ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     123. 3. Nandakapetavatthuvaṇṇanā
     rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti?
     satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma
rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano "natthi
dinnan"tiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā
patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati
nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā
sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi
paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā "ayaṃ dakkhiṇā mayhaṃ
pitu upakappatū"ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā
pātubhaviṃsu. Taṃ disvā so evaṃ cintesi "pāpakaṃ vata mayā kataṃ, yaṃ mahājano
`natthi dinnan'tiādinā micchāgāhaṃ gāhito, idāni pana piṅgalo rājā dhammāsokassa
rañño ovādaṃ 2- dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ
vinodessāmī"ti. Nacireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ 2- datvā
paṭinivattanto maggaṃ paṭipajji.
@Footnote: 1 Sī.serissakapetavatthu            2 Ma. uppādaṃ
     Atha so peto attano vasanaṭṭhānābhimukhaṃ taṃ maggaṃ nimmini. Rājā ṭhitamajjhanhike
samaye tena maggena gacchati. Tassa gacchantassa purato maggo dissati, piṭṭhito
panassa antaradhāyati. Sabbapacchato gacchanto puriso maggaṃ antarahitaṃ disvā bhīto
vissaraṃ viravanto dhāvitvā rañño ārocesi, taṃ sutvā rājā bhīto saṃviggamānaso
hatthikkhandhe ṭhatvā catasso disā olokento petassa vasananigrodharukkhaṃ disvā
tadabhimukho agamāsi saddhiṃ caturaṅginiyā senāya. Athānukkamena raññe taṃ ṭhānaṃ
patte peto sabbābharaṇavibhūsito rājānaṃ upasaṅkamitvā paṭisanthāraṃ katvā pūve
ca pānīyañca dāpesi. Rājā saparijano nhātvā pūve khāditvā pānīyaṃ pivitvā
paṭippassaddhamaggakilamatho "devatā nusi gandhabbo"tiādinā petaṃ pucchi, peto
ādito paṭṭhāya attano pavattiṃ ācikkhitvā rājānaṃ micchādassanato vimocetvā 1-
saraṇesu sīlesu ca patiṭṭhāpesi. Tamatthaṃ dassetuṃ saṅgītikārā:-
         [658] "rājā piṅgalako nāma        suraṭaṭhānaṃ adhipati ahu
               moriyānaṃ upaṭṭhānaṃ gantvā     suraṭṭhaṃ punarāgamā.
         [659] Uṇhe majjhanhike kāle       rājā paṅkaṃ 2- upāgami
               addasa maggaṃ ramaṇīyaṃ           petānaṃ taṃ vaṇṇupathaṃ 3-.
         [660] Sārathiṃ āmantayī rājā:-
              `ayaṃ maggo ramaṇīyo           khemo sovatthiko sivo
               iminā sārathi yāma           suraṭṭhānaṃ santike ito.'
         [661] Tena pāyāsi soraṭṭho        senāya caturaṅginiyā
               ubbiggarūpo puriso           soraṭṭhaṃ etadabravi.
         [662] `kummaggaṃ Paṭipannamhā         bhiṃsanaṃ lomahaṃsanaṃ
               purato dissati maggo          pacchato ca na dissati.
@Footnote: 1 Ma. vivecetvā          2 Ma.,ka. vaṅkaṃ          3 Sī. vaṇṇanāpathaṃ
         [663] Kummaggaṃ paṭipannamhā          yamapurisāna santike
               amānuso vāyati gandho        ghoso suyyati 1- dāruṇo.'
         [664] Saṃviggo rājā soraṭṭho       sārathiṃ etadabravi
              `kummaggaṃ paṭipannamhā          bhiṃsanaṃ lomahaṃsanaṃ
               purato dissati maggo          pacchato ca na dissati.
         [665] Kummaggaṃ paṭipannamhā          yamapurisāna santike
               amānuso vāyati gandho        ghoso suyyati dāruṇo.'
         [666] Hatthikkhandhaṃ samāruyha          olokento catuddisā
               addasa nigrodhaṃ ramaṇīyaṃ 2-      pādapaṃ chāyāsampannaṃ 3-
               nīlabbhavaṇṇasadisaṃ              meghavaṇṇasirīnibhaṃ.
         [667] Sārathiṃ āmantayī rājā       `kiṃ eso dissati brahā
               nīlabbhavaṇṇasadiso             meghavaṇṇasirīnibho.'
         [668] Nigrodho so mahārāja        pādapo chāyāsampanno
               nīlabbhavaṇṇasadiso             meghavaṇṇasirīnibho.
         [669] Tena pāyāsi soraṭṭho        yena so dissate brahā
               nīlabbhavaṇṇasadiso             meghavaṇṇasirīnibho.
         [670] Hatthikkhandhato oruyha         rājā rukkhaṃ upāgami
               nisīdi rukkhamūlasmiṃ             sāmacco saparijjano
               pūraṃ pānīyasarakaṃ 4-           pūve vitte ca addasa.
@Footnote: 1 ka. sūyati   2 Ma.,ka. rukkhaṃ nigrodhaṃ   3 ka. chāyasampannaṃ   4 Sī.,i. pānīyakarakaṃ
         [671] Puriso ca devavaṇṇī           sabbābharaṇabhūsito
               upasaṅkamitvā rājānaṃ         soraṭṭhaṃ etadabravi.
         [672] `svāgataṃ Te mahārāja        atho te adurāgataṃ
               pivatu devo pānīyaṃ           pūve khāda arindama.'
         [673] Pivitvā rājā pānīyaṃ         sāmacco saparijjano
               pūve khāditvā pitvā ca       soraṭṭho etadabravi.
         [674] Devatā nusi gandhabbo         adu 1- sakko purindado
               ajānantā taṃ pucchāma         kathaṃ jānemu taṃ mayanti.
         [675] Nāmhi devo na gandhabbo      nāpi sakko purindado
               peto ahaṃ mahārāja          suraṭṭhā idha māgatoti.
         [676] Kiṃ sīlo kiṃ samācāro         suraṭṭhasmiṃ pure tuvaṃ
               kena te brahmacariyena        ānubhāvo ayaṃ tavāti.
         [677] Taṃ suṇohi mahārāja           arindama raṭṭhavaḍḍhana
               amaccā pārisajjā ca         brāhmaṇo ca purohito.
         [678] Suraṭṭhasmiṃ 2- ahaṃ deva        puriso pāpacetaso
               micchādiṭṭhi ca dussīlo         kadariyo paribhāsako.
         [679] Dadantānaṃ karontānaṃ          vārayissaṃ bahujjanaṃ
               aññesaṃ dadamānānaṃ           antarāyakaro ahaṃ.
         [680] Vipāko natthi dānassa         saṃyamassa kuto phalaṃ
               natthi ācariyo nāma          adantaṃ ko damessati.
@Footnote: 1 Sī.,i. ādu        2 Sī. suraṭṭhasmā, i. suraṭṭhamhā, Ma. suraṭṭhamhi
         [681] Samatulyāni bhūtāni            kuto 1- jeṭṭhāpacāyiko
               natthi balaṃ vīriyaṃ vā           kuto uṭṭhānaporisaṃ.
         [682] Natthi dānaphalaṃ nāma           na visodheti verinaṃ
               laddheyyaṃ labhate macco        niyati pariṇāmajaṃ. 2-
         [683] Natthi mātā pitā bhātā       loko natthi ito paraṃ
               natthi dinnaṃ natthi hutaṃ          sunihitaṃ na vijjati.
         [684] Yopi haneyya purisaṃ           parassa chindate 3- siraṃ
               na koci kañci hanati           sattannaṃ vivaramantare.
         [685] Acchejjābhejjo hi jīvo      aṭṭhaṃso guḷaparimaṇḍalo
               yojanānaṃ sataṃ 4- pañca        ko jīvaṃ chettumarahati.
         [686] Yathā suttaguḷe khitte         nibbeṭhentaṃ palāyati
               evameva ca so jīvo         nibbeṭhento palāyati.
         [687] Yathā gāmato nikkhamma         aññaṃ gāmaṃ pavisati
               evameva ca so jīvo         aññaṃ bondiṃ 5- pavisati.
         [688] Yathā gehato nikkhamma         aññaṃ gehaṃ pavisati
               evameva ca so jīvo         aññaṃ bondiṃ pavisati.
         [689] Cullāsīti 6- mahākappino 7-   satasahassāni hi
               ye bālā ye ca paṇḍitā      saṃsāraṃ khepayitvāna
               dukkhassantaṃ karissare.
@Footnote: 1 ka. kule    2 Sī.,Ma. pariṇāmajā   3 Ma. purisassa chinde   4 ka. yojanāni satā
@5 Sī.,ka. kāyaṃ   6 Sī.,Ma.,ka. cūḷāsīti    7 Sī. mahākappuno
         [690] Mitāni sukhadukkhāni            doṇehi piṭakehi ca
               jino sabbaṃ pajānāti          sammūḷhā itarā pajā.
         [691] Evaṃdiṭṭhi pure āsiṃ          sammūḷho mohapāruto
               micchādiṭṭhi ca dussīlo         kadariyo paribhāsako.
         [692] Oraṃ me chahi māsehi         kālakiriyā bhavissati
               ekantakaṭukaṃ ghoraṃ            nirayaṃ papatissahaṃ.
         [693] Catukkaṇṇaṃ catudvāraṃ           vibhattaṃ bhāgaso mitaṃ
               ayopākārapariyantaṃ           ayasā paṭikujjitaṃ.
         [694] Tassa ayomayā bhūmi           jalitā tejasā yutā
               samantā yojanasataṃ            pharitvā tiṭṭhati sabbadā.
         [695] Vassāni satasahassāni          ghoso suyyati tāvade
               lakkho eso mahārāja        satabhāgavassakoṭiyo.
         [696] Koṭisatasahassāni             niraye paccare janā
               micchādiṭṭhī ca dussīlā         ye ca ariyūpavādino.
         [697] Tatthāhaṃ dīghamaddhānaṃ           dukkhaṃ vedissa vedanaṃ
               phalaṃ pāpassa kammassa          tasmā socāmahaṃ bhusaṃ.
         [698] Taṃ suṇohi mahārāja           arindama raṭṭhavaḍḍhana
               dhītā mayhaṃ mahārāja          uttarā bhaddamatthu te.
         [699] Karoti bhaddakaṃ kammaṃ           sīlesuposathe ratā
               saññatā 1- saṃvibhāgī ca        vadaññū vītamacchaRā.
@Footnote: 1 ka. dānaratā
         [700] Akhaṇḍakārī sikkhāya           suṇhā parakulesu ca
               upāsikā sakyamunino          sambuddhassa sirīmato.
         [701] Bhikkhu ca sīlasampanno          gāmaṃ piṇḍāya pāvisi
               okkhittacakkhu satimā          guttadvāro susaṃvuto.
         [702] Sapadānaṃ caramāno            agamā taṃ nivesanaṃ
               tamaddasa mahārāja            uttarā bhaddamatthu te.
         [703] Pūraṃ pānīyasarakaṃ 1-           pūve vitte 2- ca sā adā
               pitā me kālakato bhante      tassetaṃ upakappatu.
         [704] Samanantarānuddiṭṭhe           vipāko udapajjatha
               bhuñjāmi kāmakāmīhaṃ           rājā vessavaṇo yathā.
         [705] Taṃ suṇohi mahārāja           arindama raṭṭhavaḍḍhana
               sadevakassa lokassa           buddho aggo pavuccati
               taṃ buddhaṃ saraṇaṃ gaccha           saputtadāro arindama.
         [706] Aṭṭhaṅgikena maggena          phusanti amataṃ padaṃ
               taṃ dhammaṃ saraṇaṃ gaccha           saputtadāro arindama.
         [707] Cattāro ca paṭipannā 3-      cattāro ca phale ṭhitā
               esa saṃgho ujubhūto           paññāsīlasamāhito
               taṃ saṃghaṃ saraṇaṃ gaccha            saputtadāro arindama.
                 [708] Pāṇātipātā viramassu khippaṃ
                       loke adinnaṃ parivajjayassu
@Footnote: 1 Sī. pānīyassa karakaṃ     2 ka. citte     3 Sī. cattāro maggapaṭipannā
                      Amajjapo mā ca musā abhāṇi 1-
                      sakena dārena ca hohi tuṭṭhoti.
         [709] Atthakāmosi me yakkha         hitakāmosi devate
               karomi tuyhaṃ vacanaṃ            tvaṃsi ācariyo mama.
         [710] Upemi saraṇaṃ buddhaṃ            dhammañcāpi anuttaraṃ
               saṃghañca naradevassa            gacchāmi saraṇaṃ ahaṃ.
                 [711] Pāṇātipātā viramāmi khippaṃ
                       loke adinnaṃ parivajjayāmi
                       amajjapo no ca musā bhaṇāmi
                       sakena dārena ca homi tuṭṭho.
         [712] Ophunāmi mahāvāte          nadiyā sīghagāmiyā
               vamāmi pāpikaṃ diṭṭhiṃ           buddhānaṃ sāsane rato.
         [713] Idaṃ vatvāna soraṭṭho         viramitvā pāpadassanā 2-
               namo bhagavato katvā          pāmokkho rathamāruhī"ti
gāthāyo avocuṃ.
    #[658-9] Tattha rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahūti piṅgalacakkhutāya
"piṅgalo"ti pākaṭanāmo suraṭṭhadesassa issaro rājā ahosi. Moriyānanti
moriyarājūnaṃ, dhammāsokaṃ sandhāya vadati. Suraṭṭhaṃ punarāgamāti suraṭṭhassa visayaṃ
uddissa suraṭṭhagāmimaggaṃ paccāgacchi. 3- Paṅkanti mudubhūmiṃ 4-. Vaṇṇupathanti
petena nimmitaṃ marubhūmimaggaṃ. 5-
@Footnote: 1 Sī. abhāsi       2 Ma. pāpadassanaṃ       3 cha.Ma. paccāgañchi
@4 Ma. vaṅkanti marubhūmiṃ    5 Sī.,i. vaṇṇanāpathanti petena nimmitaṃ mudubhūmimaggaṃ
    #[660] Khemoti nibbhayo. Sovatthikoti sotthibhāvāvaho. Sivoti anupaddavo.
Suraṭṭhānaṃ santike itoti iminā maggena gacchantā mayaṃ suraṭṭhavisayassa samīpeyeva.
    #[661-2] Soraṭṭhoti suraṭṭhādhipati. Ubbiggarūpoti utrastasabhāvo. Bhiṃsananti
bhayajananaṃ. Lomahaṃsananti bhiṃsanakabhāvena lomānaṃ haṃsāpanaṃ.
   #[663] Yamapurisāna santiketi petānaṃ samīpe vattāma. Amānuso vāyati
gandhoti petānaṃ sarīragandho vāyati. Ghoso suyyati dāruṇoti paccekanirayesu kāraṇaṃ
kāriyamānānaṃ sattānaṃ ghorataro saddo suyyati.
    #[666] Pādapanti pādasadisehi mūlāvayavehi udakassa pivanato "pādapo"ti
laddhanāmaṃ taruṃ. Chāyāsampannanti sampannacchāyaṃ. Nīlabbhavaṇṇasadisanti vaṇṇena
nīlameghasadisaṃ. Meghavaṇṇasirīnibhanti meghavaṇṇasaṇṭhānaṃ hutvā khāyamānaṃ.
    #[670] Pūraṃ pānīyasarakanti pānīyena puṇṇaṃ pānīyabhājanaṃ. Pūveti khajjake.
Vitteti vittijanane madhure manuññe tahiṃ tahiṃ sarāve pūretvā ṭhapitapūve addasa.
    #[672] Atho te adurāgatanti ettha athoti nipātamattaṃ, avadhāraṇatthe
vā, mahārāja te āgataṃ durāgataṃ na hoti, atha kho svāgatamevāti mayaṃ
sampaṭicchāmāti attho. Arindamāti arīnaṃ damanasīla.
    #[677] Amaccā pārisajjāti amaccā pārisajjā ca vacanaṃ suṇantu,
brāhmaṇo ca tuyhaṃ purohito taṃ suṇātūti yojanā.
    #[678] Suraṭṭhasmiṃ ahanti suraṭṭhadese ahaṃ. Devāti rājānaṃ ālapati.
Micchādiṭṭhīti natthikadiṭṭhiyā viparītadassano. Dussīloti nissīlo. Kadariyoti
thaddhamaccharī. Paribhāsakoti samaṇabrāhmaṇānaṃ akkosako.
    #[679] Vārayissanti vāresiṃ. Antarāyakaro ahanti dānaṃ dadantānaṃ upakāraṃ
Karontānaṃ antarāyakaro hutvā aññesañca paresaṃ dānaṃ dadamānānaṃ dānamayapuññato
ahaṃ bahujanaṃ vārayissaṃ vāresinti yojanā.
    #[680] Vipāko natthi dānassātiādi vāritākāradassanaṃ. Tattha vipāko
natthi dānassāti dānaṃ dadato tassa vipāko āyatiṃ pattabbaphalaṃ natthīti vipākaṃ
paṭibāhati. Saṃyamassa kuto phalanti sīlassa pana kuto nāma phalaṃ, 1-  sabbena sabbaṃ
taṃ natthīti adhippāyo. Natthi ācariyo nāmāti ācārasamācārasikkhāpako ācariyo
nāma koci natthi. Sabhāvato eva hi sattā dantā vā adantā vā hontīti
adhippāyo. Tenāha "adantaṃ ko damessatī"ti.
    #[681] Samatulyāni bhūtānīti ime sattā sabbepi aññamaññaṃ samasamā,
tasmā jeṭṭho eva natthi, kuto jeṭṭhāpacāyiko 2-, jeṭṭhā pacāyanapuññaṃ nāma
natthīti attho. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā
manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ sampattiyo pāpuṇanti, taṃ vīriyabalaṃ
paṭikkhipati. Vīriyaṃ vā natthi kuto uṭṭhānaporisanti idaṃ no purisavīriyena
purisakārena pavattanti evaṃ pavattavādapaṭikkhepavasena vuttaṃ.
    #[682] Natthi dānaphalaṃ nāmāti dānassa phalaṃ nāma kiñci natthi,
deyyadhammapariccāgo bhasmanihitaṃ viya nipphalo evāti attho. Na visodheti verinanti
ettha verinanti veravantaṃ verānaṃ vasena pāṇātipātādīnaṃ vasena ca katapāpaṃ puggalaṃ
dānasīlādivatato na visodheti, kadācipi suddhaṃ na karoti. Pubbe "vipāko natthi
dānassā"tiādi dānādito attano paresaṃ nivāritākāradassanaṃ, "natthi dānaphalaṃ
nāmā"tiādi pana attano micchābhinivesadassananti daṭṭhabbaṃ. Laddheyyanti laddhabbaṃ.
Kathaṃ pana laddhabbanti āha "niyatipariṇāmajan"ti. Ayaṃ satto sukhaṃ vā dukkhaṃ
vā labhanto niyativipariṇāmavaseneva 3- labhati, na kammassa katattā, na issarādinā
cāti adhippāyo.
@Footnote: 1 Sī.,i. taṃ phalaṃ      2 Sī. jeṭṭhāpacāyikoti       3 Sī. niyatipariṇāmajavaseneva
    #[683] Natthi mātā pitā bhātāti mātādīsu sammāpaṭipattimicchāpaṭipattīnaṃ
phalābhāvaṃ sandhāya vadati. Loko natthi ito paranti ito idhalokato paraloko nāma
koci natthi, tattha tattheva sattā ucchijjantīti adhippāyo. Dinnanti mahādānaṃ.
Hutanti paheṇakasakkāro 1-, tadubhayampi phalābhāvaṃ sandhāya "natthī"ti paṭikkhipati.
Sunihitanti suṭṭhu nihitaṃ. Na vijjatīti yaṃ samaṇabrāhmaṇānaṃ dānaṃ nāma
"anugāmikanidhī"ti 2- vadanti, taṃ na vijjati, tesaṃ taṃ vācāvatthumattamevāti 3-
adhippāyo.
    #[684] Na koci kañci hanatīti yo puriso paraṃ purisaṃ haneyya, parassa
purisassa sīsaṃ chindeyya, tattha paramatthato na koci kañci hanati, sattannaṃ
kāyānaṃ chiddabhāvato hananto viya hoti. Kathaṃ satthapahāroti āha "sattannaṃ
vivaramantare"ti. Paṭhavīādīnaṃ sattannaṃ kāyānaṃ vivarabhūte antare chidde satthaṃ pavisati,
tena sattā asiādīhi pahatā viya honti, jīvo viya pana sesakāyāpi niccasabhāvattā
na chijjantīti adhippāyo.
    #[685] Acchejjābhejjo hi jīvoti ayaṃ sattānaṃ jīvo satthādīhi na
chinditabbo na bhinditabbo niccasabhāvattā. Aṭṭhaṃso guḷaparimaṇḍaloti so pana
jīvo kadāci aṭṭhaṃso hoti kadāci guḷaparimaṇḍalo. Yojanānaṃ sataṃ pañcāti kevalībhāvaṃ
patto 4- pañcayojanasatubbedho hoti. Ko jīvaṃ chettumarahatīti niccaṃ nibbikāraṃ jīvaṃ
ko nāma satthādīhi chindituṃ arahati, na so kenaci vikopaneyyoti vadati.
    #[686] Suttaguḷeti veṭhetvā katasuttaguḷe. Khitteti nibbeṭhanavasena khitte.
Nibbeṭhentaṃ palāyatīti pabbate vā rukkhagge vā ṭhatvā nibbeṭhiyamānaṃ khittaṃ
suttaguḷaṃ nibbeṭhentameva gacchati, sutte khīṇe na gacchati. Evamevanti yathā taṃ
@Footnote: 1 Ma. pahonakalābhasakkāro          2 Sī.,i. anugāmikaṃ nidānanti
@3 Sī. vācāya vuttamattamevāti       4 Ma. kevalaṃ bhāvappatto
Suttaguḷaṃ nibbeṭhiyamānaṃ gacchati, sutte khīṇe na gacchati, evameva so jīvo
"cullāsīti mahākappino satasahassānī"ti vuttakālameva attabhāvaguḷaṃ nibbeṭhento
palāyati pavattati, tato uddhaṃ na pavattati.
    #[687] Evameva ca so jīvoti yathā koci puriso attano nivāsagāmato
nikkhamitvā tato aññaṃ gāmaṃ pavisati kenacideva karaṇīyena, evameva so jīvo
ito sarīrato 1- nikkhamitvā aññaṃ aparaṃ sarīraṃ niyatavasena pavisatīti adhippāyo.
Bondinti kāyaṃ.
    #[689] Cullāsītīti caturāsīti. Mahākappinoti mahākappānaṃ. Tattha "ekamhā
mahāsarā anotattādito vassasate vassasate kusaggena ekekaṃ udakabinduṃ nīharante 2-
iminā upakkamena sattakkhattuṃ tamhi sare nirudake jāte eko mahākappo nāma
hotī"ti vatvā "evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni saṃsārassa
parimāṇan"ti vadanti. Ye bālā ye ca paṇḍitāti ye andhabālā, ye ca
sappaññā, sabbepi te. Saṃsāraṃ khepayitvānāti yathāvuttakālaparicchedaṃ saṃsāraṃ
aparāparuppattivasena khepetvā. Dukkhassantaṃ karissareti vaṭṭadukkhassa pariyantaṃ
pariyosānaṃ karissanti. Paṇḍitāpi antarā sujjhituṃ na sakkonti, bālāpi tato
uddhaṃ nappavattantīti tassa laddhi.
    #[690] Mitāni sukhadukkhāni, doṇehi piṭakehi cāti sattānaṃ sukhadukkhāni
nāma doṇehi piṭakehi mānabhājanehi mitāni viya yathāvuttakālaparicchedeneva
parimitattā 3- paccekañca tesaṃ tesaṃ sattānaṃ tāni niyatipariṇāmajāni parimitāni 4-.
Tayidaṃ jino sabbaṃ pajānāti jinabhūmiyaṃ ṭhito kevalaṃ pajānāti saṃsārassa
samatikkantattā. Saṃsāre pana paribbhamati sammūḷhāyaṃ itarā pajā.
@Footnote: 1 Sī. kāyato sarīrato 2 Sī. nīharanti, i. nīharantena 3 Ma. paribbhamitattā
@4 Ma. pariṇāmitāni
    #[691] Evaṃdiṭṭhi pure āsinti yathāvuttanatthikadiṭṭhiko pubbeva ahaṃ ahosiṃ.
Sammūḷho mohapārutoti yathāvuttāya diṭṭhiyā hetubhūtena sammohena sammūḷho,
taṃ sahajātena pana mohena pāruto, paṭicchāditakusalabījoti adhippāyo.
    #[692] Evaṃ pubbe yā attano uppannā pāpadiṭṭhi, tassā vasena
kataṃ pāpakammaṃ dassetvā idāni attanā āyatiṃ anubhavitabbaṃ tassa phalaṃ dassento
"oraṃ me chahi māsehī"tiādimāha.
    #[695-7] Tattha vassāni satasahassānīti 1- vassānaṃ satasahassāni, atikkamitvāti
vacanaseso, bhummatthe vā etaṃ paccattavacanaṃ, vassesu satasahassesu vītivattesūti
attho. Ghoso suyyati tāvadeti yadā ettako kālo atikkanto hoti, tāvadeva
tasmiṃ kāle "idha paccantānaṃ vo mārisā vassasatasahassaparimāṇo kālo atīto"ti
evaṃ tasmiṃ niraye saddo suyyati. Lakkho eso mahārāja, satabhāgavassakoṭiyoti
satabhāgā satakoṭṭhāsā vassakoṭiyo 2- mahārāja niraye paccantānaṃ sattānaṃ āyuno
eso lakkho eso paricchedoti attho. Idaṃ vuttaṃ hoti:- dasadasakaṃ sataṃ nāma,
dasa satāni sahassaṃ nāma, dasa dasasahassāni satasahassaṃ nāma, satasatasahassāni
koṭi nāma, tāsaṃ koṭīnaṃ vasena satasahassavassakoṭiyo satabhāgā vassakoṭiyo.
Sā ca kho nerayikānaṃyeva vassagaṇanāvasena veditabbā, na manussānaṃ, devānaṃ
vā. Īdisāni anekāni vassakoṭisatasahassāni nerayikānaṃ āYu. Tenāha
"koṭisatasahassāni, niraye paccare janāti. Yādisena pana pāpena sattā evaṃ nirayesu
paccanti, taṃ nigamanavasena dassetuṃ "micchādiṭṭhī ca dussīlā, ye ca ariyūpavādinoti
vuttaṃ. Vedissanti anubhavissaṃ.
    #[698-706] Evaṃ āyatiṃ attanā anubhavitabbaṃ pāpaphalaṃ dassetvā idāni
"kena te brahmacariyena, ānubhāvo ayaṃ tavā"ti raññā 3- pucchitamatthaṃ ācikkhitvā
@Footnote: 1 Sī.,i. vassasatasahassānīti  2 Ma. satakoṭṭhāsavassakoṭiyo  3 Sī.,i. rañño
Taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo "taṃ suṇohi mahārājā"tiādimāha.
Tattha sīlesuposathe 1- ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi.
Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca.
    #[709-12] Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso
tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto "atthakāmo"ti-
ādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ
pakāsento "ophunāmī"ti gāthamāha.
     Tattha ophunāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ
diṭṭhiṃ yakkha tava dhammadesanāvāte ophunāmi niddhunāmi 2-. Nadiyā vā sīghagāmiyāti
sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti
adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi.
Tattha kāraṇamāha "buddhānaṃ sāsane rato"ti. Yasmā ekaṃsena amatāvahe buddhānaṃ
bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā.
    #[713] Idaṃ vatvānāti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhoti
pācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi,
āruyha 3- yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā 4- rājabhavanaṃ pāvisi.
So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ,
therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ.
                     Nandakapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Ma. sīle uposathe  2 Ma. oniddhunāmi  3 Sī.,i. āruyha rathaṃ
@4 Sī.,i. anuppatto



             The Pali Atthakatha in Roman Book 31 page 261-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5808              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5808              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4916              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4916              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]