ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    117. 7. Migaluddakapetavatthuvaṇṇanā
     naranāripurakkhato yuvāti idaṃ bhagavati veḷuvane viharante migaluddakapetaṃ ārabbha
vuttaṃ.
     Rājagahe kira aññataro luddako rattindivaṃ mige vadhitvā jīvikaṃ kappesi.
Tasseko upāsako mitto ahosi, so taṃ sabbakālaṃ 1- pāpato nivattetuṃ asakkonto
"ehi samma rattiyaṃ pāṇātipātā viramāhī"ti rattiyaṃ puññe samādapesi. So
rattiyaṃ viramitvā divā eva pāṇātipātaṃ karoti.
     So aparena samayena kālaṃ katvā rājagahasamīpe vemānikapeto hutvā nibbatto
divasabhāgaṃ mahādukkhaṃ anubhavitvā rattiyaṃ pañcahi kāmaguṇehi samappito samaṅgībhūto
paricāresi. Taṃ disvā āyasmā nārado:-
        [478] "naranāripurakkhato yuvā
               rajanīyehi kāmaguṇehi 2- sobhasi
               divasaṃ anubhosi kāraṇaṃ
               kimakāsi purimāya jātiyā"ti
imāya gāthāya paṭipucchi. Tattha naranāripurakkhatoti paricārakabhūtehi devaputtehi
devadhītāhi ca purakkhato payirupāsito. Yuvāti taruṇo. Rajanīyehīti kamanīyehi 3-
rāguppattihetubhūtehi. Kāmaguṇehīti kāmakoṭṭhāsehi 4-. Sobhasīti samaṅgibhāvena
virocasi rattiyanti adhippāyo. Tenāha "divasaṃ anubhosi kāraṇan"ti, divasabhāge pana
nānappakāraṃ kāraṇaṃ ghātanaṃ paccanubhavasi. Rajanīti vā rattīsu. Yehīti nipātamattaṃ.
Kimakāsi purimāya jātiyāti evaṃ sukhadukkhasaṃvattaniyaṃ kiṃ nāma kammaṃ ito purimāya
jātiyā tvaṃ akattha, taṃ kathehīti attho.
     Taṃ sutvā peto therassa attanā katakammaṃ ācikkhanto:-
@Footnote: 1 Sī. sabbena sabbaṃ 2 Ma. kāmehi  3 Ma. ramaṇīyehi
@4 Ma. kāmehīti kāmaguṇehi kāmakoṭṭhāsehi
         [479] "ahaṃ rājagahe ramme         ramaṇīye giribbaje
               migaluddo pure āsiṃ          lohitapāṇi dāruṇo.
                 [480] Avirodhakaresu pāṇisu
                       puthusattesu paduṭṭhamānaso
                       vicariṃ atidāruṇo sadā 1-
                       parahiṃsāya rato asaññato.
                 [481] Tassa me sahāyo suhadayo
                       saddo āsi upāsako
                       sopi 2- maṃ anukampanto
                        nivāresi punappunaṃ.
         [482] `mākāsi Pāpakaṃ kammaṃ          mā tāta duggatiṃ agā
               sace icchasi pecca sukhaṃ         virama pāṇavadhā asaṃyamā.'
                 [483] Tassāhaṃ vacanaṃ sutvā
                       sukhakāmassa hitānukampino
                       nākāsiṃ sakalānusāsaniṃ
                       cirapāpābhirato abuddhimā.
                 [484] So maṃ puna bhūrisumedhaso
                       anukampāya saṃyame nivesayi
                       sace divā hanasi pāṇino
                       atha te rattiṃ bhavatu saṃyamo.
@Footnote: 1 Sī. tadā            2 Sī. so ca
                 [485] Svāhaṃ divā hanitvā pāṇino
                       virato rattimahosi saññato
                       rattāhaṃ paricāremi divā khajjāmi duggato.
         [486] Tassa kammassa kusalassa         anubhomi rattiṃ amānusiṃ
               divā paṭihatāva kukkurā        upadhāvanti samantā khādituṃ.
                 [487] Ye ca te satatānuyogino
                       dhuvaṃ payuttā sugatassa sāsane
                       maññāmi te amatameva kevalaṃ
                       adhigacchanti padaṃ asaṅkhatan"ti
imā gāthā abhāsi.
    #[479-80] Tattha luddoti dāruṇo. Lohitapāṇīti abhiṇhaṃ pāṇaghātena 1-
lohitamakkhitapāṇī. Dāruṇoti kharo 2-, sattānaṃ hiṃsanakoti attho. Avirodhakaresūti kenaci
virodhaṃ akarontesu migasakuṇādīsu.
    #[482-83] Asaṃyamāti asaṃvarā dussīlyā. Sakalānusāsaninti sabbaṃ anusāsaniṃ,
sabbakālaṃ pāṇātipātato paṭiviratinti attho. Cirapāpābhiratoti cirakālaṃ pāpe
abhirato.
    #[484] Saṃyameti sucarite. Nivesayīti nivesesi. Sace divā hanasi pāṇino,
atha te rattiṃ bhavatu saṃyamoti nivesitākāradassanaṃ. So kira sallapāsasajjanādinā 3-
rattiyampi pāṇavadhaṃ anuyutto ahosi.
    #[485] Divā khajjāmi duggatoti idāni duggatiṃ gato mahādukkhappatto 4-
divasabhāge khādiyāmi. Tassa kira divā sunakhehi migānaṃ khādāpitattā kammasarikkhakaṃ
@Footnote: 1 Sī.,i. pasughātanena  2 Sī.,i.ghoro  3 Sī.,i. sūlapāsasajjanādinā
@4 Ma. ahaṃ dukkhappatto
Phalaṃ hoti 1-, divasabhāge mahantā sunakhā upadhāvitvā aṭṭhisaṅghātamattāvasesaṃ sarīraṃ
karonti. Rattiyā pana upagatāya taṃ pākatikameva hoti, dibbasampattiṃ anubhavati.
Tena vuttaṃ.
              #[486] "tassa kammassa kusalassa
                     anubhomi rattiṃ amānusiṃ
                     divā paṭihatāva kukkurā
                     upadhāvanti samantā khāditun"ti.
     Tattha paṭihatāti paṭihatacittā baddhāghātā viya hutvā. Samantā khāditunti
mama sarīraṃ samantato khādituṃ upadhāvanti. Idañca nesaṃ ativiya attano bhayāvahaṃ
upagamanakālaṃ gahetvā vuttaṃ, te pana upadhāvitvā aṭṭhimattāvasesaṃ sarīraṃ katvā
gacchanti.
    #[487] Ye ca te satatānuyoginoti osānagāthāya ayaṃ saṅkhepattho:-
ahampi nāma rattiyaṃ pāṇavadhamattato virato evarūpaṃ sampattiṃ anubhavāmi. Ye pana
te purisā sugatassa buddhassa bhagavato sāsane adhisīlādike dhuvaṃ payuttā daḷhaṃ
payuttā satataṃ sabbakālaṃ anuyogavantā, te puññavanto kevalaṃ lokiyasukhena asammissaṃ
"asaṅkhataṃ padan"ti laddhanāmaṃ amatameva adhigacchanti maññe, natthi tesaṃ tadadhigame
koci vibandhoti.
     Evaṃ tena petena vutte thero taṃ pavattiṃ satthu ārocesi. Satthā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sabbampi vuttanayameva.
                    Migaluddakapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. hotīti



             The Pali Atthakatha in Roman Book 31 page 216-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4425              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]