ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   131. 11. Pāṭaliputtapetavatthuvaṇṇanā
     diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ
vimānapetaṃ ārabbha vuttaṃ.
     Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ
agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So
katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto
hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ
@Footnote: 1 Ma. nivattāma appapuññatāya akatakalyāṇatāya    2 Ma. paṭivisāma
@3 Sī. dānādīni puññāni karonto sucaritanirato

--------------------------------------------------------------------------------------------- page292.

Nāvaṃ 1- abhiruyha gacchati. Atha kho so peto taṃ itthiṃ gahetukāmo nāvāya gamanaṃ uparundhi. Atha vāṇijā "kena nu kho kāraṇena ayaṃ nāvā na gacchatī"ti vīmaṃsantā kāḷakaṇṇisalākaṃ vicāresuṃ, amanussiddhiyā yāvatatiyaṃ tassā eva itthiyā pāpuṇi, yassaṃ so paṭibaddhacitto, taṃ disvā vāṇijā veḷukalāpaṃ samudde otāretvā tassa upari taṃ itthiṃ otāresuṃ, itthiyā otāritamattāya nāvā vegena suvaṇṇabhūmiṃ abhimukhā 2- pāyāsi. Amanusso taṃ itthiṃ attano vimānaṃ āropetvā tāya saddhiṃ abhirami. Sā ekaṃ saṃvaccharaṃ atikkamitvā nibbinnarūpā taṃ petaṃ yācantī āha "ahaṃ idha vasantī mayhaṃ samparāyikaṃ atthaṃ kātuṃ na labhāmi, sādhu mārisa maṃ pāṭaliputtameva nehī"ti. So tāya yācito:- [793] "diṭṭhā tayā nirayā tiracchānayoni petā asurā athavāpi mānusā devā sayamaddasa kammavipākamattano nessāmi taṃ pāṭaliputtamakkhataṃ tattha gantvā kusalaṃ karohi kamman"ti gāthamāha. Tattha diṭṭhā tayā nirayāti ekacce paccekanirayāpi tayā diṭṭhā. Tiracchānayonīti mahānubhāvā nāgasupaṇṇāditiracchānāpi diṭṭhā tayāti yojanā. Petāti khuppipāsādibhedā petā. Asurāti kālakañcikādibhedā asuRā. Devāti ekacce cātumahārājikā devā. So kira attano ānubhāvena antarantarā taṃ gahetvā paccekanirayādike dassento vicarati, tena evamāha. Sayamaddasa kammavipākamattanoti @Footnote: 1 Sī.,i. taṃ nāvaṃ 2 Sī.,i. suvaṇṇabhūmiyābhimukhā

--------------------------------------------------------------------------------------------- page293.

Nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ karohi kammaṃ 1-, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā hohīti attho. Atha sā itthī tassa vacanaṃ sutvā attamanā:- [794] "atthakāmosi me yakkha hitakāmosi devate karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama. [795] Diṭṭhā mayā nirayā tiracchānayoni petā asurā athavāpi mānusā devā 2- sayamaddasaṃ kammavipākamattano kāhāmi puññāni anappakānī"ti gāthamāha. Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā "mayaṃ pubbe samudde pakkhittā matāti assumha, sā ayaṃ diṭṭhā vata bho sotthinā āgatā"ti abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi, taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti. Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. kammanti 2 ka. vāpi manussadevā


             The Pali Atthakatha in Roman Book 31 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6461&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6461&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5199              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]