ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page282.

127. 7. Rājaputtapetavatthuvaṇṇanā pubbe katānaṃ kammānanti idaṃ satthā jetavane viharanto rājaputtapetaṃ ārabbha kathesi. Tattha yo so atīte kitavassa nāma rañño putto atīte paccekabuddhe aparajjhitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena petesu uppanno, so idha "rājaputtapeto"ti adhippeto. Tassa vatthu heṭṭhā sāṇavāsipetavatthumhi vitthārato āgatameva, tasmā tattha vuttanayeneva gahetabbaṃ. Satthā hi tadā therena attano ñātipetānaṃ pavattiyā kathitāya "na kevalaṃ tava ñātakāyeva, atha kho tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī"ti vatvā tena yācito:- [753] "pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ rūpe sadde rase gandhe phoṭṭhabbe ca manorame. [754] Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ uyyāne paricaritvā 1- pavisanto giribbajaṃ [755] Isiṃ sunettamaddakkhi 2- attadantaṃ samāhitaṃ appicchaṃ hirisampannaṃ uñche pattagate rataṃ. [756] Hatthikkhandhato oruyha laddhā bhanteti cābravi tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo. [757] Thaṇḍile pattaṃ bhinditvā hasamāno apakkami rañño kitavassāhaṃ putto kiṃ maṃ bhikkhu karissasi. @Footnote: 1 Sī. paricaritvāna, ka. paricāritvā 2 Ma. sunita...

--------------------------------------------------------------------------------------------- page283.

[758] Tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ rājaputto vedesi nirayamhi samappito. [759] Chaḷeva caturāsīti vassāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. [760] Uttānopi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito ceva ciraṃ bālo apaccatha. [761] Bahūni vassasahassāni pūgāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. [762] Etādisaṃ kho kaṭukaṃ appaduṭṭhappadosinaṃ paccanti pāpakammantā isimāsajja subbataṃ. [763] So tattha bahuvassāni vedayitvā bahuṃ dukhaṃ khuppipāsahato nāma peto āsi tato cuto. [764] Etamādīnavaṃ 1- ñatvā 2- issaramadasambhavaṃ pahāya issaramadaṃ nivātamanuvattaye. [765] Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo kāyassa bhedā sappañño saggaṃ so upapajjatī"ti idaṃ petavatthuṃ kathesi. #[753] Tattha pubbe katānaṃ kammānaṃ, vipāko mathaye mananti purimāsu jātīsu katānaṃ akusalakammānaṃ phalaṃ uḷāraṃ hutvā uppajjamānaṃ 3- andhabālānaṃ cittaṃ @Footnote: 1 ka. evamādīnavaṃ 2 Sī. disvā 3 Ma. upapajjantānaṃ

--------------------------------------------------------------------------------------------- page284.

Mathayeyya abhibhaveyya, paresaṃ anatthakaraṇamukhena attano atthaṃ 1- uppādeyyāti adhippāyo. Idāni taṃ cittamathanaṃ visayena saddhiṃ dassetuṃ "rūpe sadde"tiādi vuttaṃ. Tattha rūpeti rūpahetu, yathicchitassa 2- manāpiyassa rūpārammaṇassa paṭilābhanimittanti attho. Saddetiādīsupi eseva nayo. #[754] Evaṃ sādhāraṇato vuttamatthaṃ asādhāraṇato niyametvā dassento "naccaṃ gītan"tiādimāha. Tattha ratinti kāmaratiṃ. Khiḍḍanti sahāyakādīhi keḷiṃ. Giribbajanti rājagahaṃ. #[755] Isinti asekkhānaṃ 3- sīlakkhandhādīnaṃ esanaṭṭhena isiṃ. Sunettanti evaṃnāmakaṃ paccekabuddhaṃ. Attadantanti uttamena damathena damitacittaṃ. Samāhitanti arahattaphalasamādhinā samāhitaṃ. Uñche pattagate ratanti uñchena bhikkhācārena laddhe 4- pattagate pattapariyāpanne āhāre rataṃ santuṭṭhaṃ. #[756] Laddhā bhanteti cābravīti "api bhante bhikkhā laddhā"ti vissāsajananatthaṃ kathesi. Uccaṃ paggayhāti uccataraṃ katvā pattaṃ ukkhipitvā. #[757] Thaṇḍile pattaṃ bhinditvāti kharakaṭhine bhūmippadese khipanto pattaṃ bhinditvā. Apakkamīti thokaṃ apasakki. Apasakkanto ca "akāraṇeneva andhabālo mahantaṃ anatthaṃ attano akāsī"ti karuṇāyanavasena olokentaṃ paccekabuddhaṃ rājaputto āha "rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasī"ti. #[758] Pharusassāti dāruṇassa. Kaṭukoti aniṭṭho. Yanti yaṃ vipākaṃ. Samappitoti allīno. @Footnote: 1 Ma. anatthaṃ 2 Ma. yaṃkiñci tassa 3 Ma. seṭṭhānaṃ 4 Sī. laddhe uñche

--------------------------------------------------------------------------------------------- page285.

#[759] Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo, olambiko, yathāṭhito cāti evaṃ cha 1- caturāsītisahassāni vassāni honti. Tenāha:- #[760] "uttānopi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito ceva ciraṃ bālo apaccathā"ti. Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ "nahutānī"ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi. #[761] Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ daṭṭhabbaṃ. #[762] Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapuṃsakaniddesoyaṃ "ekamantaṃ nisīdī"tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā. #[763] Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā. Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva. Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti. Rājaputtapetavatthuvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī. evaṃ ca


             The Pali Atthakatha in Roman Book 31 page 282-285. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6260&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6260&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4759              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5111              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5111              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]