ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   133. 13. Akkharukkhapetavatthuvaṇṇanā
     yaṃ dadāti na taṃ hotīti idaṃ akkhadāyakapetavatthu. Tassa kā uppatti?
     bhagavati sāvatthiyaṃ viharante aññataro sāvatthivāsī upāsako sakaṭehi bhaṇḍassa
@Footnote: 1 Ma. upadhārentī, i. upalāpentī   2 ka. ayaṃ pāṭho na dissati   3 khu.u. 18/116

--------------------------------------------------------------------------------------------- page298.

Pūretvā vaṇijjāya videsaṃ gantvā tattha attano bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ sakaṭesu āropetvā sāvatthiṃ uddissa maggaṃ paṭipajji. Tassa maggaṃ gacchantassa aṭaviyaṃ ekassa sakaṭassa akkho bhijji. Atha aññataro puriso rukkhagahaṇatthaṃ kuṭhāripharasuṃ gāhāpetvā attano gāmato nikkhamitvā araññe vicaranto taṃ ṭhānaṃ patvā taṃ upāsakaṃ akkhabhañjanena domanassappattaṃ disvā "ayaṃ vāṇijo akkhabhañjanena aṭaviyaṃ kilamatī"ti anukampaṃ upādāya rukkhadaṇḍaṃ 1- chinditvā daḷhaṃ akkhaṃ katvā sakaṭe yojetvā adāsi. So aparena samayena kālaṃ katvā tasmiṃyeva aṭavipadese bhummadevatā hutvā nibbatto attano kammaṃ paccavekkhitvā rattiyaṃ tassa upāsakassa gehaṃ gantvā gehadvāre ṭhatvā:- [800] "yaṃ dadāti na taṃ hoti detheva dānaṃ datvā ubhayaṃ tarati ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā"ti gāthamāha. Tattha yaṃ dadāti na taṃ hotīti yaṃ deyyadhammaṃ dāyako deti, na tadeva paraloke tassa dānassa phalabhāvena hoti, atha kho aññaṃ bahuṃ iṭṭhaṃ kantaṃ phalaṃ hotiyeva, tasmā detheva dānanti yathā tathā dānaṃ detha eva. Tattha kāraṇamāha "datvā ubhayaṃ taratī"ti, dānaṃ datvā diṭṭhadhammikampi samparāyikampi dukkhaṃ anatthañca atikkamati. Ubhayaṃ tena dānena gacchatīti diṭṭhadhammikaṃ samparāyikañcāti ubhayampi sukhaṃ tena dānena upagacchati pāpuṇāti, attano paresañca hitasukhavasenāpi ayamattho yojetabbo. Jāgaratha mā pamajjathāti evaṃ ubhayānatthanivāraṇaṃ ubhayahitasādhanaṃ dānaṃ @Footnote: 1 Ma. rukkhaṃ

--------------------------------------------------------------------------------------------- page299.

Sampādetuṃ jāgaratha, dānūpakaraṇāni sajjetvā tattha ca appamattā hothāti attho. Ādaradassanatthaṃ cettha āmeṇḍitavasena vuttaṃ. Vāṇijo attano kiccaṃ tīretvā paṭinivattitvā anukkamena sāvatthiṃ patvā dutiyadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Akkharukkhapetavatthuvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 31 page 297-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6600&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6600&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]