ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  91. 6. Pañcaputtakhādakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā
ahosi. Tassa ñātakā etadavocuṃ "tava pajāpati vañjhā, aññaṃ te kaññaṃ
ānemā"ti. So tassā bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ
@Footnote: 1 Sī.,i. hetusandassanaṃ          2 Sī. pasaṃsanaṃ, ettha
@3 Ma. evaṃvidhānaṃ tvaṃ balānuppadoti ussāhavaḍḍhanena   4 Sī. sampahaṃsanajananaṃ

--------------------------------------------------------------------------------------------- page34.

Sutvā sāmikaṃ evamāha "sāmi ahaṃ vañjhā, aññā kaññā ānetabbā, mā te kulavaṃso upacchijjī"ti. So tāya nippīḷiyamāno aññaṃ ānesi. Sā aparena samayena gabbhinī ahosi. Vañjhitthī "ayaṃ puttaṃ labhitvā imassa gehassa issarā bhavissatī"ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ 1- annapānādīhi saṅgaṇhitvā tāya 2- tassā gabbhapātaṃ dāpesi. Sā gabbhe patite attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi. Te vañjhitthiṃ etadavocuṃ "tayā imissā gabbho pātito"ti. Nāhaṃ pātemīti. 3- sace tayā gabbho na pātito, sapathaṃ karohīti. "sace mayā gabbo pātito, duggatiparāyanā khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca 4- putte vijāyitvā khāditvā tittiṃ na gaccheyyaṃ, niccaṃ duggandhā makkhikā parikiṇṇā ca bhaveyyan"ti musā vatvā sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā 5- petī hutvā nibbatti. Tadā janapade vuṭṭhavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā petī therānaṃ attānaṃ dassesi, tesu saṃghatthero taṃ petiṃ:- [26] "naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāhi parikiṇṇā 6- kā nu tvaṃ idha tiṭṭhasī"ti gāthāya paṭipucchi. Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti virūpā ativiya bībhaccharūpena 7- samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho. @Footnote: 1 Ma. paribbājakaṃ 2 Ma. tena 3 Sī.,i. pātesinti 4 Ma. pañca @5 Ma. vuttarūpā 6 Sī.,i. makkhikāparikiṇṇāva 7 Sī. virūpena ativiya @bībhacchadassanarūpena

--------------------------------------------------------------------------------------------- page35.

Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ janentī:- [27] "ahaṃ bhadante petimhi duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [28] Kālena pañca puttāni sāyaṃ pañca punāpare vijāyitvāna khādāmi tepi nā 1- honti me alaṃ. [29] Pariḍayhati dhūmāyati khudāya hadayaṃ mama pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gatan"ti imā tisso gāthā abhāsi. #[27] Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā. Yamalokikāti "yamaloko"ti laddhanāme petaloke 2- tattha pariyāpannabhāvena viditā. 3- Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho. #[28] Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti sāyaṇhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase divase dasa dasa 4- putte vijāyitvā. Tepi nā honti me alanti tepi dasa puttā ekadivasaṃ mayhaṃ khudāya paṭighātāya alaṃ pariyattā na honti. Gāthāsukhatthaṃ hettha nāiti 5- dīghaṃ katvā vuttaṃ. #[29] Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya mama hadayapadeso udaragginā parisamantato 6- jhāyati dhūmāyati santappati. @Footnote: 1 ka. na. evamuparipi 2 Sī. laddhanāmena petaloko vuccati 3 Ma. vinitā @4 Ma. dasa 5 Ma. gāthāsukhatthaṃ tepi nāiti 6 Sī.,i. parito

--------------------------------------------------------------------------------------------- page36.

Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa pavedesi. Taṃ sutvā thero tāya katakammaṃ pucchanto:- [30] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena puttamaṃsāni khādasī"ti gāthamāha. Tattha dukkaṭanti duccaritaṃ. Kissakammavipākenāti kīdisassa kammassa vipākena, kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. "kena kammavipākenā"ti keci paṭhanti. Atha sā petī attanā katakammaṃ therassa kathentī:- [31] "sapatī 1- me gabbhinī āsi tassā pāpaṃ acetayiṃ sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. [32] Tassā dvemāsiko gabbho lohitaññeva pagghari tadassā mātā kupitā mayhaṃ ñātī samānayi sapathañca maṃ akāresi paribhāsāpayī ca maṃ. [33] Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ `puttamaṃsāni khādāmi sace taṃ pakataṃ mayā'. @Footnote: 1 Sī. sapattī

--------------------------------------------------------------------------------------------- page37.

[34] Tassa kammassa vipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā"ti gāthāyo abhāsi. #[31-32] Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti tassā sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsiko. Lohitaññeva paggharīti vipajjamāno 1- ruhiraññeva 2- hutvā vissandi. Tadassā mātā kupitā, mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake samodhānesi. "tatassā"ti vā pāṭho, tato assāti padavibhāgo. #[33-34] Sapathanti sapanaṃ. 3- Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ abhāsisanti "sace taṃ mayā kataṃ, īdisī bhaveyyan"ti katameva pāpaṃ akataṃ katvā dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayāti idaṃ tadā sapathassa katākāradassanaṃ, yadi etaṃ gabbhapātanapāpaṃ mayā kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena 4- paribhijjanavasena 5- ca pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā. Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there 6- evamāha "ahaṃ bhante imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ katvā evaṃ petayoniyaṃ nibbattā, sādhu bhante tassa kuṭumbikassa gehaṃ gacchatha, @Footnote: 1 Ma. vibhijjamāno 2 Sī.,i. rudhiraññeva 3 Sī. saccāpanaṃ @4 Ma. sapathavasena 5 Sī.,i. paribhuñjanavasena 6 Sī. theraṃ

--------------------------------------------------------------------------------------------- page38.

So tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha 1-, evaṃ me ito petalokato mutti bhavissatī"ti. Therā taṃ sutvā taṃ anukampamānā ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭumbiko there disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā taṃ dānaṃ tassā petiyā uddisāpesuṃ, taṃkhaṇaññeva ca sā petī tato dukkhato apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, desanāvasāne mahājano paṭiladdhasaṃvego issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti. Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 31 page 33-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=732&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=732&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3236              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3236              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]