ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   291. 4. Isidinnattheragāthāvaṇṇanā
      diṭṭhā mayāti āyasmato isidinnattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā
bodhiyā pūjaṃ akāsi. So tena puññakammena 1- devamanussesu saṃsaranto imasmiṃ
buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo
vayappatto satthu candanamālāpaṭiggahaṇe 2- pāṭihāriyaṃ disvā pasannamānaso satthāraṃ
upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa
hitānukampinī devatā taṃ codentī:-
           [187] "diṭṭhā mayā dhammadharā upāsakā
                  kāmā aniccā iti bhāsamānā
                  sārattarattā maṇikuṇḍalesu
                  puttesu dāresu ca te apekkhā.
           [188]  Addhā na jānanti yatodha dhammaṃ 3-
                  kāmā aniccā iti cāpi āhu
                  rāgañca tesaṃ na balatthi chettuṃ
                  tasmā sitā puttadāraṃ dhanañcā"ti
gāthādvayamabhāsi. 4-
      Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti
idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattāeva "kāmā
@Footnote: 1 i. puññena      2 cha.Ma. candanamāḷa.., i. candanamāla...
@3 Sī. yathāva dhammaṃ   4 Sī.,Ma.....māha
Nāmete aniccā dukkhā vipariṇāmadhammā"ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ
bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te
apekkhāti sārattā hutvā bahularāgarattā 1- maṇīsu kuṇḍalesu ca, maṇicitesu vā
kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā 2- aññaṃ
karontā diṭṭhā mayāti attho.
      Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu
ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ 3- yāthāvato addhā ekaṃsena
na jānanti. Evaṃ bhūtā ca "kāmā aniccā"iti cāpi āhu ahosi, sattapakati
vicittasabhāvāti 4- adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ
yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena
sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ
devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako
saṃvegajāto pabbajitvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "vipassino bhagavato         bodhiyā pādaputtame 6-
           sumano bījaniṃ gayha         abījiṃ 7- bodhimuttamaṃ.
           Ekanavute ito 8- kappe  abījiṃ bodhimuttamaṃ
           duggatiṃ nābhijānāmi        bījanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto imāeva gāthā abhāsīti.
                    Isidinnattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. bahala....   2 Ma. gaṇhantā   3 Sī. yathādhammaṃ   4 Ma. sattā pakativicittasabhāvā
@6 khu.apa. 33/64/92 sumanavījaniyattherāpadāna (syā)      6 Sī. pādamuttame
@7 Sī. apūjiṃ         8 cha.Ma. ekanavutito



             The Pali Atthakatha in Roman Book 32 page 481-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10766              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10766              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5917              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6053              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]