ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  285. 8. Bhāratattheragāthāvaṇṇanā 1-
      ehi nandaka gacchāmāti āyasmato bhāratattherassa gāthā. Kā uppatti?
      ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ
caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā "abhiruhatu bhagavā upahanā,
yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti āha. Abhiruhi bhagavā tassa anugaṇhanatthaṃ
upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
campānagare gahapatikule nibbatti, bhāratotissa nāmaṃ ahosi. So viññutaṃ patto
soṇattherassa pabbajitabhāvaṃ sutvā "sopi nāma pabbajī"ti sañjātasaṃvego
pabbajitvā katapubbakicco vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "anomadassī bhagavā          lokajeṭṭho narāsabho
           divāvihārā nikkhamma        vīthimāruyhi 3- cakkhumā.
           Pānadhiṃ 4- sukataṃ gayha       addhānaṃ paṭipajjahaṃ
           tatthaddasāsiṃ sambuddhaṃ        pattikaṃ cārudassanaṃ.
           Sakaṃ cittaṃ pasādetvā       nīharitvāna pānadhiṃ
@Footnote: 1 cha.Ma. bharatatthera... evamuparipi   2 khu.apa. 33/69/95 pānadhidāyakattherarāpadāna (syā)
@3 cha.Ma. pathamāruhi               4 Sī. pannadhiṃ
           Pādamūle ṭhapetvāna        idaṃ vacanamabraviṃ.
           Abhirūha mahāvīra            sugatinda vināyaka
           ito phalaṃ labhissāmi         so me attho samijjhatu.
           Anomadassī bhagavā          lokajeṭṭho narāsabho
           pānadhiṃ abhirūhitvā          idaṃ vacanamabravi.
           Yo pānadhiṃ me adāsi       pasanno sehi pāṇibhi
           tamahaṃ kittayissāmi          suṇātha mama bhāsato.
           Buddhassa giramaññāya         sabbe devā samāgatā
           udaggacittā sumanā         vedajātā katañjalī.
           Pānadhīnaṃ 1- padānena       sukhitoyaṃ bhavissati
           pañcapaññāsakkhattuñca        devarajjaṃ karissati.
           Sahassakkhattuṃ rājā ca 2-   cakkavattī bhavissati
           padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
           Aparimeyye ito kappe     okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           sabbāsave pariññāya        nibbāyissatināsavo.
           Devaloke manusse vā      nibbattissati puññavā
           devayānapaṭibhāgaṃ           yānaṃ paṭilabhissati.
           Pāsādā sivikā mayhaṃ 3-    hatthino samalaṅkatā
           rathā vājaññasaṃyuttā        sadā pātubhavanti me.
           Agārā nikkhamantopi        rathena nikkhamiṃ ahaṃ
           kesesu chijjamānesu        arahattamapāpuṇiṃ.
@Footnote: 1 Sī. pannadhīnaṃ           2 Sī. rājā       3 cha.Ma. vayhaṃ
           Lābhā mayhaṃ suladdhaṃ me      vāṇijjaṃ suppayojitaṃ
           datvāna pānadhiṃ ekaṃ        pattomhi acalaṃ padaṃ.
           Aparimeyye ito kappe     yaṃ pānadhimadāsahaṃ
           duggatiṃ nābhijānāmi         pānadhissa idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā
vuttanayena aññābyākaraṇe kate "idāni nandakopi 1- arahā jāto, handa mayaṃ
ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmā"ti uppannaṃ
parivitakkaṃ nandakattherassa kathento:-
    [175] "ehi nandaka gacchāma        upajjhāyassa santikaṃ
           sīhanādaṃ nadissāma          buddhaseṭṭhassa sammukhā.
   [176]   Yāya no anukampāya        amhe pabbājayī muni
           so no attho anuppatto    sabbasaṃyojanakkhayo"ti
gāthādvayaṃ abhāsi.
      Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti
tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa,
sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ
yathābhūtavilokanena 2- sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato
upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ "sīhanādaṃ nadissāma,
buddhaseṭṭhassa sammukhā"ti āha. Yathābhuccaguṇābhibyāhāratāya 3- abhītanādabhāvato sīhanādaṃ
buddhassa sammāsambuddhassa tatoeva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā
sāvakabuddhādīnaṃ
@Footnote: 1 i. nandako    2 Sī. yathābhūtavalokanena     3 Sī. yathābhuccabuddhaguṇābhibyāharatāya
Seṭṭhassa sammukhā purato nadissāmāti attho.
      Yathā pana sīhanādaṃ naditukāmo, taṃ dassento "yāyā"ti gāthamāha. Tattha
yāyāti yadatthaṃ, yāya 1- yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti
anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho
anuppattoti so attho 2- sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi
anuppatto, adhigatoti attho.
                    Bhāratattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 462-465. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5862              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6012              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]