ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page454.

282. 5. Vītasokattheragāthāvaṇṇanā kese me olikhissantītiādikā āyasmato vītasokattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho "udumbarapupphasadisā dullabhadassanā buddhā 1- bhagavanto, idāneva upagantabbā"ti mahatiyā parisāya saddhiṃ satthāraṃ daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya 2- kālaṅkato devesu 3- uppajjitvā 4- aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti, tassa vītasokoti nāmaṃ ahosi. So vayappatto khattiyakumārehi sikkhitabba- vijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ gahetvā kāyaṃ olokento valitapalitādīni 5- disvā sañjātasaṃvego vipassanāya cittaṃ otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattat- therassa santike pabbajitvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6- :- "ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe. @Footnote: 1 Sī. buddhā nāma 2 Sī. satiyā 3 Sī. devalokesu 4 i. upapajjitvā @5 i.,Ma. valitapalitāni 6 khu.apa. 33/72/100 buddhasaññakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page455.

Nadīsotapaṭibhāgā sissā āyanti me tadā tesāhaṃ mante vācemi rattindivamatandito. Siddhattho nāma sambuddho loke uppajji tāvade tamandhakāraṃ nāsetvā ñāṇālokaṃ pavattayi. Mama aññataro sisso sissānaṃ so kathesi me sutvāna te etamatthaṃ ārocesuṃ mamaṃ tadā. Buddho loke samuppanno sabbaññū lokanāyako tassānuvattati jano lābho amhaṃ na vijjati. Adhiccuppattikā buddhā cakkhumanto mahāyasā yannūnāhaṃ buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ. Ajinaṃ me gahetvāna vākacīraṃ kamaṇḍaluṃ assamā abhinikkhamma sisse āmantayiṃ ahaṃ. Odumbarikapupphaṃva candamhi sasakaṃ yathā vāyasānaṃ yathā khīraṃ dullabhaṃ lokanāyakaṃ. 1- Buddho lokamhi uppanno manussattampi dullabhaṃ ubhosu vijjamānesu savanañca sudullabhaṃ. Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ etha sabbe gamissāma sammāsambuddhasantikaṃ. Kamaṇḍaludharā sabbe kharājinanivāsino te jaṭābhārabharitā 2- nikkhamuṃ 3- vipinā tadā. Yugamattaṃ pekkhamānā uttamatthaṃ gavesino āyanti nāgapotāva 4- asambhītāva kesarī. Appatāsā 5- aloluppā nipakā santavuttino @Footnote: 1 cha.Ma. dullabho lokanāyako 2 Sī. jaṭābhārena bharitā 3 pāli. nikkhamma @4 cha.Ma. āsattidosarahitā 5 cha.Ma. appakiccā

--------------------------------------------------------------------------------------------- page456.

Uñchāya caramānā te buddhaseṭṭhamupāgamuṃ. Diyaḍḍhayojane dese 1- byādhi me upapajjatha buddhaseṭṭhaṃ saritvāna tattha kālaṅkato ahaṃ. Catunnavutito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [169] "kese me olikhissanti kappako upasaṅkami tato ādāsamādāya sarīraṃ paccavekkhissaṃ. [170] Tuccho kāyo adissittha andhakāre 2- tamo byagā 3- sabbe coḷā samucchinnā natthi dāni punabbhavo"ti gāthādvayaṃ abhāsi. Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye "mama kese olikhissaṃ kappemī"ti kesādīnaṃ chedanādivasena kappanato kappako nhāpito maṃ upagacchi. Tatoti kappakato. 4- Sarīraṃ paccavekkhissanti sabbakāyike ādāse palitavalitamukhanimittādidassanamukhena "abhibhūto vata jarāya me kāyo"ti jarābhibhūtaṃ attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuva- sukhasabhāvādīhi 5- ritto hutvā me kāyo adissatha paññāyi. Kasmā? andhakāre tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā 6- vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādiākāraṃ gaṇhanti, tasmiṃ andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena 7- ñāṇālokena @Footnote: 1 cha.Ma. sese 2 pāli. andhakāro 3 Sī. byago 4 Sī. tato kappe kate 5 Sī. @ niccadhuvasukhabhāvādīhi 6 Sī. andhakatā, i.,Ma. anvāgatā 7 Sī., i......sambhavena

--------------------------------------------------------------------------------------------- page457.

Avijjātamo vigato, tatoeva sabbe coḷā samucchinnā corā viya 1- kusalabhaṇḍacchedanato, sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā"coḷā"ti laddhanāmā kilesā samucchinnā. Aggamaggena samugghāṭitattāeva ca nesaṃ natthi dāni punabbhavo āyatiṃ punabbhavābhinibbatti natthīti. Vītasokattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 454-457. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10152&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10152&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5845              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5995              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]