ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page46.

140. 3. Kaṅkhārevatattheragāthāvaṇṇanā paññaṃ imaṃ passāti āyasmato kaṅkhārevatassa gāthā. Kā uppatti? ayampi thero padumuttarabhagavato kāle haṃsavatīnagare brāhmaṇamahāsālakule nibbattito. Ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti cintetvā desanāvasāne satthāraṃ nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ āha "bhante ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, yathā pana so bhikkhu tumhehi ito sattamadivasamatthake jhāyīnaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane jhāyīnaṃ aggo bhaveyyan"ti patthanamakāsi. Satthā anāgataṃ oloketvā nipphajjanabhāvaṃ disvā "anāgate kappasata- sahassāvasāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ jhāyīnaṃ aggo bhavissasī"ti byākaritvā pakkāmi. So yāvajīvaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle sāvatthinagare mahābhogakule nibbatto pacchābhattaṃ dhammassavanatthaṃ gacchantena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dasabalassa dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadaṃ labhitvā kammaṭṭhānaṃ kathāpetvā jhānaparikammaṃ karonto jhānalābhī hutvā jhānaṃ 1- pādakaṃ katvā arahattaṃ pāpuṇi. So yebhuyyena dasabalena samāpajjitabbasamāpattiṃ samāpajjanto ahorattaṃ jhānesu ciṇṇavasī ahosi. Atha naṃ satthā "etadaggaṃ @Footnote: 1 Sī. jhānameva

--------------------------------------------------------------------------------------------- page47.

Bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyīnaṃ aggaṭṭhāne ṭhapesi. Vuttampi cetaṃ apadāne:- 2- "padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. Sīhahanu brahmagiro 3- haṃsadundubhinissano 4- nāgavikkantagamano candasūrādhikappabho. Mahāmati mahāvīro mahājhāyī mahābalo mahākāruṇiko nātho mahātamaviddhaṃsano. 5- Sa kadāci tilokaggo veneyyaṃ vinayaṃ 6- bahuṃ dhammaṃ desesi sambuddho sattāsayavidū muni. Jhāyiṃ jhānarataṃ vīraṃ upasantaṃ anāvilaṃ vaṇṇayanto parisatiṃ tosesi janataṃ jino. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragū dhammaṃ sutvāna mudito taṃ ṭhānamabhipatthayiṃ. Tadā jino viyākāsi saṃghamajjhe vināyako mudito hohi tvaṃ brahme lacchase taṃ manorathaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito revato nāma nāmena hessati satthu sāvako. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. @Footnote: 1 aṅ.ekaka. 20/204/24 etadaggavagga: dutiyavagga 2 khu.apa. 33/132/222 (syā) @3 Sī. brahmasaro 4 Sī....bhinissaro 5. Sī. mahātamavinodano, cha.Ma. mahātamapanūdano @6 Sī. veneyyavinaye, Ma. vinaye piṭake vinayaṃ piṭakaṃ

--------------------------------------------------------------------------------------------- page48.

Pacchime ca bhave dāni jātohaṃ koliye pure khattiye kulasampanne iddhe phīte mahaddhane. Yadā kapilavatthusmiṃ buddho dhammamadesayi tadā pasanno sugate pabbajiṃ anagāriyaṃ. Kaṅkhā me bahulā 1- āsi kappākappe tahiṃ tahiṃ sabbaṃ taṃ vinayī buddho desetvā dhammamuttamaṃ. Tatohaṃ tiṇṇasaṃsāro tadā jhānasukhe rato viharāmi tadā buddho maṃ disvā etadabravi. Yā kāci kaṅkhā idha vā huraṃ vā savediyā 2- vā paravediyā vā ye jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mama. Tato jhānarataṃ disvā buddho lokantagū muni jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi mahāmati. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. 3- @Footnote: 1 Sī. bahuso 2 apadānapāli. sakavediyā 3 Ma. buddhānusāsananti

--------------------------------------------------------------------------------------------- page49.

Tathā katakicco panāyaṃ mahāthero pubbe dīgharattaṃ attano kaṅkhāpakatacittataṃ idāni sabbaso vigatakaṅkhatañca paccavekkhitvā "aho nūna mayhaṃ satthuno desanā- nubhāvo, tenetarahi evaṃ vigatakaṅkho ajjhattaṃ vūpasantacitto jāto"ti sañjāta- bahumāno bhagavato paññaṃ pasaṃsanto:- 1- "paññaṃ imaṃ passa tathāgatānaṃ aggi yathā pajjalito nisīthe 2- ālokadā cakkhudadā bhavanti ye āgatānaṃ vinayanti kaṅkhan"ti imaṃ gāthamāha. 1- [3] Tattha paññanti pakārehi 3- jānāti, pakārehi ñāpetīti ca paññā. Veneyyānaṃ āsayānusayacariyādhimuttiādippakāre dhammānaṃ kusalādike khandhādike ca desetabbappakāre jānāti, yathāsabhāvato paṭivijjhati, tehi ca pakārehi ñāpetīti attho. Satthu desanāñāṇañhi idhādhippetaṃ, tenāha "iman"ti. Taṃ hi attani siddhena desanābalena nayaggāhato paccakkhaṃ viya upaṭṭhitaṃ gahetvā "iman"ti vuttaṃ. Yadaggena vā satthu desanāñāṇaṃ sāvakehi nayato gayhati, tadaggena attano visaye paṭivedhañāṇampi nayato gayhateva. Tenāha āyasmā dhammasenāpati "apica me bhante dhammanvayo vidito"ti. 4- Passāti vimhayappatto aniyamato ālapati attanoyeva vā 5- cittaṃ, yathāha bhagavā udānento "lokamimaṃ passa 6- puthū avijjāya paretā bhūtā bhūtaratā vā 7- aparimuttā"ti. 8- Tathāgatānanti tathā āgamanādiatthena 9- tathāgatānaṃ. Tathā āgatoti hi tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ @Footnote: 1-1 cha.Ma. "paññaṃ imaṃ passā"ti imaṃ gāthamāha 2 ka.,i. nisīve, nissivetipi @3 cha.Ma. pakāre 4 dī.mahā. 10/146/75 mahāparinibbānasutta, @ dī.pāṭi. 11/143/86 sampasādanīyasutta 5 Sī. vā-saddo na dissati 6 Ma. passatha @7 ka. paretaṃ bhūtaṃ bhūtarataṃ bhavā 8 khu.udāna. 25/30/137 lokasutta 9 Sī....atthehi

--------------------------------------------------------------------------------------------- page50.

Āgatoti tathāgato, tathadhamme yāthāvato 1- abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya 2- tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti evaṃ aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathalakkhaṇaṃ gatoti tathāgato, tathāni āgatoti tathāgato, tathāvidhoti tathāgato, tathā pavattitoti tathāgato, tathehi āgatoti tathāgato, tathā gatabhāvena tathāgatoti evampi aṭṭhahi kāraṇehi bhagavā tathāgatoti ayamettha saṅkhePo. Vitthāro pana paramatthadīpaniyā udānaṭṭhakathāya 3- itivuttakaṭṭhakathāya 4- ca vuttanayeneva veditabbo. Idāni tassā paññāya asādhāraṇavisesaṃ dassetuṃ "aggi yathā"tiādi vuttaṃ. Yathā aggīti upamāvacanaṃ. Yathāti tassa upamābhāvadassanaṃ. Pajjalitoti upameyyena sambandhadassanaṃ. Nisītheti kiccakaraṇakāladassanaṃ. Ayaṃ hettha attho:- yathā nāma nisīthe rattiyaṃ caturaṅgasamannāgate andhakāre vattamāne unnate ṭhāne pajjalito aggi tasmiṃ padese tamakataṃ 5- vidhamantaṃ tiṭṭhati, evameva tathāgatānaṃ imaṃ desanā- ñāṇasaṅkhātaṃ sabbaso veneyyānaṃ 6- saṃsayatamaṃ vidhamantaṃ paññaṃ passāti. Yato desanāvilāsena sattānaṃ ñāṇamayaṃ ālokaṃ dentīti ālokadā. Paññāmayameva cakkhuṃ dadantīti cakkhudadā. Tadubhayampi kaṅkhāvinayapadaṭṭhānameva katvā dassento "ye āgatānaṃ vinayanti kaṅkhan"ti āha. Ye tathāgatā attano santikaṃ āgatānaṃ 7- upagatānaṃ veneyyānaṃ "ahosiṃ nu kho ahamatītamaddhānan"tiādinayappavattaṃ 8- soḷasavatthukaṃ, "buddhe kaṅkhati dhamme kaṅkhatī"tiādinayappavattaṃ 9- aṭaṭhavatthukañca kaṅkhaṃ vicikicchaṃ vinayanti desanānubhāvena anavasesato vidhamanti viddhaṃsenti. Vinayakukkuccasaṅkhātā pana kaṅkhā tabbinayeneva vinītā hontīti. @Footnote: 1 Sī. yathāvato 2 cha.Ma. tathavāditāya 3 pa.dī.udāna. hanṛ´ā 160 suppavāsāsuttavaṇṇanā @4 pa.dī.iti. hanṛ´ā 153 vitakkasuttavaṇṇanā 5 cha.Ma. tamagataṃ 6 Ma. vineyyānaṃ @7 ka. uppattitānaṃ, Sī. gatānaṃ 8 Ma.mū. 12/18/11 sabbāsavasutta, @saṃ.nidāna. 16/20/26 paccayasutta 9 abhi.saṅ. 34/1008/242 nikkhepakaṇḍa

--------------------------------------------------------------------------------------------- page51.

Aparo nayo:- yathā aggi nisīthe rattibhāge pajjalito paṭutarajālo samujjalo 1- uccāsane 2- ṭhitānaṃ obhāsadānamattena andhakāraṃ vidhamitvā samavisamaṃ vibhāvento ālokadado hoti, accāsanne pana ṭhitānaṃ taṃ 3- supākaṭaṃ karonto cakkhukiccakaraṇato cakkhudado nāma hoti, evameva 4- tathāgatā attano dhammakāyassa dūre ṭhitānaṃ akatādhikārānaṃ paññāpajjotena mohandhakāraṃ vidhamitvā kāyasamakāyavisamādisamavisamaṃ 5- vibhāvento ālokadā bhavanti, āsanne ṭhitānaṃ pana katādhikārānaṃ dhammacakkhuṃ uppādento cakkhudadā bhavanti. Ye evaṃbhūtā attano vacīgocaraṃ āgatānaṃ mādisānampi kaṅkhābahulānaṃ kaṅkhaṃ vinayanti ariyamaggasamuppādanena vidhamanti, tesaṃ tathāgatānaṃ paññaṃ ñāṇātisayaṃ passāti yojanā. Evamayaṃ therassa attano kaṅkhāvitaraṇappakāsanena aññābyākaraṇagāthāpi hoti. Ayaṃ hi thero puthujjanakāle kappiyepi kukkuccako hutvā kaṅkhābahulatāya "kaṅkhārevato"ti paññāto, pacchā khīṇāsavakālepi tatheva vohariyittha. 6- Tenāha "itthaṃ sudaṃ āyasmā kaṅkhārevato gāthaṃ abhāsitthā"ti. Taṃ vuttatthameva. Kaṅkhārevatattheragāthāvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. samujjalaṃ 2 Sī. accāsanne 3 Sī. ayaṃpāṭho na dissati 4 Sī. evamevaṃ @5 Ma. kāyasamakāyasamāsamavisamaṃ, cha.Ma. kāyavisamādisamavisamaṃ 6 cha.Ma. voharayittha


             The Pali Atthakatha in Roman Book 32 page 46-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1037&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1037&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=140              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4985              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5304              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]