,
pallaṅkassa ca heṭṭhato"ti āha. Tattha pallaṅkassāti pubbe attano sayanapallaṅkassa.
Tatoti nihitadhanato 2- ekadesaṃ gahetvā mamaṃ uddissa dānaṃ detu. Tassāti
mayhaṃ mātuyā.
     Evaṃ tāya petiyā vutte so upāsako tassā vacanaṃ sampaṭicchitvā tattha
attano karaṇīyaṃ tīretvā hatthinipuraṃ gantvā tassā mātuyā tamatthaṃ ārocesi.
Tamatthaṃ dassetuṃ:-
          [473] Sādhūti so paṭissutvā        gantvāna hatthiniṃ puraṃ
                avoca tassā mātaraṃ:-
@Footnote: 1 Ma. visesaṃ viciniṃ sañciniṃ na puññaṃ         2 Ma. vittato
              "dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [474] Sā maṃ tattha samādapesi        () 1- vajjesi mayha mātaraṃ
              `dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [475] Atthi ca me ettha nikkhittaṃ     anakkhātañca taṃ mayā
               cattāri satasahassāni          pallaṅkassa ca heṭṭhato.
         [476] Tato me dānaṃ dadatu          tassā ca hotu jīvikā
               dānaṃ datvā ca me mātā      dakkhiṇaṃ anudicchatu () 2-
               tadāhaṃ sukhitā hessaṃ          sabbakāmasamiddhinī'.
         [477] Tato hi sā dānamadā         tasmā 3- dakkhiṇamādisī
               petī ca sukhitā āsi          tassā cāsi sujīvikā"ti 4-
saṅgītikārā āhaṃsu, tā suviññeyyāva.
     Taṃ sutvā tassā mātā bhikkhusaṃghassa dānaṃ datvā tassā ādisi, tena
sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi,
mātā bhikkhūnaṃ ārocesi. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā
ahosīti.
                     Seriṇīpetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. (gantvāna hatthiniṃ puraṃ)   2 Ma. (tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī)
@3 cha.Ma. tassā             4 Sī.,i. sarīraṃ cārudassananti



             The Pali Atthakatha in Roman Book 31 page 211-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4696              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4696              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4388              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]