ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page294.

132. 12. Ambavanapetavatthuvaṇṇanā ayañca te pokkharaṇī surammāti idaṃ satthari sāvatthiyaṃ viharante ambapetaṃ ārabbha vuttaṃ. Sāvatthiyaṃ kira aññataro gahapati parikkhīṇabhogo ahosi. Tassa bhariyā kālamakāsi, ekā dhītāyeva hoti. So taṃ attano mittassa gehe ṭhapetvā iṇavasena gahitena kahāpaṇasatena bhaṇḍaṃ gahetvā satthena saddhiṃ vaṇijjāya gato nacireneva mūlena saha udayabhūtāni pañca kahāpaṇasatāni labhitvā satthena saha paṭinivatti. Antarāmagge corā pariyuṭṭhāya satthaṃ pāpuṇiṃsu 1-, satthikā ito cito ca palāyiṃsu. So pana gahapati aññatarasmiṃ gacche kahāpaṇe nikkhipitvā avidūre nilīyi. Corā taṃ gahetvā jīvitā voropesuṃ, so dhanalobhena tattheva peto hutvā nibbatti. Vāṇijā sāvatthiṃ gantvā tassa dhītuyā taṃ pavattiṃ ārocesuṃ, sā pitu maraṇena ājīvikābhayena ca ativiya sañjātadomanassā bāḷhaṃ paridevi. Atha naṃ so pitu sahāyo kuṭumbiko "yathā nāma kulālabhājanaṃ sabbaṃ bhedanapariyantaṃ, evameva sattānaṃ jīvitaṃ bhedanapariyantaṃ. Maraṇaṃ nāma sabbasādhāraṇaṃ appaṭikārañca, tasmā mā tvaṃ pitari atibāḷhaṃ soci, mā paridevi, ahaṃ te pitā, tvaṃ mayhaṃ dhītā, ahaṃ tava pitukiccaṃ karomi, tvaṃ pituno gehe viya imasmiṃ gehe avimanā abhiramassū"ti vatvā samassāsesi. Sā tassa vacanena paṭippassaddhasokā pitari viya tasmiṃ sañjātagāravabahumānā attano kapaṇabhāvena tassa veyyāvaccakārinī hutvā vattamānā pitaraṃ uddissa matakiccaṃ 2- kātukāmā yāguṃ pacitvā manosilāvaṇṇāni suparipakkāni madhurāni ambaphalāni kaṃsapātiyaṃ ṭhapetvā 3- yāguṃ ambaphalāni ca dāsiyā gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā evamāha "bhagavā mayhaṃ dakkhiṇāya paṭiggahaṇena anuggahaṃ karothā"ti. Satthā mahākaruṇāya sañcoditamānaso tassā manorathaṃ pūrento @Footnote: 1 Ma. haṇiṃsu 2 Sī.,i. petakiccaṃ 3 Sī. vaḍḍhetvā

--------------------------------------------------------------------------------------------- page295.

Nisajjākāraṃ dassesi. Sā haṭṭhatuṭṭhā paññattavarabuddhāsane attanā upanītaṃ suvisuddhavatthaṃ attharitvā adāsi, nisīdi bhagavā paññatte āsane. Atha sā bhagavato yāguṃ upanāmesi, paṭiggahesi bhagavā yāguṃ. Atha saṃghaṃ uddissa bhikkhūnampi 1- yāguṃ datvā puna dhotahatthā ambaphalāni bhagavato upanāmesi, bhagavā tāni paribhuñji. Sā bhagavantaṃ vanditvā evamāha "yā me bhante paccattharaṇayāguambaphaladānavasena pavattā dakkhiṇā, sā me pitaraṃ 2- pāpuṇātū"ti. Bhagavā "evaṃ hotū"ti vatvā anumodanaṃ akāsi. Sā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Tāya dakkhiṇāya samuddiṭṭhamattāya so peto ambavanauyyānavimānakapparukkha- pokkharaṇiyo mahatiṃ ca dibbasampattiṃ paṭilabhi. Atha te vāṇijā aparena samayena vaṇijjāya gacchantā tameva maggaṃ paṭipannā pubbe vasitaṭṭhāne ekarattiṃ 3- vāsaṃ kappesuṃ. Te disvā so vimānapeto uyyānavimānādīhi saddhiṃ tesaṃ attānaṃ dassesi. Te vāṇijā taṃ disvā tena laddhasampattiṃ pucchantā:- [796] "ayañca te pokkharaṇī surammā samā sutitthā ca 4- mahodakā ca supupphitā bhamaragaṇānukiṇṇā kathaṃ tayā laddhā ayaṃ manuññā. [797] Idañca te ambavanaṃ surammaṃ sabbotukaṃ dhārayate phalāni supupphitaṃ bhamaragaṇānukiṇṇaṃ kathaṃ tayā laddhamidaṃ vimānan"ti imā dve gāthā avocuṃ. @Footnote: 1 Sī.,i. bhikkhūnampi yāguṃ adāsi 2 Ma. pitu 3 Ma. vasitaṭṭhāne eva @rattiyaṃ 4 Sī. samā supatitthā

--------------------------------------------------------------------------------------------- page296.

#[796] Tattha surammāti suṭṭhu ramaṇīyā. Samāti samatalā. Sutitthāti ratanamayasopānatāya sundaratitthā. Mahodakāti bahujalā. #[797] Sabbotukanti pupphūpagaphalūpagarukkhādīhi sabbesu utūsu sukhāvahaṃ. Tenāha "dhārayate phalānī"ti. Supupphitanti niccaṃ supupphitaṃ 1-. Taṃ sutvā peto pokkharaṇiādīnaṃ paṭilābhakāraṇaṃ ācikkhanto:- [798] "ambapakkaṃ dakaṃ 2- yāgu sītacchāyā manoramā dhītāya dinnadānena tena me idha labbhatī"ti gāthamāha. Tattha tena me idha labbhatīti yaṃ taṃ bhagavato bhikkhūnañca ambapakkaṃ udakaṃ yāguṃ ca mamaṃ uddissa dentiyā mayhaṃ dhītāya dinnaṃ dānaṃ, tena me dhītāya dinnadānena 3- idha imasmiṃ dibbe ambavane sabbotukaṃ ambapakkaṃ, imissā dibbāya manuññāya pokkharaṇiyā dibbaṃ udakaṃ, yāguyā attharaṇassa ca dānena uyyānavimānakapparukkhādīsu sītacchāyā manoramā idha labbhati, samijjhatīti 4- attho. Evañca pana vatvā so peto te vāṇije netvā tāni pañca kahāpaṇasatāni dassetvā "ito upaḍḍhaṃ tumhe gaṇhatha, upaḍḍhaṃ mayā gahitaṃ iṇaṃ sodhetvā sukhena jīvatūti mayhaṃ dhītāya dethā"ti āha. Vāṇijā anukkamena sāvatthiṃ patvā tassa dhītāya kathetvā tena attano dinnabhāgampi tassā eva adaṃsu. Sā kahāpaṇasataṃ dhanikānaṃ 5- datvā itaraṃ attano pitu sahāyassa tassa kuṭumbikassa datvā sayaṃ veyyāvaccaṃ karontī nivasati. So "idaṃ sabbaṃ tuyhaṃyeva hotū"ti tassāyeva paṭidatvā taṃ attano jeṭṭhaputtassa gharasāminiṃ akāsi. @Footnote: 1 Ma. niccapupphitaṃ 2 Sī.,i. ambapakkodakaṃ, Ma. ambapakkūdakaṃ @3 Ma. mayhaṃ dhītāya dinnāya dānena 4 Sī.,i. sijjhatīti 5 Sī. iṇakārānaṃ

--------------------------------------------------------------------------------------------- page297.

Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī 1-:- [799] "sandiṭṭhikaṃ kammaṃ 2- evaṃ passatha dānassa damassa saṃyamassa vipākaṃ dāsī ahaṃ ayyakulesu hutvā suṇisā homi agārassa issarā"ti imaṃ gāthaṃ vadati. Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe ṭhito viya attānaṃ dassetvā:- "asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattaṃ ativattatī"ti 3- imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa bhikkhusaṃghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Ambavanapetavatthuvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 31 page 294-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6515&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6515&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5212              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5212              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]