ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page220.

118. 8. Dutiyamigaluddakapetavatthuvaṇṇanā kūṭāgāre ca pāsādeti idaṃ bhagavati veḷuvane viharante aparaṃ migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro māgaviko māṇavo vibhavasampannopi samāno bhogasukhaṃ pahāya rattindivaṃ mige hananto vicarati. Tassa sahāyabhūto eko upāsako anuddayaṃ paṭicca "sādhu samma pāṇātipātato viramāhi, mā te ahosi dīgharattaṃ ahitāya dukkhāyā"ti ovādaṃ adāsi. So taṃ anādiyi. Atha so upāsako aññataraṃ attano manobhāvanīyaṃ khīṇāsavattheraṃ yāci "sādhu bhante amukapurisassa 1- tathā dhammaṃ desetha, yathā so pāṇātipātato virameyyā"ti. Athekadivasaṃ so thero rājagahe piṇḍāya caranto tassa gehadvāre aṭṭhāsi, taṃ disvā so māgaviko sañjātabahumāno paccuggantvā gehaṃ pavesetvā āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane, sopi theraṃ upasaṅkamitvā nisīdi. Tassa thero pāṇātipāte ādīnavaṃ 2- tato viratiyā ānisaṃsañca pakāsesi. So taṃ sutvāpi tato viramituṃ na icchi. Atha naṃ thero āha "sace tvaṃ āvuso sabbena sabbaṃ viramituṃ na sakkosi, rattimpi tāva viramassū"ti, so "sādhu bhante viramāmi rattin"ti tato virami, sesaṃ anantaravatthusadisaṃ. Gāthāsu pana:- [488] "kūṭāgāre ca pāsāde pallaṅke gonakatthate 3- pañcaṅgikena turiyena ramasi suppavādite. [489] Tato ratyā vivasāne 4- sūriyuggamanaṃ pati apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. @Footnote: 1 cha.Ma. asukapurisassa 2 Sī.,i. ādīnavaṃ kathetvā @3 Ma. goṇasanthate 4 Sī. ratyābyavasāne

--------------------------------------------------------------------------------------------- page221.

[490] Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena idaṃ dukkhaṃ nigacchasī"ti tīhi gāthāhi nāradatthero naṃ paṭipucchi. Athassa peto:- [491] "ahaṃ rājagahe ramme ramaṇīye giribbaje migaluddo pure āsiṃ luddo cāsimasaññato. [492] Tassa me sahāyo suhadayo saddho āsi upāsako tassa kulūpako bhikkhu āsi gotamasāvako sopi maṃ anukampanto nivāresi punappunaṃ. [493] `mākāsi Pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.' [494] Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. [495] So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi `sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.' [496] Svāhaṃ divā hanitvā pāṇino virato rattimahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato.

--------------------------------------------------------------------------------------------- page222.

[497] Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ. [498] Ye ca te satatānuyogino dhuvaṃ payuttā 1- sugatassa sāsane maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhatan"ti tamatthaṃ ācikkhi. Tāsaṃ attho heṭṭhā vuttanayova. Dutiyamigaluddakapetavatthuvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 31 page 220-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4875&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4875&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4452              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4452              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]