ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     123. 3. Nandakapetavatthuvaṇṇanā
     rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti?
     satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma
rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano "natthi
dinnan"tiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā
patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati
nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā
sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi
paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā "ayaṃ dakkhiṇā mayhaṃ
pitu upakappatū"ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā
pātubhaviṃsu. Taṃ disvā so evaṃ cintesi "pāpakaṃ vata mayā kataṃ, yaṃ mahājano
`natthi dinnan'tiādinā micchāgāhaṃ gāhito, idāni pana piṅgalo rājā dhammāsokassa
rañño ovādaṃ 2- dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ
vinodessāmī"ti. Nacireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ 2- datvā
paṭinivattanto maggaṃ paṭipajji.
@Footnote: 1 Sī.serissakapetavatthu            2 Ma. uppādaṃ

--------------------------------------------------------------------------------------------- page262.

Atha so peto attano vasanaṭṭhānābhimukhaṃ taṃ maggaṃ nimmini. Rājā ṭhitamajjhanhike samaye tena maggena gacchati. Tassa gacchantassa purato maggo dissati, piṭṭhito panassa antaradhāyati. Sabbapacchato gacchanto puriso maggaṃ antarahitaṃ disvā bhīto vissaraṃ viravanto dhāvitvā rañño ārocesi, taṃ sutvā rājā bhīto saṃviggamānaso hatthikkhandhe ṭhatvā catasso disā olokento petassa vasananigrodharukkhaṃ disvā tadabhimukho agamāsi saddhiṃ caturaṅginiyā senāya. Athānukkamena raññe taṃ ṭhānaṃ patte peto sabbābharaṇavibhūsito rājānaṃ upasaṅkamitvā paṭisanthāraṃ katvā pūve ca pānīyañca dāpesi. Rājā saparijano nhātvā pūve khāditvā pānīyaṃ pivitvā paṭippassaddhamaggakilamatho "devatā nusi gandhabbo"tiādinā petaṃ pucchi, peto ādito paṭṭhāya attano pavattiṃ ācikkhitvā rājānaṃ micchādassanato vimocetvā 1- saraṇesu sīlesu ca patiṭṭhāpesi. Tamatthaṃ dassetuṃ saṅgītikārā:- [658] "rājā piṅgalako nāma suraṭaṭhānaṃ adhipati ahu moriyānaṃ upaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā. [659] Uṇhe majjhanhike kāle rājā paṅkaṃ 2- upāgami addasa maggaṃ ramaṇīyaṃ petānaṃ taṃ vaṇṇupathaṃ 3-. [660] Sārathiṃ āmantayī rājā:- `ayaṃ maggo ramaṇīyo khemo sovatthiko sivo iminā sārathi yāma suraṭṭhānaṃ santike ito.' [661] Tena pāyāsi soraṭṭho senāya caturaṅginiyā ubbiggarūpo puriso soraṭṭhaṃ etadabravi. [662] `kummaggaṃ Paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato ca na dissati. @Footnote: 1 Ma. vivecetvā 2 Ma.,ka. vaṅkaṃ 3 Sī. vaṇṇanāpathaṃ

--------------------------------------------------------------------------------------------- page263.

[663] Kummaggaṃ paṭipannamhā yamapurisāna santike amānuso vāyati gandho ghoso suyyati 1- dāruṇo.' [664] Saṃviggo rājā soraṭṭho sārathiṃ etadabravi `kummaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato ca na dissati. [665] Kummaggaṃ paṭipannamhā yamapurisāna santike amānuso vāyati gandho ghoso suyyati dāruṇo.' [666] Hatthikkhandhaṃ samāruyha olokento catuddisā addasa nigrodhaṃ ramaṇīyaṃ 2- pādapaṃ chāyāsampannaṃ 3- nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. [667] Sārathiṃ āmantayī rājā `kiṃ eso dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho.' [668] Nigrodho so mahārāja pādapo chāyāsampanno nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. [669] Tena pāyāsi soraṭṭho yena so dissate brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. [670] Hatthikkhandhato oruyha rājā rukkhaṃ upāgami nisīdi rukkhamūlasmiṃ sāmacco saparijjano pūraṃ pānīyasarakaṃ 4- pūve vitte ca addasa. @Footnote: 1 ka. sūyati 2 Ma.,ka. rukkhaṃ nigrodhaṃ 3 ka. chāyasampannaṃ 4 Sī.,i. pānīyakarakaṃ

--------------------------------------------------------------------------------------------- page264.

[671] Puriso ca devavaṇṇī sabbābharaṇabhūsito upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabravi. [672] `svāgataṃ Te mahārāja atho te adurāgataṃ pivatu devo pānīyaṃ pūve khāda arindama.' [673] Pivitvā rājā pānīyaṃ sāmacco saparijjano pūve khāditvā pitvā ca soraṭṭho etadabravi. [674] Devatā nusi gandhabbo adu 1- sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. [675] Nāmhi devo na gandhabbo nāpi sakko purindado peto ahaṃ mahārāja suraṭṭhā idha māgatoti. [676] Kiṃ sīlo kiṃ samācāro suraṭṭhasmiṃ pure tuvaṃ kena te brahmacariyena ānubhāvo ayaṃ tavāti. [677] Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana amaccā pārisajjā ca brāhmaṇo ca purohito. [678] Suraṭṭhasmiṃ 2- ahaṃ deva puriso pāpacetaso micchādiṭṭhi ca dussīlo kadariyo paribhāsako. [679] Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ aññesaṃ dadamānānaṃ antarāyakaro ahaṃ. [680] Vipāko natthi dānassa saṃyamassa kuto phalaṃ natthi ācariyo nāma adantaṃ ko damessati. @Footnote: 1 Sī.,i. ādu 2 Sī. suraṭṭhasmā, i. suraṭṭhamhā, Ma. suraṭṭhamhi

--------------------------------------------------------------------------------------------- page265.

[681] Samatulyāni bhūtāni kuto 1- jeṭṭhāpacāyiko natthi balaṃ vīriyaṃ vā kuto uṭṭhānaporisaṃ. [682] Natthi dānaphalaṃ nāma na visodheti verinaṃ laddheyyaṃ labhate macco niyati pariṇāmajaṃ. 2- [683] Natthi mātā pitā bhātā loko natthi ito paraṃ natthi dinnaṃ natthi hutaṃ sunihitaṃ na vijjati. [684] Yopi haneyya purisaṃ parassa chindate 3- siraṃ na koci kañci hanati sattannaṃ vivaramantare. [685] Acchejjābhejjo hi jīvo aṭṭhaṃso guḷaparimaṇḍalo yojanānaṃ sataṃ 4- pañca ko jīvaṃ chettumarahati. [686] Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati evameva ca so jīvo nibbeṭhento palāyati. [687] Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati evameva ca so jīvo aññaṃ bondiṃ 5- pavisati. [688] Yathā gehato nikkhamma aññaṃ gehaṃ pavisati evameva ca so jīvo aññaṃ bondiṃ pavisati. [689] Cullāsīti 6- mahākappino 7- satasahassāni hi ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhassantaṃ karissare. @Footnote: 1 ka. kule 2 Sī.,Ma. pariṇāmajā 3 Ma. purisassa chinde 4 ka. yojanāni satā @5 Sī.,ka. kāyaṃ 6 Sī.,Ma.,ka. cūḷāsīti 7 Sī. mahākappuno

--------------------------------------------------------------------------------------------- page266.

[690] Mitāni sukhadukkhāni doṇehi piṭakehi ca jino sabbaṃ pajānāti sammūḷhā itarā pajā. [691] Evaṃdiṭṭhi pure āsiṃ sammūḷho mohapāruto micchādiṭṭhi ca dussīlo kadariyo paribhāsako. [692] Oraṃ me chahi māsehi kālakiriyā bhavissati ekantakaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. [693] Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. [694] Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. [695] Vassāni satasahassāni ghoso suyyati tāvade lakkho eso mahārāja satabhāgavassakoṭiyo. [696] Koṭisatasahassāni niraye paccare janā micchādiṭṭhī ca dussīlā ye ca ariyūpavādino. [697] Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ. [698] Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana dhītā mayhaṃ mahārāja uttarā bhaddamatthu te. [699] Karoti bhaddakaṃ kammaṃ sīlesuposathe ratā saññatā 1- saṃvibhāgī ca vadaññū vītamacchaRā. @Footnote: 1 ka. dānaratā

--------------------------------------------------------------------------------------------- page267.

[700] Akhaṇḍakārī sikkhāya suṇhā parakulesu ca upāsikā sakyamunino sambuddhassa sirīmato. [701] Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi okkhittacakkhu satimā guttadvāro susaṃvuto. [702] Sapadānaṃ caramāno agamā taṃ nivesanaṃ tamaddasa mahārāja uttarā bhaddamatthu te. [703] Pūraṃ pānīyasarakaṃ 1- pūve vitte 2- ca sā adā pitā me kālakato bhante tassetaṃ upakappatu. [704] Samanantarānuddiṭṭhe vipāko udapajjatha bhuñjāmi kāmakāmīhaṃ rājā vessavaṇo yathā. [705] Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana sadevakassa lokassa buddho aggo pavuccati taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. [706] Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. [707] Cattāro ca paṭipannā 3- cattāro ca phale ṭhitā esa saṃgho ujubhūto paññāsīlasamāhito taṃ saṃghaṃ saraṇaṃ gaccha saputtadāro arindama. [708] Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu @Footnote: 1 Sī. pānīyassa karakaṃ 2 ka. citte 3 Sī. cattāro maggapaṭipannā

--------------------------------------------------------------------------------------------- page268.

Amajjapo mā ca musā abhāṇi 1- sakena dārena ca hohi tuṭṭhoti. [709] Atthakāmosi me yakkha hitakāmosi devate karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama. [710] Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ saṃghañca naradevassa gacchāmi saraṇaṃ ahaṃ. [711] Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho. [712] Ophunāmi mahāvāte nadiyā sīghagāmiyā vamāmi pāpikaṃ diṭṭhiṃ buddhānaṃ sāsane rato. [713] Idaṃ vatvāna soraṭṭho viramitvā pāpadassanā 2- namo bhagavato katvā pāmokkho rathamāruhī"ti gāthāyo avocuṃ. #[658-9] Tattha rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahūti piṅgalacakkhutāya "piṅgalo"ti pākaṭanāmo suraṭṭhadesassa issaro rājā ahosi. Moriyānanti moriyarājūnaṃ, dhammāsokaṃ sandhāya vadati. Suraṭṭhaṃ punarāgamāti suraṭṭhassa visayaṃ uddissa suraṭṭhagāmimaggaṃ paccāgacchi. 3- Paṅkanti mudubhūmiṃ 4-. Vaṇṇupathanti petena nimmitaṃ marubhūmimaggaṃ. 5- @Footnote: 1 Sī. abhāsi 2 Ma. pāpadassanaṃ 3 cha.Ma. paccāgañchi @4 Ma. vaṅkanti marubhūmiṃ 5 Sī.,i. vaṇṇanāpathanti petena nimmitaṃ mudubhūmimaggaṃ

--------------------------------------------------------------------------------------------- page269.

#[660] Khemoti nibbhayo. Sovatthikoti sotthibhāvāvaho. Sivoti anupaddavo. Suraṭṭhānaṃ santike itoti iminā maggena gacchantā mayaṃ suraṭṭhavisayassa samīpeyeva. #[661-2] Soraṭṭhoti suraṭṭhādhipati. Ubbiggarūpoti utrastasabhāvo. Bhiṃsananti bhayajananaṃ. Lomahaṃsananti bhiṃsanakabhāvena lomānaṃ haṃsāpanaṃ. #[663] Yamapurisāna santiketi petānaṃ samīpe vattāma. Amānuso vāyati gandhoti petānaṃ sarīragandho vāyati. Ghoso suyyati dāruṇoti paccekanirayesu kāraṇaṃ kāriyamānānaṃ sattānaṃ ghorataro saddo suyyati. #[666] Pādapanti pādasadisehi mūlāvayavehi udakassa pivanato "pādapo"ti laddhanāmaṃ taruṃ. Chāyāsampannanti sampannacchāyaṃ. Nīlabbhavaṇṇasadisanti vaṇṇena nīlameghasadisaṃ. Meghavaṇṇasirīnibhanti meghavaṇṇasaṇṭhānaṃ hutvā khāyamānaṃ. #[670] Pūraṃ pānīyasarakanti pānīyena puṇṇaṃ pānīyabhājanaṃ. Pūveti khajjake. Vitteti vittijanane madhure manuññe tahiṃ tahiṃ sarāve pūretvā ṭhapitapūve addasa. #[672] Atho te adurāgatanti ettha athoti nipātamattaṃ, avadhāraṇatthe vā, mahārāja te āgataṃ durāgataṃ na hoti, atha kho svāgatamevāti mayaṃ sampaṭicchāmāti attho. Arindamāti arīnaṃ damanasīla. #[677] Amaccā pārisajjāti amaccā pārisajjā ca vacanaṃ suṇantu, brāhmaṇo ca tuyhaṃ purohito taṃ suṇātūti yojanā. #[678] Suraṭṭhasmiṃ ahanti suraṭṭhadese ahaṃ. Devāti rājānaṃ ālapati. Micchādiṭṭhīti natthikadiṭṭhiyā viparītadassano. Dussīloti nissīlo. Kadariyoti thaddhamaccharī. Paribhāsakoti samaṇabrāhmaṇānaṃ akkosako. #[679] Vārayissanti vāresiṃ. Antarāyakaro ahanti dānaṃ dadantānaṃ upakāraṃ

--------------------------------------------------------------------------------------------- page270.

Karontānaṃ antarāyakaro hutvā aññesañca paresaṃ dānaṃ dadamānānaṃ dānamayapuññato ahaṃ bahujanaṃ vārayissaṃ vāresinti yojanā. #[680] Vipāko natthi dānassātiādi vāritākāradassanaṃ. Tattha vipāko natthi dānassāti dānaṃ dadato tassa vipāko āyatiṃ pattabbaphalaṃ natthīti vipākaṃ paṭibāhati. Saṃyamassa kuto phalanti sīlassa pana kuto nāma phalaṃ, 1- sabbena sabbaṃ taṃ natthīti adhippāyo. Natthi ācariyo nāmāti ācārasamācārasikkhāpako ācariyo nāma koci natthi. Sabhāvato eva hi sattā dantā vā adantā vā hontīti adhippāyo. Tenāha "adantaṃ ko damessatī"ti. #[681] Samatulyāni bhūtānīti ime sattā sabbepi aññamaññaṃ samasamā, tasmā jeṭṭho eva natthi, kuto jeṭṭhāpacāyiko 2-, jeṭṭhā pacāyanapuññaṃ nāma natthīti attho. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ sampattiyo pāpuṇanti, taṃ vīriyabalaṃ paṭikkhipati. Vīriyaṃ vā natthi kuto uṭṭhānaporisanti idaṃ no purisavīriyena purisakārena pavattanti evaṃ pavattavādapaṭikkhepavasena vuttaṃ. #[682] Natthi dānaphalaṃ nāmāti dānassa phalaṃ nāma kiñci natthi, deyyadhammapariccāgo bhasmanihitaṃ viya nipphalo evāti attho. Na visodheti verinanti ettha verinanti veravantaṃ verānaṃ vasena pāṇātipātādīnaṃ vasena ca katapāpaṃ puggalaṃ dānasīlādivatato na visodheti, kadācipi suddhaṃ na karoti. Pubbe "vipāko natthi dānassā"tiādi dānādito attano paresaṃ nivāritākāradassanaṃ, "natthi dānaphalaṃ nāmā"tiādi pana attano micchābhinivesadassananti daṭṭhabbaṃ. Laddheyyanti laddhabbaṃ. Kathaṃ pana laddhabbanti āha "niyatipariṇāmajan"ti. Ayaṃ satto sukhaṃ vā dukkhaṃ vā labhanto niyativipariṇāmavaseneva 3- labhati, na kammassa katattā, na issarādinā cāti adhippāyo. @Footnote: 1 Sī.,i. taṃ phalaṃ 2 Sī. jeṭṭhāpacāyikoti 3 Sī. niyatipariṇāmajavaseneva

--------------------------------------------------------------------------------------------- page271.

#[683] Natthi mātā pitā bhātāti mātādīsu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvaṃ sandhāya vadati. Loko natthi ito paranti ito idhalokato paraloko nāma koci natthi, tattha tattheva sattā ucchijjantīti adhippāyo. Dinnanti mahādānaṃ. Hutanti paheṇakasakkāro 1-, tadubhayampi phalābhāvaṃ sandhāya "natthī"ti paṭikkhipati. Sunihitanti suṭṭhu nihitaṃ. Na vijjatīti yaṃ samaṇabrāhmaṇānaṃ dānaṃ nāma "anugāmikanidhī"ti 2- vadanti, taṃ na vijjati, tesaṃ taṃ vācāvatthumattamevāti 3- adhippāyo. #[684] Na koci kañci hanatīti yo puriso paraṃ purisaṃ haneyya, parassa purisassa sīsaṃ chindeyya, tattha paramatthato na koci kañci hanati, sattannaṃ kāyānaṃ chiddabhāvato hananto viya hoti. Kathaṃ satthapahāroti āha "sattannaṃ vivaramantare"ti. Paṭhavīādīnaṃ sattannaṃ kāyānaṃ vivarabhūte antare chidde satthaṃ pavisati, tena sattā asiādīhi pahatā viya honti, jīvo viya pana sesakāyāpi niccasabhāvattā na chijjantīti adhippāyo. #[685] Acchejjābhejjo hi jīvoti ayaṃ sattānaṃ jīvo satthādīhi na chinditabbo na bhinditabbo niccasabhāvattā. Aṭṭhaṃso guḷaparimaṇḍaloti so pana jīvo kadāci aṭṭhaṃso hoti kadāci guḷaparimaṇḍalo. Yojanānaṃ sataṃ pañcāti kevalībhāvaṃ patto 4- pañcayojanasatubbedho hoti. Ko jīvaṃ chettumarahatīti niccaṃ nibbikāraṃ jīvaṃ ko nāma satthādīhi chindituṃ arahati, na so kenaci vikopaneyyoti vadati. #[686] Suttaguḷeti veṭhetvā katasuttaguḷe. Khitteti nibbeṭhanavasena khitte. Nibbeṭhentaṃ palāyatīti pabbate vā rukkhagge vā ṭhatvā nibbeṭhiyamānaṃ khittaṃ suttaguḷaṃ nibbeṭhentameva gacchati, sutte khīṇe na gacchati. Evamevanti yathā taṃ @Footnote: 1 Ma. pahonakalābhasakkāro 2 Sī.,i. anugāmikaṃ nidānanti @3 Sī. vācāya vuttamattamevāti 4 Ma. kevalaṃ bhāvappatto

--------------------------------------------------------------------------------------------- page272.

Suttaguḷaṃ nibbeṭhiyamānaṃ gacchati, sutte khīṇe na gacchati, evameva so jīvo "cullāsīti mahākappino satasahassānī"ti vuttakālameva attabhāvaguḷaṃ nibbeṭhento palāyati pavattati, tato uddhaṃ na pavattati. #[687] Evameva ca so jīvoti yathā koci puriso attano nivāsagāmato nikkhamitvā tato aññaṃ gāmaṃ pavisati kenacideva karaṇīyena, evameva so jīvo ito sarīrato 1- nikkhamitvā aññaṃ aparaṃ sarīraṃ niyatavasena pavisatīti adhippāyo. Bondinti kāyaṃ. #[689] Cullāsītīti caturāsīti. Mahākappinoti mahākappānaṃ. Tattha "ekamhā mahāsarā anotattādito vassasate vassasate kusaggena ekekaṃ udakabinduṃ nīharante 2- iminā upakkamena sattakkhattuṃ tamhi sare nirudake jāte eko mahākappo nāma hotī"ti vatvā "evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni saṃsārassa parimāṇan"ti vadanti. Ye bālā ye ca paṇḍitāti ye andhabālā, ye ca sappaññā, sabbepi te. Saṃsāraṃ khepayitvānāti yathāvuttakālaparicchedaṃ saṃsāraṃ aparāparuppattivasena khepetvā. Dukkhassantaṃ karissareti vaṭṭadukkhassa pariyantaṃ pariyosānaṃ karissanti. Paṇḍitāpi antarā sujjhituṃ na sakkonti, bālāpi tato uddhaṃ nappavattantīti tassa laddhi. #[690] Mitāni sukhadukkhāni, doṇehi piṭakehi cāti sattānaṃ sukhadukkhāni nāma doṇehi piṭakehi mānabhājanehi mitāni viya yathāvuttakālaparicchedeneva parimitattā 3- paccekañca tesaṃ tesaṃ sattānaṃ tāni niyatipariṇāmajāni parimitāni 4-. Tayidaṃ jino sabbaṃ pajānāti jinabhūmiyaṃ ṭhito kevalaṃ pajānāti saṃsārassa samatikkantattā. Saṃsāre pana paribbhamati sammūḷhāyaṃ itarā pajā. @Footnote: 1 Sī. kāyato sarīrato 2 Sī. nīharanti, i. nīharantena 3 Ma. paribbhamitattā @4 Ma. pariṇāmitāni

--------------------------------------------------------------------------------------------- page273.

#[691] Evaṃdiṭṭhi pure āsinti yathāvuttanatthikadiṭṭhiko pubbeva ahaṃ ahosiṃ. Sammūḷho mohapārutoti yathāvuttāya diṭṭhiyā hetubhūtena sammohena sammūḷho, taṃ sahajātena pana mohena pāruto, paṭicchāditakusalabījoti adhippāyo. #[692] Evaṃ pubbe yā attano uppannā pāpadiṭṭhi, tassā vasena kataṃ pāpakammaṃ dassetvā idāni attanā āyatiṃ anubhavitabbaṃ tassa phalaṃ dassento "oraṃ me chahi māsehī"tiādimāha. #[695-7] Tattha vassāni satasahassānīti 1- vassānaṃ satasahassāni, atikkamitvāti vacanaseso, bhummatthe vā etaṃ paccattavacanaṃ, vassesu satasahassesu vītivattesūti attho. Ghoso suyyati tāvadeti yadā ettako kālo atikkanto hoti, tāvadeva tasmiṃ kāle "idha paccantānaṃ vo mārisā vassasatasahassaparimāṇo kālo atīto"ti evaṃ tasmiṃ niraye saddo suyyati. Lakkho eso mahārāja, satabhāgavassakoṭiyoti satabhāgā satakoṭṭhāsā vassakoṭiyo 2- mahārāja niraye paccantānaṃ sattānaṃ āyuno eso lakkho eso paricchedoti attho. Idaṃ vuttaṃ hoti:- dasadasakaṃ sataṃ nāma, dasa satāni sahassaṃ nāma, dasa dasasahassāni satasahassaṃ nāma, satasatasahassāni koṭi nāma, tāsaṃ koṭīnaṃ vasena satasahassavassakoṭiyo satabhāgā vassakoṭiyo. Sā ca kho nerayikānaṃyeva vassagaṇanāvasena veditabbā, na manussānaṃ, devānaṃ vā. Īdisāni anekāni vassakoṭisatasahassāni nerayikānaṃ āYu. Tenāha "koṭisatasahassāni, niraye paccare janāti. Yādisena pana pāpena sattā evaṃ nirayesu paccanti, taṃ nigamanavasena dassetuṃ "micchādiṭṭhī ca dussīlā, ye ca ariyūpavādinoti vuttaṃ. Vedissanti anubhavissaṃ. #[698-706] Evaṃ āyatiṃ attanā anubhavitabbaṃ pāpaphalaṃ dassetvā idāni "kena te brahmacariyena, ānubhāvo ayaṃ tavā"ti raññā 3- pucchitamatthaṃ ācikkhitvā @Footnote: 1 Sī.,i. vassasatasahassānīti 2 Ma. satakoṭṭhāsavassakoṭiyo 3 Sī.,i. rañño

--------------------------------------------------------------------------------------------- page274.

Taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo "taṃ suṇohi mahārājā"tiādimāha. Tattha sīlesuposathe 1- ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi. Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca. #[709-12] Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto "atthakāmo"ti- ādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ pakāsento "ophunāmī"ti gāthamāha. Tattha ophunāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ diṭṭhiṃ yakkha tava dhammadesanāvāte ophunāmi niddhunāmi 2-. Nadiyā vā sīghagāmiyāti sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi. Tattha kāraṇamāha "buddhānaṃ sāsane rato"ti. Yasmā ekaṃsena amatāvahe buddhānaṃ bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā. #[713] Idaṃ vatvānāti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhoti pācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi, āruyha 3- yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā 4- rājabhavanaṃ pāvisi. So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ, therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Nandakapetavatthuvaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Ma. sīle uposathe 2 Ma. oniddhunāmi 3 Sī.,i. āruyha rathaṃ @4 Sī.,i. anuppatto


             The Pali Atthakatha in Roman Book 31 page 261-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5808&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5808&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4916              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4916              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]