ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 292. 5. Sambulakaccānattheragāthāvaṇṇanā
      devo cāti āyasmato sambulakaccānattherassa 1- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
catunavutikappamatthake 2- kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma
paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ
adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe
gahapatikule nibbattitvā "sambulo"ti laddhanāmo kaccānatgottatāya
sambulakaccānoti paññāyittha.
      So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavanta-
samīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ
mahā akālamegho satapaṭalasahassapaṭalo 3- thanento gajjento vijjullatā nicchārento
gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā accha-
taracchavanamahiṃsahatthiādayo bhītatasitā bhītaravaṃ 4- viraviṃsu. Thero pana āraddhavipassanattā
kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ
karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ
ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "sataraṃsī nāma bhagavā          sayambhū aparājito
           vivekā vuṭṭhahitvāna         gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā         upagacchiṃ narāsabhaṃ
           pasannacitto sumano          tālaphalaṃ adāsahaṃ.
@Footnote: 1 Sī. sambalakaccāyanattherassa   2 Sī. catunavuta..., Ma. catunavute   3 Sī......paṭalena
@4 Sī. bheravaṃ bhītaravaṃ          5 khu.apa. 33/99/149 tālaphaliyattherāpadāna (syā)
           Catunnavute ito 1- kappe    yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udāna-
vasena aññaṃ byākaronto:-
           [189] "devo ca vassati devo ca gaḷagaḷāyati
                  ekako cāhaṃ bherave bile viharāmi
                  tassa mayhaṃ ekakassa bherave bile viharato
                  natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
           [190]  Dhammatā mamesā yassa me
                  ekakassa bherave bile
                  viharato natthi bhayaṃ vā
                  chambhitattaṃ vā lomahaṃso vā"ti
gāthādvayaṃ abhāsi.
      Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca,
"gaḷagaḷā"ti ca karonto 2- gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako
cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ
vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi yaṃ vā chambhitattaṃ vā lomahaṃso
vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ 3- sarīrassa chambhitattaṃ vā
lomahaṃsanamattaṃ vā natthi.
      Kasmāti? tattha kāraṇamāha "dhammatā mamesā"ti. Apariññātavatthukassa
@Footnote: 1 cha.Ma. catunnavutito      2 Sī. gaḷagaḷāyanto     3 Ma. dukkhaṃ bhārikaṃ
Hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha
pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā
mamesā 1- mama dhammasabhāvo esoti aññaṃ byākāsi.
                  Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 32 page 483-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10811              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10811              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5925              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6063              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]