ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  287. 10. Kaṇhadinnattheragāthāvaṇṇanā
      upāsitā sappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ
nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena
@Footnote: 1 Ma. devaputtamāraṃ vijetvā  2 Sī. ovādānusāsanīpaṭikaraṇā  3 Sī.,i. paricito

--------------------------------------------------------------------------------------------- page468.

Puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā kaṇhadinnoti laddhanāmo vayappatto upanissayasampattiyā codiyamāno dhammasenāpatiṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "sobhito nāma sambuddho cittakūṭe vasī tadā gahetvā giripunnāgaṃ sayambhuṃ abhipūjayiṃ. Catunnavutito kappe yaṃ buddhamabhipūjayiṃ 2- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [179] "upāsitā sappurisā sutā dhammā abhiṇhaso sutvāna paṭipajjissaṃ añjasaṃ amatogadhaṃ. [180] Bhavarāgahatassa me sato bhavarāgo puna me vijjati na cāhu na ca me bhavissati na ca me etarahi vijjatī"ti gāthādvayaṃ abhāsi. Tattha upāsitāti paricaritā paṭipattipayirupāsanāya payirupāsitā. 3- Sappurisāti santehi sīlādiguṇehi samannāgatā purisā, ariyapuggalā sāriputtattherādayo. Etena purimacakkadvayasampattimattano dasseti. Na hi paṭirūpadesavāsena 4- vinā sappurisūpanissayo sambhavati. Sutā dhammāti saccapaṭiccasamuppādādipaṭisaṃyuttadhammā sotadvārānusārena upadhāritā. Etena attano bāhusaccaṃ dassento pacchimacakkadvayasampattiṃ dasseti. @Footnote: 1 khu.apa. 33/67/94 giripunnāgiyattherāpadāna (syā) 2 Sī. yaṃ pupphamabhipūjayiṃ, @ pāli. sambuddhamabhipūjayiṃ 3 Sī. payurūpāsanāya payurūpāsitā 4 cha.Ma. patirūpadesavāsena

--------------------------------------------------------------------------------------------- page469.

Abhiṇhasoti bahuso na kālena kālaṃ. 1- Idañca padaṃ "upāsitā sappurisā"ti etthāpi yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vutta- rūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ nibbānapatiṭṭhaṃ taṃsampāpakaṃ 2- añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ. Bhavarāgahatassa me satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna me na vijjatīti tatoeva puna idāni bhavarāgo me natthi. Na cāhu na me bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi, āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati, pahīnoti 3- attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo vuttoti 4- sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti. Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya tatiyavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. kālena kālaṃ 2 Ma. nibbānapatiṭṭhitasampāpakaṃ @3 i., Ma. pahīnattā 4 poṭṭhakesu vutto hotīti pāṭho dissati


             The Pali Atthakatha in Roman Book 32 page 467-469. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10463&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10463&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5875              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6023              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6023              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]