ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  286. 9. Bhāradvājattheragāthāvaṇṇanā
      nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma
paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ 3- vallikāraphalaṃ adāsi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto
gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa "kaṇhadinno"ti 4- nāmaṃ akāsi.
Tassa viññutaṃ pattakāle "tāta asukassa nāma ācariyassa santike sippaṃ sikkhitvā
ehī"ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ
mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
@Footnote: 1 Sī. yassa   2 i. so sadattho    3 Sī. suparipakkaṃ    4 Sī. kaṇhādinnoti
Katapubbakicco vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1- :-
          "sumano nāma sambuddho       takkarāyaṃ vasī tadā
           vallikāraphalaṃ gayha          sayambhussa adāsahaṃ.
           Ekatiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā pabbajitvā na cirasseva arahattaṃ sacchākāsi. Atha putto satthāraṃ vandituṃ
rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto "pitāpi kho
me pabbajito, kiṃ nu kho tena 2- pabbajjākiccaṃ matthakaṃ pāpitan"ti vīmaṃsanto
khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo "sādhu kho tumhehi kataṃ pabbajantehi,
pabbajjākiccaṃ pana matthakaṃ 3- pāpitan"ti pucchi. Bhāradvājo puttassa adhigamaṃ
dīpento:-
    [177] "nadanti evaṃ sappaññā       sīhāva girigabbhare
           vīrā 4- vijitasaṅgāmā      jetvā māraṃ savāhanaṃ.
    [178]  Satthā ca pariciṇṇo me      dhammo saṃgho ca pūjito
           ahañca vitto sumano        puttaṃ disvā anāsavan"ti
gāthādvayaṃ abhāsi.
      Tattha nadantīti yathābhuccaguṇābhibyāhāravasena 5- abhītanādaṃ nadanti gajjanti.
Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena
@Footnote: 1 khu.apa. 33/68/95 vallikāraphaladāyakattherāpadāna (syā)    2 Ma. anena
@3 i. kiṃ matthakaṃ   4 pāli. dhīrā   5 Sī. yathābhuccabuddhaguṇā.....
Sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānaviriya-
sampannatāya vīrā, tatoeva anavasesasaṅkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ
abhisaṅkhāramāraṃ devaputtamārañca jetvā 1- sabbaso vijitasaṅgāmā nadanti
sappaññāti sambandho.
      Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena
icchitabbasiddhiyā ca taṃ dassetuṃ "satthā ca pariciṇṇo me"ti dutiyaṃ gāthamāha.
Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ
ovādānusāsanīkaraṇena 2- mayā pariciṇṇo 3- upāsito, na dhammādhikaraṇaṃ visositoti
adhippāyo. Dhammo saṃgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgata-
maggānupattiyā sīladiṭṭhisāmaññagamanena ariyasaṃgho ca mayā pūjito mānito. Ahañca
vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ
disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena
somanassena sumano jātoti attho.
                   Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 32 page 465-467. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10412              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10412              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5869              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6018              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]