ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                            4. Mahāvagga
                  121. 1. Ambasakkharapetavatthuvaṇṇanā 1-
     vesālī nāma nagaratthi vajjīnanti idaṃ ambasakkharapetavatthu. Tassa kā
uppatti?
     bhagavati jetavane viharante ambasakkharo nāma licchavirājā micchādiṭṭhiko
natthikavādo vesāliyaṃ rajjaṃ kāresi. Tena ca samayena vesālinagare aññatarassa
vāṇijassa āpaṇasamīpe cikkhallaṃ hoti, tattha bahū janā uppatitvā atikkamantā
kilamanti, keci kaddamena limpanti. Taṃ disvā so vāṇijo "mā ime manussā
kalalaṃ akkamiṃsū"ti apagataduggandhaṃ saṅkhavaṇṇapaṭibhāgaṃ 2- gosīsaṭṭhiṃ āharāpetvā
nikkhipāpesi. Pakatiyā ca sīlavā ahosi akkodhano saṇhavāco, paresañca yathābhūtaṃ
guṇaṃ kitteti.
     So ekasmiṃ divase attano sahāyassa nhāyantassa pamādena anolokentassa
nivāsanavatthaṃ kīḷādhippāyena apanidhāya taṃ dukkhāpetvā adāsi. Bhāgineyyo panassa
corikāya paragehato bhaṇḍaṃ āharitvā tasseva āpaṇe nikkhipi. Bhaṇḍasāmikā
vīmaṃsantā bhaṇḍena saddhiṃ tassa bhāgineyyaṃ tañca rañño dassesuṃ. Rājā "imassa
sīsaṃ chindatha, bhāgineyyaṃ panassa sūle āropethā"ti āṇāpesi. Rājapurisā tathā
akaṃsu. So kālaṃ katvā bhummadevesu uppajji. So gosīsena setuno katattā
setavaṇṇaṃ dibbaṃ manojavaṃ assājānīyaṃ paṭilabhi, guṇavantānaṃ vaṇṇakathanena tassa
gattato dibbagandho vāyati, sāṭakassa pana apanihitattā naggo ahosi. So
attanā pubbe katakammaṃ olokento tadanusārena attano bhāgineyyaṃ sūle āropitaṃ
disvā karuṇāya codiyamāno manojavaṃ assaṃ abhiruhitvā aḍḍharattisamaye tassa
sūlāropitaṭṭhānaṃ gantvā avidūre ṭhito "jīva bho, jīvitameva seyyo"ti divase
divase vadati.
@Footnote: 1 cha.Ma. ambasakkara..., evamuparipi     2 Sī.,i. saṅkhavaṇṇasannibhaṃ
     Tena ca samayena ambasakkharo rājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto
aññatarasmiṃ gehe vātapānaṃ vivaritvā rājavibhūtiṃ passantiṃ ekaṃ itthiṃ disvā
paṭibaddhacitto hutvā pacchāsane 1- nisinnassa purisassa "imaṃ gharaṃ imañca itthiṃ
upadhārehī"ti saññaṃ datvā anukkamena attano rājagehaṃ paviṭṭho taṃ purisaṃ pesesi
"gaccha bhaṇe tassā itthiyā sasāmikabhāvaṃ vā asāmikabhāvaṃ vā jānāhī"ti. So gantvā
tassā sasāmikabhāvaṃ ñatvā rañño ārocesi. Rājā tassā itthiyā pariggahaṇūpāyaṃ 2-
cintento tassā sāmikaṃ pakkosāpetvā "ehi bhaṇe maṃ upaṭṭhāhī"ti
āha. So anicchantopi "rājā attano vacanaṃ akaronte mayi rājadaṇḍaṃ kareyyā"ti
bhayena rājupaṭṭhānaṃ sampaṭicchitvā divase divase rājupaṭṭhānaṃ gacchati. Rājāpi
tassa bhattavetanaṃ dāpetvā katipayadivasātikkamena pātova upaṭṭhānaṃ āgataṃ evamāha
"gaccha bhaṇe amumhi ṭhāne ekā pokkharaṇī atthi, tato aruṇavaṇṇamattikaṃ
rattuppalāni ca ānehi, sace ajjeva nāgaccheyyāsi, jīvitaṃ te natthī"ti. Tasmiṃ
ca gate dvārapālaṃ āha "ajja anatthaṅgate eva sūriye sabbadvārāni
thaketabbānī"ti.
     Sā ca pokkharaṇī vesāliyā tiyojanamatthake hoti, tathāpi so puriso
maraṇabhayatajjito vātavegena pubbaṇheyeva taṃ pokkharaṇiṃ sampāpuṇi. "sā ca
pokkharaṇī amanussapariggahitā"ti pageva sutattā bhayena so "atthi nu kho
ettha koci parissayo"ti samantato anupariyāyati. Taṃ disvā pokkharaṇipālako amanusso
karuṇāyamānarūpo manussarūpena upasaṅkamitvā 3- "kimatthaṃ bho purisa idhāgatosī"ti āha,
so tassa taṃ pavattiṃ kathesi. So "yadi evaṃ yāvadatthaṃ gaṇhāhī"ti attano
dibbarūpaṃ dassetvā antaradhāyi.
     So tattha aruṇavaṇṇamattikaṃ rattuppalāni ca gahetvā anatthaṅgateyeva sūriye
nagaradvāraṃ sampāpuṇi, taṃ disvā dvārapālo tassa viravantasseva dvāraṃ thakesi.
@Footnote: 1 Ma. paccāsanne       2 Sī.,i. pariggahakaraṇūpāyaṃ    3 Sī.,i. āgantvā
So thakite dvāre pavesanaṃ alabhanto dvārasamīpe sūle āropitaṃ purisaṃ disvā
"ete mayi anatthaṅgate eva sūriye āgate viravante eva dvāraṃ thakesuṃ, `ahaṃ
kāleyeva 1- āgato, mama doso natthī'ti tayāpi ñātaṃ hotū"ti sakkhimakāsi. Taṃ
sutvā so āha "ahaṃ sūle āvuto vajjho maraṇābhimukho kathaṃ tava sakkhi homi,
eko panettha peto mahiddhiko mama samīpaṃ āgamissati, taṃ sakkhiṃ karohī"ti. Kathaṃ
pana so mayā daṭṭhabboti. Idheva tvaṃ tiṭṭha, sayameva dakkhissasīti. So tattha
ṭhito majjhimayāme 2- taṃ petaṃ āgataṃ disvā sakkhiṃ akāsi. Vibhātāya ca rattiyā
raññā "mama āṇā tayā atikkantā, tasmā rājadaṇḍaṃ te karissāmī"ti
vutte deva mayā tava āṇā nātikkantā, anatthaṅgate eva sūriye ahaṃ idhāgatoti.
Tattha ko te sakkhīti. So tassa sūlāvutassa purisassa santike āgacchantaṃ naggapetaṃ
"sakkhī"ti niddisitvā "kathametaṃ amhehi saddhātabban"ti raññā vutte "ajja
rattiyaṃ tumhehi saddhātabbaṃ purisaṃ mayā saddhiṃ pesethā"ti āha. Taṃ sutvā rājā
sayameva tena saddhiṃ tattha gantvā ṭhito petena ca tatthāgantvā "jīva bho,
jīvitameva seyyo"ti vutte taṃ "seyyā nisajjā nayimassa atthī"tiādinā pañcahi
gāthāhi paṭipucchi. Idāni ādito pana "vesālī nāma nagaratthi vajjīnan"ti gāthā
tāsaṃ sambandhadassanatthaṃ saṅgītikārehi ṭhapitā:-
         [517] "vesālī nāma nagaratthi vajjīnaṃ
               tattha ahu licchavi ambasakkharo
               disvāna petaṃ nagarassa bāhiraṃ
               tattheva pucchittha taṃ kāraṇatthiko.
         [518] Seyyā nisajjā nayimassa atthi
               abhikkamo natthi paṭikkamo ca
@Footnote: 1 Sī.,i. kālasseva      2 Ma. pacchimayāme
                        Asitapītakhāyitavatthabhogā
                    paricāraṇā 1- sāpi imassa natthi.
         [519] Ye ñātakā diṭṭhasutā suhajjā
               anukampakā yassa ahesuṃ pubbe
               daṭṭhumpi te dāni na taṃ labhanti
               virājitatto 2- hi janena tena.
         [520] Na oggatattassa bhavanti mittā
               jahanti mittā vikalaṃ viditvā
               atthañca disvā parivārayanti
               bahū mittā uggatattassa honti.
         [521] Nihīnatto sabbabhogehi kiccho
               sammakkhito samparibhinnagatto
               ussāvabindūva palimpamāno
               ajja suve jīvitassūparodho.
         [522] Etādisaṃ uttamakicchappattaṃ
               uttāsitaṃ pucimandassa sūle
               atha tvaṃ kena vaṇṇena vadesi yakkha
              `jīva bho jīvitameva seyyo'ti. "
    #[517] Tattha tatthāti tassaṃ vesāliyaṃ. Nagarassa bāhiranti nagarassa bahi
bhavaṃ, 3-  vesālinagarassa bahi eva jātaṃ pavattaṃ sambandhaṃ. Tatthevāti yattha taṃ passi,
tattheva ṭhāne. Tanti taṃ petaṃ. Kāraṇatthikoti "jīva bho, jīvitameva seyyo"ti
vuttaatthassa kāraṇena atthiko hutvā.
@Footnote: 1 ka. paricārikā. evamuparipi   2 Sī.,i. virādhitatto  3 Ma. bāhirabhāgaṃ
    #[518] Seyyā nisajjā nayimassa atthīti piṭṭhipasāraṇalakkhaṇā 1- seyyā,
pallaṅkābhujanalakkhaṇā nisajjā ca imassa sūle āropitapuggalassa natthi. Abhikkamo
natthi paṭikkamo cāti abhikkamādilakkhaṇaṃ appamattakampi gamanaṃ imassa natthi. Paricāraṇā
sāpīti yā asitapītakhāyitavatthaparibhogādilakkhaṇā indriyānaṃ paricāraṇā, sāpi imassa
natthi. "pariharaṇā 2- sāpī"ti vā pāṭho, asitādiparibhogavasena indriyānaṃ pariharaṇā,
sāpi imassa natthi vigatajīvitattāti 3- attho. "paricāraṇā sāpī"ti 4- keci paṭhanti.
    #[519] Diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbeti sandiṭṭhasahāyā
ceva adiṭṭhasahāyā ca yassa mittā anuddayāvanto ye assa imassa pubbe
ahesuṃ. Daṭṭhumpīti passitumpi na labhanti, kuto saha vasitunti attho.
Virājitattoti pariccattasabhāvo 5-. Janena tenāti tena ñātiādijanena.
    #[520] Na oggatattassa bhavanti mittāti apagataviññāṇassa matassa mittā
nāma na honti tassa mittehi kātabbakiccassa atikkantattā. Jahanti mittā
vikalaṃ viditvāti mato tāva tiṭṭhatu, jīvantampi bhogavikalaṃ purisaṃ viditvā "na
ito kiñci gayhūpagan"ti mittā pajahanti. Atthañca disvā parivārayantīti tassa
pana santakaṃ atthaṃ dhanaṃ disvā piyavādino mukhullokikā hutvā taṃ parivārenti.
Bahū mittā uggatattassa hontīti vibhavasampattiyā 6- uggatasabhāvassa samiddhassa bahū
anekā mittā honti, ayaṃ lokiyasabhāvoti attho.
    #[521] Nihīnatto sabbabhogehīti sabbehi upabhogaparibhogavatthūhi parihīnatto.
Kicchoti dukkhito. Sammakkhitoti ruhirehi sammakkhitasarīro. Samparibhinnagattoti
sūlena abbhantare vidālitagatto. Ussāvabindūva palimpamānoti tiṇagge
limpamānaussāvabindusadiso. Ajja suveti ajja vā suve vā imassa nāma purisassa
jīvitassa uparodho nirodho, 7-  tato uddhaṃ nappavattatīti attho.
@Footnote: 1 Ma. piṭṭhipasāraṇalakkhaṇasaṅkhātā  2 Ma. paricārikā. evamuparipi
@3 Ma. vighātajīvitattāti  4 Ma. parivāruṇā cāpīti  5 Sī. pariccattattabhāvo
@6 Sī. bhavasampattiyā  7 Ma. uparodho  jāto
    #[522] Uttāsitanti āvutaṃ āropitaṃ. Pucimandassa sūleti nimbarukkhassa
daṇḍena katasūle. Kena vaṇṇenāti kena kāraṇena. Jīva bho jīvitameva seyyoti
bho purisa jīva. Kasmā? sūlaṃ āropitassāpi hi te idha jīvitameva ito cutassa
jīvitato satabhāgena sahassabhāgena seyyo sundarataroti.
     Evaṃ tena raññā pucchito so peto attano adhippāyaṃ pakāsento:-
         [523] "sālohito esa ahosi mayhaṃ
               ahaṃ sarāmi purimāya jātiyā
               disvā ca me kāruññamahosi rāja
               mā pāpadhammo nirayaṃ patāyaṃ.
         [524] Ito cuto licchavi esa poso
               sattussadaṃ nirayaṃ ghorarūpaṃ
               upapajjati dukkaṭakammakārī
               mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
         [525] Anekabhāgena guṇena seyyo
               ayameva sūlo nirayena tena
               ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
               ekantatibbaṃ nirayaṃ patāyaṃ.
         [526] Idañca sutvā vacanaṃ mameso
               dukkhūpanīto vijaheyya pāṇaṃ 1-
               tasmā ahaṃ santike na bhaṇāmi
               mā mekato jīvitassūparodho"ti
catasso gāthā abhāsi.
@Footnote: 1 ka. pāpaṃ
    #[523] Tattha sālohitoti samānalohito yonisambandhena sambandho, ñātakoti
attho. Purimāya jātiyāti purimattabhāve. Mā pāpadhammo nirayaṃ patāyanti ayaṃ
pāpadhammo puriso nirayaṃ mā pati mā nirayaṃ upapajjīti imaṃ disvā me kāruññaṃ
ahosīti yojanā.
    #[524] Sattussadanti pāpakārīhi sattehi ussannaṃ, atha vā pañcavidhabandhanaṃ,
mukhe tattalohasecanaṃ, aṅgārapabbatāropanaṃ, lohakumbhipakkhepanaṃ, asipattavanappavesanaṃ,
vettaraṇiyaṃ samotaraṇaṃ, mahāniraye pakkhepoti imehi sattahi pañcavidhabandhanādīhi
dāruṇakāraṇehi ussannaṃ, uparūpari nicitanti 1- attho. Mahābhitāpanti mahādukkhaṃ,
mahāaggisantāpaṃ vā. Kaṭukanti aniṭṭhaṃ. Bhayānakanti bhayajanakaṃ.
    #[525] Anekabhāgena guṇenāti anekakoṭṭhāsena ānisaṃsena. Ayameva sūlo
nirayena tenāti tato imassa uppattiṭṭhānabhūtato nirayato 2- ayameva sūlo seyyoti.
Nissakke hi idaṃ karaṇavacanaṃ. Ekantatibbanti ekanteneva tikhiṇadukkhaṃ,
niyatamahādukkhanti attho.
    #[526] Idañca sutvā vacanaṃ mamesoti "ito cuto"tiādinā vuttaṃ idaṃ
mama vacanaṃ sutvā eso puriso dukkhūpanīto mama vacanena nirayadukkhaṃ upanīto
viya hutvā. Vijaheyya pāṇanti attano jīvitaṃ pariccajeyya. Tasmāti tena kāraṇena.
Mā mekatoti "mayā ekato imassa purisassa jīvitassa 3- uparodho mā hotū"ti
imassa santike idaṃ vacanaṃ ahaṃ na bhaṇāmi, atha kho "jīva bho, jīvitameva seyyo"ti
idameva bhaṇāmīti adhippāyo.
     Evaṃ petena attano adhippāye pakāsite puna rājā petassa pavattiṃ
pucchituṃ okāsaṃ karonto imaṃ gāthamāha:-
@Footnote: 1 Sī. nivisitanti     2 Ma. narakato      3 Sī. imassa jīvitassa
         [527] "aññāto 1- eso purisassa attho
               aññampi icchāmase pucchituṃ tuvaṃ
               okāsakammaṃ sace no karosi
               pucchāma taṃ no na ca kujjhitabban"ti.
         [528] "addhā paṭiññā me tadā ahu 2-
               nācikkhaṇā appasannassa hoti
               akāmā saddheyyavacoti katvā
               pucchassu maṃ kāmaṃ yathā visayhan"ti 3-
imā rañño petassa ca vacanapaṭivacanagāthā.
    #[527] Tattha aññātoti avagato 4-. Icchāmaseti icchāma. Noti amhākaṃ.
Na ca kujjhitabbanti "ime manussā yaṅkiñci pucchantī"ti kodho na kātabbo.
    #[528] Addhāti ekaṃsena. Paṭiññā meti ñāṇavasena mayhaṃ "pucchassū"ti
paṭiññā 5-, okāsadānanti attho. Tadā ahūti tasmiṃ kāle paṭhamadassane ahosi.
Nācikkhaṇā appasannassa hotīti akathanā appasannassa hoti. Pasanno eva hi
pasannassa kiñci katheti. Tvaṃ pana tadā mayi appasanno, ahañca tayi, tena
paṭijānitvā kathetukāmo nāhosi. Idāni panāhaṃ tuyhaṃ akāmā saddheyyavaco
akāmo eva saddhātabbavacano iti katvā iminā kāraṇena. Pucchassu maṃ kāmaṃ
yathā visayhanti tvaṃ yathā icchasi, tamatthaṃ maṃ pucchassu. Ahaṃ pana yathā visayhaṃ
yathā mayhaṃ sahituṃ sakkā, tathā attano ñāṇabalānurūpaṃ kathessāmīti adhippāyo.
     Evaṃ petena pucchanāya 6- okāse kate rājā:-
@Footnote: 1 Ma. ajjhito    2 Ma. addhā paṭiññātametaṃ tadāhu
@3 Ma. yathā visayanti. evamuparipi      4 Ma. ajjhitoti adhigato
@5 Ma. paṭiññātavasena mayhaṃ pucchassūti   6 Sī.,i. pucchitāya
         [529] "yaṅkiñcahaṃ cakkhunā passissāmi
               sabbampi tāhaṃ abhisaddaheyyaṃ
               disvāva taṃ nopi ce saddaheyyaṃ
               kareyyāsi me yakkha niyassakamman"ti
gāthamāha.
     Tassattho:- ahaṃ yaṅkiñcideva cakkhunā passissāmi, taṃ sabbampi tatheva
ahaṃ abhisaddaheyyaṃ 1-, taṃ pana disvāva taṃ vacanaṃ nopi ce saddaheyyaṃ 2-, yakkha
mayhaṃ niyassakammaṃ niggahakammaṃ kareyyāsīti. Atha vā yaṅkiñcahaṃ cakkhunā
passissāmīti ahaṃ yaṅkiñcideva cakkhunā passissāmi acakkhugocarassa 3- adassanato.
Sabbampi tāhaṃ abhisaddaheyyanti sabbampi te ahaṃ diṭṭhaṃ sutaṃ aññaṃ vā
abhisaddaheyyaṃ. Tādiso hi mayhaṃ tayi abhippasādoti adhippāyo. Pacchimapadassa pana
yathāvuttova attho.
     Taṃ sutvā peto:-
         [530] "saccappaṭiññā tava mesā hotu
               sutvāna dhammaṃ labha suppasādaṃ
               aññatthiko no ca paduṭṭhacitto
               yaṃ te sutaṃ asutañcāpi dhammaṃ
               sabbampi akkhissaṃ 4- yathā pajānan"ti
gāthamāha. Ito paraṃ:-
         [531] "setena assena alaṅkatena
               upayāsi sūlāvutakassa santike
               yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
               kissetaṃ kammassa ayaṃ vipākoti.
@Footnote: 1 Sī.,i. abhisaddaheyyaṃ paṭiññeyyaṃ   2 Sī. disvā tava vacanaṃ nopi no saddaheyyaṃ
@3 Sī.,i. acakkhuno parassa         4 Sī. sabbaṃ ācikkhissaṃ
         [532] Vesāliyā nagarassa 1- majjhe
               cikkhallamagge narakaṃ ahosi
               gosīsamekāhaṃ pasannacitto
               setaṃ 2- gahetvā narakasmiṃ nikkhipiṃ.
         [533] Etasmiṃ pādāni patiṭṭhapetvā
               mayañca aññe ca atikkamimhā
               yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
               tasseva kammassa ayaṃ vipākoti.
         [534] Vaṇṇo ca te sabbadisā pabhāsati
               gandho ca te sabbadisā pavāyati
               yakkhiddhipattosi mahānubhāvo
               naggo cāsi kissa ayaṃ vipākoti.
         [535] Akkodhano niccapasannacitto
               saṇhāhi vācāhi janaṃ upemi
               tasseva kammassa ayaṃ vipāko
               dibbo me vaṇṇo satataṃ pabhāsati.
         [536] Yasañca kittiñca dhamme ṭhitānaṃ
               disvāna mantemi pasannacitto
               tasseva kammassa ayaṃ vipāko
               dibbo me gandho satataṃ pavāyati.
         [537] Sahāyānaṃ titthasmiṃ nhāyantānaṃ
               thale gahetvā nidahissa dussaṃ
@Footnote: 1 Sī.,i. vesāliyā tassa nagarassa        2 ka. setuṃ
               Khiḍḍatthiko no ca paduṭṭhacitto
               tenamhi naggo kasirā ca vuttīti.
         [538] Yo kīḷamāno pakaroti pāpaṃ
               tassedisaṃ kammavipākamāhu
               akīḷamāno pana yo karoti
               kiṃ tassa kammassa vipākamāhūti.
         [539] Ye duṭṭhasaṅkappamanā manussā
               kāyena vācāya ca saṅkiliṭṭhā
               kāyassa bhedā abhisamparāyaṃ
               asaṃsayaṃ te nirayaṃ upenti.
         [540] Apare pana sugatimāsamānā 1-
               dāne ratā saṅgahitattabhāvā
               kāyassa bhedā abhisamparāyaṃ
               asaṃsayaṃ te sugatiṃ upentī"ti
tesaṃ ubhinnaṃ vacanapaṭivacanagāthā honti.
    #[530] Tattha saccappaṭiññā tava mesā hotūti "sabbampi tāhaṃ
abhisaddaheyyan"ti tava esā paṭiññā mayhaṃ saccaṃ hotu. Sutvāna dhammaṃ labha
suppasādanti mayā vuccamānaṃ dhammaṃ sutvā sundaraṃ pasādaṃ labhassu. Aññatthikoti
ājānanatthiko. Yathā pajānanti yathā aññopi pajānanto, "yathāpi ñātan"ti
vā 2- mayā yathā ñātanti attho.
@Footnote: 1 ka. āsisamānā    2 Ma. yathā pajānanti vā
    #[531] Kissetaṃ kammassa ayaṃ vipākoti kissetaṃ kissa nāma etaṃ, kissa
kammassa ayaṃ vipāko 1-. Etanti vā nipātamattaṃ, kissa kammassāti yojanā.
"kissa te"ti ca keci paṭhanti.
    #[532-33] Cikkhallamaggeti cikkhallavati pathamhi. Narakanti āvāṭaṃ. Ekāhanti
ekaṃ ahaṃ. Narakasmiṃ nikkhipinti yathā kaddamo 2- na akkamīyati, evaṃ tasmiṃ
cikkhallāvāṭe ṭhapesiṃ. Tassāti tassa gosīsena setukaraṇassa.
    #[536-7] Dhamme ṭhitānanti dhammacārīnaṃ samacārīnaṃ. Mantemīti kathemi kittayāmi.
Khiḍḍatthikoti hasādhippāyo. No ca paduṭṭhacittoti dussasāmike na dūsitacitto,
na avaharaṇādhippāyo nāpi vināsādhippāyoti  attho.
    #[538] Akīḷamānoti akhiḍḍādhippāyo, lobhādīhi dūsitacitto. Kiṃ tassa
kammassa vipākamāhūti tassa tathā katassa 3- pāpakammassa kīva kaṭukaṃ dukkhavipākaṃ 4-
paṇḍitā āhu.
    #[539-40] Duṭṭhasaṅkappamanāti kāmasaṅkappādivasena dūsitamanovitakkā,
etena manoduccaritamāha. Kāyena vācāya ca saṅkiliṭṭhāti pāṇātipātādivasena
kāyavācāhi malinā. Āsamānāti āsiṃsamānā patthayamānā.
     Evaṃ petena saṅkhepeneva kammaphalesu vibhajitvā dassitesu taṃ asaddahanto
rājā:-
         [541] "taṃ kinti jāneyyamahaṃ avecca
                kalyāṇapāpassa ayaṃ vipāko
@Footnote: 1 Sī. kissetaṃ .pe. vipākoti etaṃ kissa nāma kammassa ayaṃ vipāko  2 i. kaddame
@3 Ma. tassa yathā mayā katassa    4 Sī.,i. dukkhaṃ dukkhavipākaṃ
                    Kiṃ vāhaṃ disvā abhisaddaheyyaṃ
                 ko vāpi maṃ saddahāpeyya etan"ti
gāthamāha.
     Tattha taṃ kinti jāneyyamahaṃ aveccāti yoyaṃ tayā "ye duṭṭhasaṅkappamanā
manussā, kāyena vācāya ca saṅkiliṭṭhā"tiādinā, "apare pana sugatimāsamānā"ti-
ādinā ca kalyāṇassa pāpassa ca kammassa vipāko vibhajitvā vutto, taṃ kinti
kena kāraṇena ahaṃ avecca aparapaccayabhāvena saddaheyyaṃ. Kiṃ vāhaṃ disvā
abhisaddaheyyanti kīdisaṃ vā panāhaṃ paccakkhabhūtaṃ nidassanaṃ disvā paṭisaddaheyyaṃ 1-.
Ko vāpi maṃ saddahāpeyya etanti ko vā viññū puriso paṇḍito etamatthaṃ
maṃ saddahāpeyya, taṃ kathehīti attho.
     Taṃ sutvā peto kāraṇena tamatthaṃ tassa pakāsento:-
         [542] "disvā ca sutvā abhisaddahassu
               kalyāṇapāpassa ayaṃ vipāko
               kalyāṇapāpe ubhaye asante
               siyā nu sattā sugatā duggatā vā.
         [543] No cettha kammāni kareyyuṃ maccā
               kalyāṇapāpāni manussaloke.
               Nāhesuṃ sattā sugatā duggatā vā
               hīnā paṇītā ca manussaloke.
         [544] Yasmā ca kammāni karonti maccā
               kalyāṇapāpāni manussaloke
@Footnote: 1 Sī. paṭiññeyyaṃ
               Tasmā hi sattā sugatā duggatā vā
               hīnā paṇītā ca manussaloke.
         [545] Dvayajja 1- kammānaṃ vipākamāhu
               sukhassa dukkhassa ca vedanīyaṃ
               tā devatāyo paricārayanti
               paccenti bālā dvayataṃ apassino"ti
gāthā abhāsi.
    #[542] Tattha disvā cāti paccakkhato disvāpi. Sutvāti dhammaṃ sutvā
tadanusārena nayaṃ nento 2- anuminanto. Kalyāṇapāpassāti kusalassa akusalassa ca
kammassa ayaṃ sukho ayaṃ dukkho ca vipākoti abhisaddahassu. Ubhaye asanteti kalyāṇe
pāpe cāti duvidhe kamme avijjamāne. Siyā nu sattā sugatā duggatā vāti
"ime sattā sugatiṃ gatā duggatiṃ gatā vā 3-, sugatiyaṃ vā aḍḍhā duggatiyaṃ daliddā
vā"ti 4-, ayamattho kiṃ nu siyā kathaṃ sambhaveyyāti attho.
    #[543-4] Idāni yathāvuttamatthaṃ "no cettha kammānī"ti ca "yasmā
ca kammānī"ti ca gāthādvayena byatirekato anvayato ca vibhāveti. Tattha hīnā
paṇītāti kularūpārogyaparivārādīhi hīnā uḷārā ca.
    #[545] Dvayajja kammānaṃ vipākamāhūti dvayaṃ duvidhaṃ ajja idāni kammānaṃ
sucaritaduccaritānaṃ vipākaṃ vadanti kathenti. Kiṃ tanti āha "sukhassa dukkhassa ca
vedanīyan"ti, iṭṭhassa ca aniṭṭhassa ca anubhavanayoggaṃ. Tā devatāyo paricārayantīti
ye ukkaṃsavasena sukhavedanīyaṃ vipākaṃ paṭilabhanti, te devaloke tā devatā hutvā
dibbasukhasamappitā indriyāni paricārenti. Paccenti bālā dvayataṃ apassinoti
@Footnote: 1 ka. dvayañca     2 Sī. nayanto      3 Ma. sugatiyā duggatiyā vā gatā
@4 Sī. addhā sugatiṃ gatāpi vā addhā duggatiyaṃ daliddā vāti
Ye bālā kammañca kammaphalañcāti dvayaṃ apassantā asaddahantā, te pāpappasutā
dukkhavedanīyaṃ vipākaṃ anubhavantā nirayādīsu kammunā paccenti dukkhaṃ pāpuṇanti.
     Evaṃ kammaphalaṃ saddahanto pana tvaṃ kasmā evarūpaṃ dukkhaṃ paccanubhavasīti
anuyogaṃ sandhāya:-
         [546] "na matthi kammāni sayaṃkatāni
               datvāpi me natthi yo 1- ādiseyya
               acchādanaṃ sayanamathannapānaṃ
               tenamhi naggo kasirā ca vuttī"ti
gāthamāha.
     Tattha na matthi kammāni sayaṃkatānīti yasmā sayaṃ attanā pubbe katāni
puññakammāni mama natthi na vijjanti, yehi idāni acchādanādīni labheyyaṃ.
Datvāpi me natthi yo ādiseyyāti yo samaṇabrāhmaṇānaṃ dānaṃ datvā "asukassa
petassa hotū"ti me ādiseyya uddiseyya, so natthi. Tenamhi naggo kasirā
ca vuttīti tena duvidhenāpi kāraṇena 2- idāni naggo niccoḷo amhi, kasirā
dukkhā ca vutti jīvikā hotīti.
     Taṃ sutvā rājā tassa acchādanādilābhaṃ ākaṅkhanto:-
         [547] "siyā nu kho kāraṇaṃ kiñci yakkha
               acchādanaṃ yena tuvaṃ labhetha
               ācikkha me tvaṃ yadatthi hetu
               saddhāyikaṃ 3- hetuvaco suṇomā"ti
gāthamāha.
@Footnote: 1 ka. so      2 Sī. kammena kāraṇena        3 Sī.,i. saddhāyitaṃ
     Tattha yenāti yena kāraṇena tvaṃ acchādanaṃ labhetha labheyyāsi, kiñci taṃ
kāraṇaṃ siyā nu kho bhaveyya nu khoti attho. Yadatthīti yadi atthi.
     Athassa peto taṃ kāraṇaṃ ācikkhanto:-
         [548] "kappitako nāma idhatthi bhikkhu
               jhāyī susīlo arahā vimutto
               guttindriyo saṃvutapātimokkho
               sītibhūto uttamadiṭṭhipatto.
         [549] Sakhilo vadaññū suvaco sumukho
               svāgamo suppaṭimuttako ca
               puññassa khettaṃ araṇavihārī
               devamanussānañca dakkhiṇeyyo.
         [550] Santo vidhūmo anīgho nirāso
               mutto visallo amamo avaṅko
               nirūpadhī sabbapapañcakhīṇo
               tisso vijjā anuppatto jutimā.
         [551] Appaññāto disvāpi na ca sujāno
               munīti naṃ vajjisu voharanti
               jānanti taṃ yakkhabhūtā anejaṃ
               kalyāṇadhammaṃ vicarantaṃ 1- loke.
         [552] Tassa tuvaṃ ekayugaṃ duve vā
               mamuddisitvāna sace dadetha
@Footnote: 1 Sī. vicaranti
               Paṭiggahītāni ca tāni assu
               mamañca passetha sannaddhadussan"ti
gāthā abhāsi.
    #[548] Tattha kappitako nāmāti jaṭilasahassassa abbhantare āyasmato
upālittherassa upajjhāyaṃ sandhāya vadati. Idhāti imissā vesāliyā samīpe. Jhāyīti
aggaphalajhānena jhāyī. Sītibhūtoti sabbakilesadarathapariḷāhavūpasamena sītibhāvappatto.
Uttamadiṭṭhipattoti uttamaṃ aggaphalaṃ sammādiṭṭhiṃ patto.
    #[549] Sakhiloti mudu. Suvacoti subbaco. Svāgamoti suṭṭhu āgatāgamo.
Suppaṭimuttakoti suṭṭhu paṭimuttakavāco, muttabhāṇīti attho. Araṇavihārīti
mettāvihārī.
    #[550] Santoti upasantakileso. Vidhūmoti vigatamicchāvitakkadhūmo. Anīghoti
niddukkho. Nirāsoti nittaṇho. Muttoti sabbabhavehi vimutto. Visalloti
vītarāgādisallo. Amamoti mamaṃkāravirahito. Avaṅkoti kāyavaṅkādivaṅkavirahito.
Nirūpadhīti kilesābhisaṅkhārādiupadhippahāyī. Sabbapapañcakhīṇoti
parikkhīṇataṇhādipapañco. Jutimāti anuttarāya ñāṇajutiyā jutimā.
Appaññātoti paramappicchatāya paṭicchannaguṇatāya ca na pākaṭo 1-.
    #[551] Disvāpi na ca sujānoti gambhīrabhāvena disvāpi "evaṃsīlo, evaṃdhammo,
evaṃpañño"ti na suviññeyyo. Jānanti taṃ yakkhabhūtā anejanti yakkhabhūtā ca
anejaṃ nittaṇhaṃ "arahā"ti taṃ jānanti. Kalyāṇadhammanti sundarasīlādiguṇaṃ.
    #[552] Tassāti tassa kappitakamahātherassa. Ekayuganti ekaṃ vatthayugaṃ.
Duve vāti dve vā vatthayugāni. Mamuddisitvānāti mamaṃ uddisitvā.
Paṭiggahītāni ca tāni assūti tāni vatthayugāni tena paṭiggahitāni ca assu bhaveyyuṃ.
Sannaddhadussanti dussena katasannāhaṃ, laddhavatthaṃ nivatthapārutadussanti attho.
@Footnote: 1 Ma. paṭicchannaguṇattā pākaṭo
     Tato rājā:-
         [553] "kasmiṃ padese samaṇaṃ vasantaṃ
               gantvāna passemu mayaṃ idāni
               yo majja 1- kaṅkhaṃ vicikicchitañca
               diṭṭhīvisūkāni vinodayeyyā"ti 2-
therassa vasanaṭṭhānaṃ pucchi. Tattha kasmiṃ padeseti katarasmiṃ padese. Yo majjāti
yo ajja 3-, makāro padasandhikaro.
     Tato peto:-
         [554] "eso nisinno kapinaccanāyaṃ
               parivārito devatāhi bahūhi
               dhammiṃ kathaṃ bhāsati saccanāmo
               sakasmi accherake 4- appamatto"ti
gāthamāha.
     Tattha kapinaccanāyanti kapīnaṃ vānarānaṃ naccanena "kapinaccanā"ti laddhavohāre
padese. Saccanāmoti jhāyī susīlo arahā vimuttotiādīhi guṇanāmehi yāthāvanāmo
aviparītanāmo.
     Evaṃ petena vutte rājā tāvadeva therassa santikaṃ gantukāmo:-
         [555] "tathāhaṃ 5- kassāmi gantvā idāni
               acchādayissaṃ samaṇaṃ yugena
@Footnote: 1 Sī.,ka. samajja  2 Sī. diṭṭhivisukāni ca ko vinodayeti, ka. diṭṭhivisūkāni ko
@vinodaye ceti   3 Sī. samajjāti so ajja  4 cha.Ma. sakasmimācerake  5 Ma. yathāhaṃ
               Paṭiggahītāni ca tāni assu
               tuvañca passemu sannaddhadussan"ti
gāthamāha.
     Tattha kassāmīti karissāmi.
     Atha peto "devatānaṃ thero dhammaṃ deseti, tasmā nāyaṃ upasaṅkamanakālo"ti
dassento:-
         [556] "mā akkhaṇe pabbajitaṃ upāgami
               sādhu vo licchavi nesa dhammo
               tato ca kāle upasaṅkamitvā
               tattheva passāhi 1- raho nisinnan"ti
gāthamāha.
     Tattha sādhūti āyācane nipāto. Vo licchavi nesa dhammoti licchavirāja
tumhākaṃ rājūnaṃ esa dhammo na hoti, yaṃ akāle upasaṅkamanaṃ. Tatthevāti tasmiṃyeva
ṭhāne.
     Evaṃ petena vutte rājā "sādhū"ti sampaṭicchitvā attano nivesanameva
gantvā puna yuttapattakāle 2- aṭṭha vatthayugāni gāhāpetvā theraṃ upasaṅkamitvā
ekamantaṃ nisinno paṭisanthāraṃ katvā "imāni bhante aṭṭha vatthayugāni paṭiggaṇhā"ti
3- āha. Taṃ sutvā thero kathāsamuṭṭhāpanatthaṃ "mahārāja pubbe tvaṃ adānasīlo
samaṇabrāhmaṇānaṃ viheṭhanajātikova kathaṃ paṇītāni vatthāni dātukāmo jāto"ti
āha. Taṃ sutvā rājā tassa kāraṇaṃ ācikkhanto petena samāgamaṃ, tena ca
attanā ca kathitaṃ sabbaṃ therassa ārocetvā vatthāni datvā petassa uddisi.
@Footnote: 1 Sī. passāmi       2 Sī.,i. yuttapayuttakāle      3 Ma. paṭiggaṇhathāti
Tena peto dibbavatthadharo alaṅkatapaṭiyatto assāruḷho therassa ca rañño ca
purato pātubhavi. Taṃ disvā rājā attamano pamudito pītisomanassajāto "paccakkhato
vata mayā kammaphalaṃ diṭṭhaṃ, na dānāhaṃ pāpaṃ karissāmi, puññameva karissāmī"ti
vatvā tena petena sakkhiṃ akāsi. So ca peto "sace tvaṃ licchavirāja ito
  paṭṭhāya adhammaṃ pahāya dhammaṃ carasi, evāhaṃ tava sakkhiṃ karissāmi, santikañca
te āgamissāmi, sūlāvutañca purisaṃ sīghaṃ sūlato mocehi, evaṃ so jīvitaṃ labhitvā
dhammaṃ caranto dukkhato muccissati, therañca kālena kālaṃ upasaṅkamitvā dhammaṃ
suṇanto puññāni karohī"ti vatvā gato.
     Atha rājā theraṃ vanditvā nagaraṃ pavisitvā sīghaṃ sīghaṃ licchaviparisaṃ
sannipātetvā 1- te anujānāpetvā taṃ purisaṃ sūlato mocetvā "imaṃ arogaṃ
karothā"ti tikicchake āṇāpesi. Therañca upasaṅkamitvā pucchi "siyā nu kho bhante
nirayagāmikammaṃ 2- katvā ṭhitassa nirayato muttī"ti. Siyā mahārāja, sace uḷāraṃ puññaṃ
karoti, muccatīti vatvā thero rājānaṃ saraṇesu ca sīlesu ca patiṭṭhāpesi. So tattha
patiṭṭhito therassa ovāde ṭhatvā sotāpanno ahosi, sūlāvuto pana puriso
arogo hutvā saṃvegajāto bhikkhūsu pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tamatthaṃ
dassentā saṅgītikārā:-
         [557] "tathāti vatvā agamāsi tattha
               parivārito dāsagaṇena licchavi
               so taṃ nagaraṃ upasaṅkamitvā
               vāsūpagacchittha sake nivesane.
         [558] Tato ca kāle gihikiccāni katvā
               nhātvā pivitvā ca khaṇaṃ labhitvā
@Footnote: 1 Sī.,i. sannipātāpetvā          2 i. nirayagāminikammaṃ
               Viceyya peḷāto ca yugāni aṭṭha
               gāhāpayī dāsagaṇena licchavi.
         [559] So taṃ padesaṃ upasaṅkamitvā
               taṃ addasa samaṇaṃ santacittaṃ
               paṭikkantaṃ gocarato nivattaṃ
               sītibhūtaṃ rukkhamūle nisinnaṃ.
         [560] Tamenamavoca upasaṅkamitvā
               appābādhaṃ phāsuvihārañca pucchi
               vesāliyaṃ licchavihaṃ bhadante
               jānanti maṃ licchavi ambasakkharo.
         [561] Imāni me aṭṭha yugā subhāni
               paṭiggaṇha bhante padadāmi tuyhaṃ
               teneva atthena  idhāgatosmi
               yathā ahaṃ attamano bhaveyyanti.
         [562] Dūratova samaṇā brāhmaṇā ca
               nivesanaṃ te parivajjayanti
               pattāni bhijjanti ca te 1- nivesane
               saṅghāṭiyo cāpi vidālayanti. 2-
         [563] Athāpare pādakuṭhārikāhi
               avaṃsirā samaṇā pātayanti 3-
               etādisaṃ pabbajitā vihesaṃ
               tayā kataṃ samaṇā pāpuṇanti.
@Footnote: 1 Ma. bhijjanti tava     2 Sī.,i. vināsayanti, Ma. vipātayanti     3 ka. pāṭiyanti
         [564] Tiṇena telampi na tvaṃ adāsi
               mūḷhassa maggampi na pāvadāsi
               andhassa daṇḍaṃ sayamādiyāsi
               etādiso kadariyo asaṃvuto tuvaṃ
               atha tvaṃ kena vaṇṇena kimeva disvā
               amhehi saha saṃvibhāgaṃ karosīti.
         [565] Paccemi bhante yaṃ tvaṃ vadesi
               vihesayiṃ samaṇe brāhmaṇe ca
               khiḍḍatthiko no ca paduṭṭhacitto
               etampi me dukkaṭameva bhante.
         [566] Khiḍḍāya yakkho 1- pasavitvā pāpaṃ
               vedeti dukkhaṃ asamattabhogī 2-
               daharo yuvā nagganiyassa bhāgī
               kiṃ su tato dukkhatarassa hoti.
         [567] Taṃ disvā saṃvegamalatthaṃ bhante
               tappaccayā vāpi 3- dadāmi dānaṃ
               paṭiggaṇha bhante vatthayugāni aṭṭha
               yakkhassimā gacchantu dakkhiṇāyoti.
         [568] Addhā hi dānaṃ bahudhā pasatthaṃ
               dadato ca te akkhayadhammamatthu
               paṭiggaṇhāmi te vatthayugāni aṭṭha
               yakkhassimā gacchantu dakkhiṇāyoti.
@Footnote: 1 ka. kho     2 ka. appamattabhogī      3 Sī. tāhaṃ, i. cāhaṃ
         [569] Tato hi so ācamayitvā licchavi
               therassa datvāna yugāni aṭṭha
               paṭiggahītāni ca tāni assu
               yakkhañca passetha sannaddhadussaṃ.
         [570] Tamaddasā candanasāralittaṃ
               ājaññamārūḷhamuḷāravaṇṇaṃ
               alaṅkataṃ sādhunivatthadussaṃ
               parivāritaṃ yakkhamahiddhipattaṃ.
         [571] So taṃ disvā attamano udaggo
               pahaṭṭhacitto ca subhaggarūpo
               kammañca disvāna mahāvipākaṃ
               sandiṭṭhikaṃ cakkhunā sacchikatvā.
         [572] Tamenamavoca upasaṅkamitvā
               dassāmi dānaṃ samaṇabrāhmaṇānaṃ
               na cāpi me kiñci adeyyamatthi
               tuvañca me yakkha bahūpakāroti.
         [573] Tuvañca me licchavi ekadesaṃ
               adāsi dānāni amoghametaṃ
               svāhaṃ karissāmi tayāva sakkhiṃ
               amānuso mānusakena saddhinti.
         [574] Gatī ca bandhū ca parāyanañca
               mitto mamāsi atha devatā me 1-
@Footnote: 1 Sī. devatāsi
               Yācāmi taṃ 1- pañjaliko bhavitvā
               icchāmi taṃ yakkha punapi daṭṭhunti.
         [575] Sace tuvaṃ assaddho bhavissasi
               kadariyarūpo vippaṭipannacitto
               tvaṃ neva maṃ lacchasi 2- dassanāya
               disvā ca taṃ nopi ca ālapissaṃ.
         [576] Sace pana tvaṃ 3- bhavissasi dhammagāravo
               dāne rato saṅgahitattabhāvo
               opānabhūto samaṇabrāhmaṇānaṃ
               evaṃ mamaṃ lacchasi 4- dassanāya.
         [577] Disvā ca taṃ ālapissaṃ bhadante
               imañca sūlato lahuṃ pamuñca
               yato nidānaṃ akarimha sakkhiṃ
               maññāmi sūlāvutakassa kāraṇā.
         [578] Te aññamaññaṃ akarimha sakkhiṃ
               ayañca sūlato 5- lahuṃ pamutto
               sakkacca dhammāni 6- samācaranto
               mucceyya so nirayā ca tamhā
               kammaṃ siyā aññatra vedanīyaṃ. 7-
         [579] Kappitakañca upasaṅkamitvā
               teneva saha saṃvibhajitvā kāle
@Footnote: 1 Sī. yācāmahaṃ    2 Sī. teneva na lacchasi    3 Sī. sace tuvaṃ   4 ka. licchavi
@5 Sī.,ka. sūlāvuto     6 Ma. kammāni       7 ka. savedanīyaṃ
               Sayaṃ mukhenūpanisajja puccha
               so te akkhissati etamatthaṃ.
         [580] Tameva bhikkhuṃ upasaṅkamitvā
               pucchassu aññatthiko 1- no ca paduṭṭhacitto
               so te sutaṃ asutañcāpi dhammaṃ
               sabbampi akkhissati yathā pajānanti. () 2-
         [581] So tattha rahassaṃ samullapitvā
               sakkhiṃ karitvāna amānusena
               pakkāmi so licchavīnaṃ sakāsaṃ
               atha bravi parisaṃ sannisinnaṃ.
         [582] `suṇantu Bhonto mama ekavākyaṃ
               varaṃ varissaṃ labhissāmi atthaṃ
               sūlāvuto puriso luddakammo
               paṇihitadaṇḍo 3- anusattarūPo.
         [583] Ettāvatā vīsatirattimattā
               yato āvuto neva jīvati na mato
               tāhaṃ mocayissāmi dāni
               yathāmatiṃ anujānātu saṃgho'ti.
         [584] Etañca aññañca lahuṃ pamuñca
               ko taṃ vadetha tathā karontaṃ
               yathā pajānāsi tathā karohi
               yathāmatiṃ anujānāti saṃghoti.
@Footnote: 1 ka. puññatthiko    2 Sī.,i.,ka. (suto ca dhammaṃ sugatiṃ akkhissa)
@3 Ma.,ka. paṇītadaṇḍo
         [585] So taṃ padesaṃ upasaṅkamitvā
               sūlāvutaṃ mocayi khippameva
               mā bhāyi sammāti ca taṃ avoca
               tikicchakānañca upaṭṭhapesi.
         [586] Kappitakañca upasaṅkamitvā
               teneva saha 1- saṃvibhajitvā kāle
               sayaṃ mukhenūpanisajja licchavi
               tatheva pucchittha 2- naṃ kāraṇatthiko.
         [587] Sūlāvuto puriso luddakammo
               paṇītadaṇḍo anusattarūpo
               ettāvatā vīsatirattimattā
               yato āvuto neva jīvati na mato.
         [588] So mocito gantvā mayā idāni
               etassa yakkhassa vaco hi 3- bhante
               siyā nu kho kāraṇaṃ kiñcideva
               yena so nirayaṃ no vajeyya.
         [589] Ācikkha bhante yadi atthi hetu
               saddhāyikaṃ 4- hetuvaco 5- suṇoma
               na tesaṃ kammānaṃ vināsamatthi
               avedayitvā idha byantibhāvoti.
         [590] Sace sa dhammāni 6- samācareyya
               sakkacca rattindivamappamatto
@Footnote: 1 Sī. samaṃ         2 Sī.,i. pucchi    3 ka. vacoti    4 Sī.,i. saddhāyitaṃ
@5 ka. hetu vacoti   6 Sī. sace so kammāni
               Mucceyya so nirayā ca tamhā
               kammaṃ siyā aññatra vedanīyanti.
         [591] Aññāto eso purisassa attho
               mamampi dāni anukampa bhante
               anusāsa maṃ ovada bhūripañña
               yathā ahaṃ no nirayaṃ vajeyyanti.
         [592] Ajjeva buddhaṃ saraṇaṃ upehi
               dhammañca saṃghañca pasannacitto
               tatheva sikkhāya padāni pañca
               akhaṇḍaphullāni samādiyassu.
         [593] Pāṇātipātā viramassu khippaṃ
               loke adinnaṃ parivajjayassu
               amajjapo mā ca musā abhāṇī
               sakena dārena ca hohi tuṭṭho
               imañca ariyaṃ aṭṭhaṅgavarenupetaṃ 1-
               samādiyāhi kusalaṃ sukhudrayaṃ.
         [594] Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
               annaṃ pānaṃ khādanīyaṃ       vatthasenāsanāni ca
               dadāhi ujubhūtesu         vippasannena cetasā. 2-
         [595] Bhikkhūpi sīlasampanne       vītarāge bahussute
               tappehi annapānena      sadā puññaṃ pavaḍḍhati.
@Footnote: 1 i. aṭṭhaṅgavaraṃ upetaṃ, ka. imañca aṭṭhaṅgavaraṃ upetaṃ
@2 Ma.,ka. sadā puññaṃ pavaḍḍhati
         [596] Evañca dhammāni 1- samācaranto
               sakkacca rattindivamappamatto
               muñca tuvaṃ 2- nirayā ca tamhā
               kammaṃ siyā aññatra vedanīyanti.
         [597] Ajjeva buddhaṃ saraṇaṃ upemi
               dhammañca saṃghañca pasannacitto
               tatheva sikkhāya padāni pañca
               akhaṇḍaphullāni samādiyāmi.
         [598] Pāṇātipātā viramāmi khippaṃ
               loke adinnaṃ parivajjayāmi
               amajjapo no ca musā bhaṇāmi
               sakena dārena ca homi tuṭṭho
               imañca ariyaṃ aṭṭhaṅgavarenupetaṃ
               samādiyāmi kusalaṃ sukhudrayaṃ.
         [599] Cīvaraṃ piṇḍapātañca            paccayaṃ sayanāsanaṃ
               annaṃ pānaṃ khādanīyaṃ           vatthasenāsanāni ca.
         [600] Bhikkhū ca sīlasampanne          vītarāge bahussute
               dadāmi na vikampāmi 3-        buddhānaṃ sāsane ratoti.
         [601] Etādiso licchavi ambasakkharo
               vesāliyaṃ aññataro upāsako
               saddho mudū kārakaro ca bhikkhu
               saṃghañca sakkacca tadā upaṭṭhahi.
@Footnote: 1 Sī. kammāni      2 Ma. muñceyya so tvaṃ       3 Sī.,ka. na vikappāmi
         [602] Sūlāvuto ca arogo hutvā
               serī sukhī pabbajjaṃ upāgami
               bhikkhuñca āgamma kappitakuttamaṃ
               ubhopi sāmaññaphalāni ajjhaguṃ.
         [603] Etādisā sappurisāna sevanā
               mahapphalā hoti sataṃ vijānataṃ
               sūlāvuto aggaphalaṃ aphassayi 1-
               phalaṃ kaniṭṭhaṃ pana ambasakkharo"ti
gāthāyo avocuṃ.
    #[557-560] Tattha vāsūpagacchitthāti vāsaṃ upagacchi. Gihikiccānīti gehaṃ
āvasantena kātabbakuṭumbakiccāni. Viceyyāti sundaravatthagahaṇatthaṃ vicinitvā.
Paṭikkantanti piṇḍapātato paṭikkantaṃ. Tenāha "gocarato nivattan"ti. Avocāti
"vesāliyaṃ licchavihaṃ bhadante"tiādikaṃ avoca.
    #[562-3] Vidālayantīti viphālayanti. Pādakuṭhārikāhīti pādasaṅkhātāhi kuṭhārīhi.
Pātayantīti paripātayanti.
    #[564] Tiṇenāti tiṇaggenāpi. Mūḷhassa maggampi na pāvadāsīti
maggamūḷhassa maggampi tvaṃ na kathayasi "evāyaṃ puriso ito cito ca paribbhamatū"ti.
Keḷīsīlo hi ayaṃ rājā. Sayamādiyāsīti andhassa hatthato yaṭṭhiṃ sayameva
acchinditvā gaṇhasi. Saṃvibhāgaṃ karosīti attanā paribhuñjitabbavatthuto ekaccāni
datvā saṃvibhajasi.
@Footnote: 1 ka. phussayi
    #[565] Paccemi bhante yaṃ tvaṃ vadesīti "bhante tvaṃ pattāni bhijjantī"ti-
ādinā yaṃ vadesi, taṃ paṭijānāmi, sabbamevetaṃ mayā kataṃ kārāpitañcāti dasseti.
Etampīti etaṃ khiḍḍādhippāyena katampi.
    #[566-7] Khiḍḍāti khiḍḍāya. Pasavitvāti upacinitvā. Vedetīti anubhavati.
Asamattabhogīti aparipuṇṇabhogo. Tameva aparipuṇṇabhogataṃ dassetuṃ "daharo yuvā"tiādi
vuttaṃ. Nagganiyassāti naggabhāvassa. Kiṃ su tato dukkhatarassa hotīti kiṃ
su nāma tato naggabhāvato dukkhataraṃ assa petassa hoti. Yakkhassimā gacchantu
dakkhiṇāyoti imā mayā diyyamānavatthadakkhiṇāyo petassa upakappantu.
    #[568-72] Bahudhā pasatthanti bahūhi pakārehi buddhādīhi vaṇṇitaṃ.
Akkhayadhammatthūti aparikkhayadhammaṃ hotu. Ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ
vikkhāletvā. Candanasāralittanti sārabhūtacandanalittaṃ. Uḷāravaṇṇanti seṭṭharūpaṃ.
Parivāritanti anukulavuttinā parijanena parivāritaṃ. Yakkhamahiddhipattanti mahatiṃ
yakkhiddhiṃ deviddhiṃ patvā ṭhitaṃ. Tamenamavocāti tamenaṃ avoca.
    #[573] Ekadesaṃ adāsīti catūsu paccayesu ekadesabhūtaṃ vatthadānaṃ sandhāya
vadati. Sakkhinti sakkhibhāvaṃ.
    #[574] Mamāsīti me āsi. Devatā meti 1- mayhaṃ devatā āsīti yojanā.
    #[575-7] Vippaṭipannacittoti micchādiṭṭhiṃ paṭipannamānaso, dhammiyaṃ paṭipadaṃ
pahāya adhammiyaṃ paṭipadaṃ paṭipannoti attho. Yatonidānanti yannimittaṃ yassa santikaṃ
āgamanahetu.
    #[579] Saṃvibhajitvāti dānasaṃvibhāgaṃ katvā. Sayaṃ mukhenūpanisajja pucchāti
aññe purise apesetvā upanisīditvā sammukheneva puccha. 2-
@Footnote: 1 Sī. devatāsīti          2 Sī. pucchi
    #[581-3] Sannisinnanti sannipatitavasena nisinnaṃ. Labhissāmi atthanti mayā
icchitampi atthaṃ labhissāmi. Paṇihitadaṇḍoti 1- ṭhapitasarīradaṇḍo. Anusattarūpoti
rājini anusattasabhāvo 2-. Vīsatirattimattāti vīsatimattā rattiyo ativattāti attho.
Tāhanti taṃ ahaṃ. Yathāmatinti mayhaṃ yathāruci.
    #[584] Etañca aññañcāti etaṃ sūle āvutaṃ purisaṃ aññañca yassa
rājāṇā paṇihitā, tañca 3-. Lahuṃ pamuñcāti sīghaṃ mocehi. Ko taṃ vadetha tathā
karontanti tathā dhammiyakammaṃ karontaṃ taṃ imasmiṃ vajjiraṭṭhe ko nāma "na pamocehī"ti
vadeyya, evaṃ vattuṃ kocipi na labhatīti attho.
    #[585] Tikicchakānañcāti tikicchake ca.
    #[588] Yakkhassa vacoti petassa vacanaṃ. Tassa bhante petassa vacanena
evamakāsinti dasseti.
    #[590] Dhammānīti pubbe kataṃ pāpakammaṃ abhibhavituṃ samatthe puññadhamme 4-.
Kammaṃ siyā aññatra vedanīyanti yaṃ tasmiṃ pāpakamme upapajjavedanīyaṃ, taṃ ahosikammaṃ
nāma hoti. Yaṃ pana aparapariyāyavedanīyaṃ, taṃ aññatra aparapariyāye vedayitabbaphalaṃ
hoti sati saṃsārappavattiyanti attho.
    #[593] Imañcāti attanā vuccamānaṃ tāya āsannaṃ paccakkhaṃ vāti katvā
vuttaṃ. Ariyaṃ aṭṭhaṅgavarenupetanti parisuddhaṭṭhena ariyaṃ, pāṇātipātāveramaṇiādīhi
aṭṭhahi aṅgehi upetaṃ yuttaṃ uttamaṃ uposathasīlaṃ. Kusalanti anavajjaṃ.
Sukhudrayanti sukhavipākaṃ.
    #[595] Sadā puññaṃ pavaḍḍhatīti sakideva puññaṃ katvā "alamettāvatā"ti
aparituṭṭho hutvā aparāparaṃ sucaritaṃ pūrentassa sabbakālaṃ puññaṃ abhivaḍḍhati,
@Footnote: 1 Ma. paṇītadaṇḍoti           2 Ma. anupattarūpoti rājānaṃ anumattapakatiko
@3 Ma. rājā pahiṇi tañca       4 Ma. aññadhamme
Aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati
paripūretīti attho.
    #[597] Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye
puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya 1- saraṇāni sīlāni ca samādiyanto
"ajjeva buddhaṃ saraṇaṃ upemī"tiādimāha.
    #[601] Tattha etādisoti ediso yathāvuttarūPo. Vesāliyaṃ aññataro
upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā.
Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ 2- dassetuṃ
vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṃghassa ca
anupaṭṭhāko ahosi, idāni pana saddho muduko 3- hutvā bhikkhusaṃghañca sakkaccaṃ tadā
upaṭṭhahīti. Tattha kārakaroti upakārakārī.
    #[602] Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti
yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ "sūlāvuto aggaphalaṃ
aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkharo"ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ
sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
     Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ
vandituṃ sāvatthiṃ gato bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Ambasakkharapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uṭṭhāya       2 Ma. purimasabhāvato asadisataṃ      3 Sī. mudukārako



             The Pali Atthakatha in Roman Book 31 page 229-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5073              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5073              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4532              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4532              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]