ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    136. 16. Saṭṭhikūṭapetavatthuvaṇṇanā
     kiṃ nu ummattarūpo vāti idaṃ satthari veḷuvane viharante aññataraṃ petaṃ
ārabbha vuttaṃ.
     Atīte kira bārāṇasinagare aññataro pīṭhasappī sālittakapayoge kusalo, tahiṃ 1-
sakkharakhipanasippe nipphattiṃ gato nagaradvāre nigrodharukkhamūle nisīditvā
sakkharapahārehi hatthiassamanussarathakūṭāgāradhajapuṇṇaghaṭādirūpāni nigrodhapattesu
dasseti, nagaradārakā 2- attano kīḷanatthāya māsakaḍḍhamāsakādīni datvā yathāruci tāni
sippāni kārāpenti.
     Athekadivasaṃ bārāṇasirājā nagarato nikkhamitvā taṃ nigrodhamūlaṃ upagato
nigrodhapattesu hatthirūpādivasena nānāvidharūpavibhattiyo appitā 3- disvā manusse
pucchi "kena nu kho imesu nigrodhapattesu evaṃ nānāvidharūpavibhattiyo katā"ti.
Manussā taṃ pīṭhasappiṃ dassesuṃ "deva iminā katā"ti. Rājā taṃ pakkosāpetvā evamāha
"sakkā nu kho bhaṇe mayā dassitassa ekassa purisassa kathentassa ajānantasseva
kucchiyaṃ ajalaṇḍikāhi pūretun"ti. Sakkā devāti. Rājā taṃ attano rājabhavanaṃ
netvā bahubhāṇike purohite nibbinnarūpo purohitaṃ pakkosāpetvā tena saha
vivitte okāse sāṇipākāraparikkhitte nisīditvā mantayamāno pīṭhasappiṃ
pakkosāpesi. Pīṭhasappī nāḷimattā ajalaṇḍikā ādāya āgantvā rañño ākāraṃ
ñatvā purohitābhimukho nisinno tena mukhe vivaṭe sāṇipākāravivarena ekekaṃ
ajalaṇḍikaṃ tassa galamūle patiṭṭhāpesi. So lajjāya uggilituṃ asakkonto sabbā
ajjhohari. Atha naṃ rājā ajalaṇḍikāhi pūritodaraṃ vissajji "gaccha brāhmaṇa,
laddhaṃ tayā bahubhāṇitāya phalaṃ, maddanaphalapiyaṅgutacādīhi 4- abhisaṅkhataṃ pānakaṃ pivitvā
@Footnote: 1 Sī.,i. tathā hi 2 Sī. nagare dārakā 3 Sī. anappaso, i. anappakā
@4 Sī.,i. madanaphalapiyaṅgupattādīhi
Ucchaḍḍehi, evaṃ te sotthi bhavissatī"ti. Tassa ca pīṭhasappissa tena kammena
attamano hutvā cuddasa gāme adāsi. So gāme labhitvā attānaṃ sukhento
pīṇento parijanampi sukhento pīṇento samaṇabrāhmaṇādīnaṃ yathārahaṃ kiñci dento
diṭṭhadhammikaṃ samparāyikañca atthaṃ ahāpento sukheneva jīvati, attano santikaṃ
upagatānaṃ sippaṃ sikkhantānaṃ bhattavetanaṃ deti.
     Atheko puriso tassa santikaṃ upagantvā evamāha "sādhu ācariya mampi etaṃ
sippaṃ sikkhāpehi, mayhaṃ pana alaṃ bhattavetanenā"ti. So taṃ purisaṃ taṃ sippaṃ
sikkhāpesi. So sikkhitasippo sippaṃ vīmaṃsitukāmo gantvā gaṅgātīre
nisinnassa 1- sunettassa nāma paccekabuddhassa sakkharābhighātena sīsaṃ bhindi,
paccekabuddho tattheva gaṅgātīre parinibbāyi. Manussā taṃ pavattiṃ sutvā 2- taṃ
purisaṃ tattheva leḍḍudaṇḍādīhi paharitvā jīvitā voropesuṃ. So
kālakato avīcimahāniraye nibbattitvā bahūni vassasahassāni niraye
pacitvā tasseva kammassa vipākāvasesena imasmiṃ buddhuppāde rājagahanagarassa
avidūre peto hutvā nibbatti. Tassa kammassa sarikkhakena vipākena 3-
bhavitabbanti kammavegukkhittāni pubbaṇhasamayaṃ majjhaṇhikasamayaṃ sāyaṇhasamayañca
saṭṭhiayokūṭasahassāni matthake nipatanti. So chinnabhinnasīso adhimattavedanāppatto
bhūmiyaṃ nipatati, ayokūṭesu pana apagatamattesu paṭipākatikasiro 4- tiṭṭhati.
     Athekadivasaṃ āyasmā mahāmoggallāno gijjhakūṭapabbatā otaranto taṃ
disvā:-
         [806] "kiṃ nu ummattarūpova       migo bhantova dhāvasi
               nissaṃsayaṃ pāpakammanto 5-   kiṃ nu saddāyase 6- tuvan"ti
imāya gāthāya paṭipucchi.
@Footnote: 1 Ma. vīmaṃsitukāmo gaṅgātīrena gacchantassa  2 Ma. disvā  3 Ma. kammasarikkhakavipākena
@4 Ma. paṭipākatikasarīro     5 Sī.,i. pāpakammaṃ      6 ka. saddahase
     Tattha ummattarūpovāti ummattakasabhāvo viya ummādappatto viya. Migo bhantova
dhāvasīti bhantamigo viya ito cito ca dhāvasi. So hi tesu ayokūṭesu nipatantesu
parittāṇaṃ apassanto "na siyā nu kho evaṃ pahāro"ti 1- itopi ettopi palāyati.
Te pana kammavegukkhittā yattha katthaci ṭhitassa matthakeyeva nipatanti 2-. Kiṃ nu
saddāyase tuvanti kiṃ nu kho tuvaṃ saddaṃ karosi, ativiya vissaraṃ karonto vicarasi.
     Taṃ sutvā peto:-
         [807] "ahaṃ bhadante petomhi       duggato yamalokiko
               pāpakammaṃ karitvāna          petalokaṃ ito gato.
         [808] Saṭṭhi kūṭasahassāni           paripuṇṇāni sabbaso
               sīse mayhaṃ nipatanti          te bhindanti ca matthakan"ti
dvīhi gāthāhi paṭivacanaṃ adāsi.
     Tattha saṭṭhi kūṭasahassānīti saṭṭhimattāni ayokūṭasahassāni. Paripuṇṇānīti
anūnāni. Sabbasoti sabbabhāgato. Tassa kira saṭṭhiyā ayokūṭasahassānaṃ patanappahonakaṃ
mahantaṃ pabbatakūṭappamāṇaṃ sīsaṃ nibbatti. Taṃ tassa vālaggakoṭinitudanamattampi 3-
ṭhānaṃ asesetvā tāni kūṭāni patantāni matthakaṃ bhindanti, tena so aṭṭassaraṃ
karoti. Tena vuttaṃ "sabbaso sīse mayhaṃ nipatanti, te bhindanti ca matthakan"ti.
     Atha naṃ thero katakammaṃ pucchanto:-
         [809] "kiṃ nu kāyena vācāya       manasā dukkaṭaṃ kataṃ
               kissakammavipākena           idaṃ dukkhaṃ nigacchasi.
@Footnote: 1 Ma. siyā nu kho evaṃ parihāroti  2 Sī.,i. upari patanti
@3 Ma. vālaggakoṭimattampi
         [810] Saṭṭhi kūṭasahassāni           paripuṇṇāni sabbaso
               sīse tuyhaṃ nipatanti          te bhindanti ca matthakan"ti
dve gāthā abhāsi.
     Tassa peto attanā katakammaṃ ācikkhanto:-
         [811] "athaddasāsiṃ 1- sambuddhaṃ      sunettaṃ bhāvitindriyaṃ
               nisinnaṃ rukkhamūlasmiṃ           jhāyantaṃ akutobhayaṃ.
         [812] Sālittakappahārena          bhindissaṃ tassa matthakaṃ
               tassakammavipākena           idaṃ dukkhaṃ nigacchisaṃ.
         [813] Saṭṭhi kūṭasahassāni           paripuṇṇāni sabbaso
               sīse mayhaṃ nipatanti          te bhindanti ca matthakan"ti
tisso gāthāyo abhāsi.
    #[811] Tattha sambuddhanti paccekasambuddhaṃ. Sunettanti evaṃnāmakaṃ.
Bhāvitindriyanti ariyamaggabhāvanāya bhāvitasaddhādiindriyaṃ.
    #[812-13] Sālittakappahārenāti sālittakaṃ vuccati dhanukena, aṅgulīhi eva
vā sakkharakhipanapayogo. Tathā hi sakkharāya pahārenāti vā pāṭho 2-. Bhindissanti
bhindiṃ.
     Taṃ sutvā thero "attano katakammānurūpameva idāni purāṇakammassa idaṃ
phalaṃ paṭilabhatī"ti dassento:-
@Footnote: 1 Sī. addasāsiṃ   2 Sī.,i. tathā sakkharāya paharaṇena, sālittakapaharaṇenāti vā pāṭho
         [814] "dhammena te kāpurisa
               saṭṭhi kūṭasahassāni          paripuṇṇāni sabbaso
               sīse tuyhaṃ nipatanti         te bhindanti ca matthakan"ti
osānagāthamāha.
     Tattha dhammenāti anurūpakāraṇena. Teti tava, tasmiṃ paccekabuddhe aparajjhantena
tayā katassa pāpakammassa anucchavikamevetaṃ phalaṃ tuyhaṃ upanītaṃ, tasmā kenaci devena
vā mārena vā brahmunā vā api sammāsambuddhenapi appaṭibāhanīyametanti
dasseti.
     Evañca pana vatvā tato nagare piṇḍāya caritvā katabhattakicco sāyaṇhasamaye
satthāraṃ upasaṅkamitvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desento paccekabuddhānaṃ guṇānubhāvaṃ kammānañca
avañjhataṃ pakāsesi, mahājano saṃvegajāto hutvā pāpaṃ pahāya dānādipuññanirato
ahosīti.
                     Saṭṭhikūṭapetavatthuvaṇṇanā niṭṭhitā.
                     Iti khuddakaṭṭhakathāya petavatthusmiṃ
                         soḷasavatthupaṭimaṇḍitassa
                catutthassa mahāvaggassa atthasaṃvaṇṇanā niṭṭhitā.
                          -------------
                             Nigamanakathā
ettāvatā ca:-
            ye te petesu nibbattā      sattā dukkaṭakārino
            yehi kammehi tesaṃ taṃ         pāpakaṃ kaṭukapphalaṃ.
            Paccakkhato vibhāventī         pucchāvissajjanehi ca
            yā desanāniyāmena          sataṃ saṃvegavaḍḍhanī 1-.
            Yaṃ 2- kathāvatthukusalā         supariññātavatthukā
            petavatthūti nāmena           saṅgāyiṃsu mahesayo
            tassa atthaṃ pakāsetuṃ          porāṇaṭṭhakathānayaṃ
            nissāya yā samāraddhā        atthasaṃvaṇṇanā mayā.
            Yā tattha paramatthānaṃ          tattha tattha yathārahaṃ
            pakāsanā paramattha-           dīpanī nāma nāmato.
            Sampattā pariniṭṭhānaṃ          anākulavinicchayā
            sā paṇṇarasamattāya           pāḷiyā bhāṇavārato.
            Iti taṃ saṅkharontena          yaṃ taṃ adhigataṃ mayā
            puññaṃ tassānubhāvena 3-       lokanāthassa sāsanaṃ.
            Ogāhetvā visuddhāya        sīlādipaṭipattiyā
            sabbepi dehino hontu        vimuttirasabhāgino.
            Ciraṃ tiṭṭhatu lokasmiṃ           sammāsambuddhasāsanaṃ
            tasmiṃ sagāravā niccaṃ          hontu sabbepi 4- pāṇino.
@Footnote: 1 Sī.,i. sattasaṃvegavaḍḍhanī  2 Sī. taṃ  3 Sī. puññamassānubhāvena
@4 Sī.,i. sabbeva
            Sammā vassatu kālena         devopi jagatīpati 1-
            saddhammanirato lokaṃ           dhammeneva pasāsatūti.
                   Iti badaratitthavihāravāsinā munivarayatinā
                    bhadantena ācariyadhammapālena katā
                     petavatthuatthasaṃvaṇṇanā niṭṭhitā.
                       Petavatthuvaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 31 page 304-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6736              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6736              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5247              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]