ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    128. 8. Gūthakhādakapetavatthuvaṇṇanā
     gūthakūpato uggantvāti idaṃ satthari jetavane viharante ekaṃ gūthakhādakapetaṃ
ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kuṭumbiko attano kulūpakaṃ
bhikkhuṃ uddissa vihāraṃ kāresi, tattha nānājanapadato bhikkhū āgantvā paṭivasiṃsu.
Te disvā manussā pasannacittā paṇītena paccayena upaṭṭhahiṃsu. Kulūpako bhikkhu
taṃ asahamāno issāpakato hutvā tesaṃ bhikkhūnaṃ dosaṃ vadanto kuṭumbikaṃ ujjhāpesi,
kuṭumbiko te bhikkhū kulūpakañca paribhavanto paribhāsi. Atha kulūpako kālaṃ katvā
tasmiṃyeva vihāre vaccakuṭiyaṃ peto hutvā nibbatti, kuṭumbiko pana kālaṃ katvā
tasseva upari peto hutvā nibbatti. Athāyasmā mahāmoggallāno taṃ disvā
pucchanto:-
         [766] "gūthakūpato uggantvā        ko nu dīno patiṭṭhasi 1-
               nissaṃsayaṃ pāpakammanto        kiṃ nu saddahase tuvan"ti
gāthamāha. Taṃ sutvā peto:-
         [767] "ahaṃ bhadante petomhi       duggato yamalokiko
               pāpakammaṃ karitvāna          petalokaṃ ito gato"ti
gāthāya attānaṃ ācikkhi. Atha naṃ thero
         [768] "kiṃ nu kāyena vācāya       manasā dukkaṭaṃ kataṃ
               kissakammavipākena           idaṃ dukkhaṃ nigacchasī"ti
gāthāya tena katakammaṃ pucchi. So peto:-
@Footnote: 1 Sī. ko nu dīno hi tiṭṭhasi
         [769] "ahu āvāsiko mayhaṃ        issukī kulamaccharī
               ajjhāsito 1- mayhaṃ ghare     kadariyo paribhāsako.
         [770] Tassāhaṃ vacanaṃ sutvā         bhikkhavo paribhāsisaṃ
               tassakammavipākena           petalokaṃ ito gato"ti
dvīhi gāthāhi attanā katakammaṃ kathesi.
    #[769] Tattha ahu āvāsiko mayhanti mayhaṃ āvāse mayā katavihāre
eko bhikkhu āvāsiko nibaddhavasanako ahosi. Ajjhāsito mayhaṃ ghareti kulūpakabhāvena
mama gehe taṇhābhinivesavasena abhiniviṭṭho.
    #[770] Tassāti tassa kulūpakabhikkhussa. Bhikkhavoti bhikkhū. Paribhāsisanti
akkosiṃ. Petalokaṃ ito gatoti iminā ākārena petayoniṃ upagato petabhūto.
     Taṃ sutvā thero itarassa gatiṃ pucchanto:-
         [771] "amitto mittavaṇṇena         yo te āsi kulūpako
               kāyassa bhedā duppañño       kiṃ nu pecca gatiṃ gato"ti
gāthamāha.
     Tattha mittavaṇṇenāti mittapaṭirūpena mittapaṭirūpatāya.
     Puna peto therassa tamatthaṃ ācikkhanto:-
         [772] "tassevāhaṃ pāpakammassa       sīse tiṭṭhāmi matthake
               so ca paravisayaṃ patto         mameva paricārako.
         [773] Yaṃ bhadante hadantaññe         etaṃ me hoti bhojanaṃ
               ahañca kho yaṃ hadāmi          etaṃ so upajīvatī"ti
gāthādvayamāha.
@Footnote: 1 Ma. ajjhosito. evamuparipi
    #[772] Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa.
Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto
ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti
manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako
ahosīti vacanaseso.
    #[773] Yaṃ bhadante hadantaññeti bhadante ayya mahāmoggallāna tassaṃ
vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ
vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā
yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase
divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho.
     Tesu kuṭumbiko pesale bhikkhū "evaṃ āhāraparibhogato varaṃ tumhākaṃ
gūthakhādanan"ti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā
akkosi, tenassa tatopi paṭikuṭṭhatarā 1- jīvikā ahosi. Āyasmā mahāmoggallāno
taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ
dassetvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 286-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6341              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6341              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4786              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5139              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]